ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page59.

431. 2. Uttamātherīgāthāvaṇṇanā catukkhattuṃ pañcakkhattuntiādikā uttamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī vipassissa bhagavato kāle bandhumatīnagare aññatarassa kuṭumbikassa kulagehe 1- gharadāsī hutvā nibbatti. Sā vayappattā attano ayyakānaṃ veyyāvaccaṃ karontī jīvati. Tena samayena bandhumarājā puṇṇamadivase 2- uposathiko hutvā purebhattaṃ dānāni datvā pacchābhattaṃ gantvā dhammaṃ suṇāti. Atha mahājanā yathā rājā paṭipajjati, tatheva puṇṇamadivase uposathaṅgāni samādāya vattanti. Athassā dāsiyā etadahosi "etarahi kho mahārājā mahājanā ca uposathaṅgāni samādāya vattanti, yannūnāhaṃ uposathadivasesu uposathasīlaṃ samādāya vatteyyan"ti. Sā tathā karontī suparisuddhaṃ uposathasīlaṃ rakkhitvā tāvatiṃsesu nibbattā aparāparaṃ sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule nibbattitvā viññutaṃ patvā 3- paṭācārāya theriyā santike dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā taṃ matthakaṃ pāpetuṃ nāsakkhi, paṭācārātherī tassā cittācāraṃ ñatvā ovādamadāsi. Sā tassā ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:- "nagare bandhumatiyā bandhumā nāma khattiyo divase puṇṇamāya so upavasi uposathaṃ. Ahaṃ tena samayena kumbhadāsī ahuṃ tahiṃ disvā sarājikaṃ senaṃ evāhaṃ cintayiṃ tadā. Rājāpi rajjaṃ chaḍḍetvā upavasi uposathaṃ saphalaṃ nūna taṃ kammaṃ janakāyo pamodito. @Footnote: 1 cha.Ma. gehe 2 Ma. anuposathaṃ. evamuparipi 3 Sī.,Ma.,i. pattā 4 khu.apa. 33/1/298

--------------------------------------------------------------------------------------------- page60.

Yoniso paccavekkhitvā duggatiñca 1- daliddataṃ mānasaṃ sampahaṃsitvā upavasiṃ uposathaṃ. Ahaṃ uposathaṃ katvā sammāsambuddhasāsane tena kammena sukatena tāvatiṃsamagacchahaṃ. Tattha me sukataṃ byamhaṃ uddhaṃ yojanamuggataṃ 2- kūṭāgāravarūpetaṃ mahāsanasubhūsitaṃ. Accharā satasahassā upatiṭṭhanti maṃ sadā aññe deve atikkamma atirocāmi sabbadā. Catusaṭṭhidevarājūnaṃ mahesittamakārayiṃ tesaṭṭhicakkavattīnaṃ mahesittamakārayiṃ. Suvaṇṇavaṇṇā hutvāna bhavesu saṃsarāmahaṃ sabbattha pavarā homi uposathassidaṃ phalaṃ. Hatthiyānaṃ assayānaṃ rathayānañca sīvikaṃ 3- labhāmi sabbamevetaṃ uposathassidaṃ phalaṃ. Sovaṇṇamayaṃ rūpimayaṃ athopi phalikāmayaṃ lohitaṅkamayañceva sabbaṃ paṭilabhāmahaṃ. Koseyyakambalakāni 4- khomakappāsikāni ca mahagghāni ca vatthāni sabbaṃ paṭilabhāmahaṃ. Annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. @Footnote: 1 cha.Ma. duggaccañca 2 cha.Ma. ubbhayojanamuggataṃ 3 kevalaṃ (syā) 4...kambaliyāni @(syā)

--------------------------------------------------------------------------------------------- page61.

Varagandhañca mālañca cuṇṇakañca vilepanaṃ sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. Kūṭāgārañca pāsādaṃ maṇḍapaṃ hammiyaṃ guhaṃ sabbametaṃ paṭilabhe uposathassidaṃ phalaṃ. Jātiyā sattavassāhaṃ pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte arahattamapāpuṇiṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā sabbāsavaparikkhīṇā natthi dāni punabbhavo. Ekanavutito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi uposathassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [42] "catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ aladdhā cetaso santiṃ citte avasavattinī. [43] Sā bhikkhuniṃ upāgacchiṃ yā me saddhāyikā ahu sā me dhammamadesesi khandhāyatanadhātuyo. [44] Tassā dhammaṃ suṇitvāna yathā maṃ anusāsi sā sattāhaṃ ekapallaṅkena nisīdiṃ pītisukhasamappitā aṭṭhamiyā pāde pasāresiṃ tamokkhandhaṃ padāliyā"ti imā gāthā abhāsi.

--------------------------------------------------------------------------------------------- page62.

Tattha sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahūti yā mayā saddhātabbā saddheyyavacanā ahosi, taṃ bhikkhuniṃ sā ahaṃ upagacchiṃ upasaṅkamiṃ, paṭācārātheriṃ sandhāya vadati. "sā bhikkhunī upagacchi, yā me sādhayikā"tipi pāṭho, sā paṭācārā bhikkhunī anukampāya maṃ upagacchi, yā mayhaṃ sadatthassa sādhikāti attho. Sā me dhammamadesesi, khandhāyatanadhātuyoti sā paṭācārā therī "ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo"ti khandhādike vibhajitvā 1- dassentī mayhaṃ dhammaṃ desesi. Tassā dhammaṃ suṇitvānāti tassā paṭisambhidāppattāya theriyā santike khandhādivibhāgapubbaṅgamaṃ ariyamaggaṃ pāpetvā desitaṃ saṇhaṃ sukhumaṃ vipassanādhammaṃ sutvā. Yathā maṃ anusāsi sāti sā therī yathā maṃ anusāsi ovadi, tathā paṭipajjantī paṭipattiṃ matthakaṃ pāpetvāpi sattāhaṃ ekapallaṅkena nisīdiṃ. Kathaṃ? pītisukhasamappitāti jhānamayena pītisukhena samaṅgībhūtā. Aṭṭhamiyā pāde pasāresiṃ, tamokkhandhaṃ padāliyāti anavasesaṃ mohakkhandhaṃ aggamaggena padāletvā aṭṭhame divase pallaṅkaṃ bhindantī pāde pasāresiṃ, idameva vassā aññābyākaraṇaṃ ahosi. Uttamātherīgāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 34 page 59-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1249&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1249&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=431              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9055              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9113              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9113              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]