ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page57.

3. Tikanipāta 430. 1. Aparāsāmātherīgāthāvaṇṇanā tikanipāte paṇṇavīsati vassānītiādikā aparāya sāmāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā tattha kinnarehi saddhiṃ kīḷāpasutā vicarati. Athekadivasaṃ satthā tassāpi kusalabīja- ropanatthaṃ tattha gantvā nadītīre caṅkami. Sā bhagavantaṃ disvā haṭṭhatuṭṭhā salalapupphāni ādāya satthu santikaṃ gantvā vanditvā tehi pupphehi bhagavantaṃ pūjesi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosambiyaṃ kulaghare nibbattitvā vayappattā sāmāvatiyā sahāyikā hutvā tassā matakāle saṃvegajātā pabbajitvā pañcavīsati vassāni cittasamādhānaṃ alabhitvā mahallikākāle sugatovādaṃ labhitvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "candabhāgānadītīre ahosiṃ kinnarī tadā addasāhaṃ devadevaṃ caṅkamantaṃ narāsabhaṃ. Ocinitvāna salalaṃ 2- buddhaseṭṭhassadāsahaṃ upasiṅghi mahāvīro salalaṃ devagandhikaṃ. Paṭiggahetvā sambuddho vipassī lokanāyako upasiṅghi mahāvīro pekkhamānāya me tadā. @Footnote: 1 khu.apa. 33/22/300 2 ocinitvā salaḷapupphaṃ (syā)

--------------------------------------------------------------------------------------------- page58.

Añjaliṃ paggahetvāna vanditvā dipaduttamaṃ 1- sakaṃ cittaṃ pasādetvā tato pabbatamāruhiṃ. Ekanavutito kappe yaṃ pupphamadadiṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [39] "paṇṇavīsati vassāni yato pabbajitāya me nābhijānāmi cittassa samaṃ laddhaṃ kudācanaṃ. [40] Aladdhā cetaso santiṃ citte avasavattinī tato saṃvegamāpādiṃ saritvā jinasāsanaṃ. [41] Bahūhi dukkhadhammehi appamādaratāya me taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ ajja me sattamī ratti yato taṇhā visositā"ti imā gāthā abhāsi. Tattha cittassa samanti cittassa vūpasamaṃ, cetosamathamaggaphalasamādhīti attho. Tatoti tasmā cittavasaṃ vattetuṃ asamatthabhāvato. Saṃvegamāpādinti satthari dharantepi pabbajitakiccaṃ matthakaṃ pāpetuṃ asakkontī pacchākathaṃ pāpayissāmīti saṃvegaṃ ñāṇutrāsaṃ āpajjiṃ. Saritvā jinasāsananti kāṇakacchapopamādisatthuovādaṃ 2- anussaritvā. Sesaṃ vuttanayameva. Aparāsāmātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. dvipaduttamaṃ 2 saṃ.mahā. 19/1117/396, Ma.u. 14/252/220


             The Pali Atthakatha in Roman Book 34 page 57-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1208&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1208&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=430              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9045              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9104              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9104              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]