ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                432. 3. Aparāuttamātherīgāthāvaṇṇanā 2-
      ye ime satta bojjhaṅgātiādikā aparāya uttamāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle bandhumatīnagare kuladāsī hutvā nibbatti. Sā
@Footnote: 1 Ma. avirājetvā, i. virājetvā  2 ka. aññataRā...

--------------------------------------------------------------------------------------------- page63.

Ekadivasaṃ satthusāvakaṃ ekaṃ khīṇāsavattheraṃ piṇḍāya carantaṃ disvā pasannamānasā tīṇi modakāni adāsi. Sā tena puññakammena devamanussesu saṃsarantī imasmiṃ buddhuppāde kosalajanapade aññatarasmiṃ brāhmaṇamahāsālakule nibbattitvā viññutaṃ pattā janapadacārikaṃ carantassa satthu santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "nagare bandhumatiyā kumbhadāsī ahosahaṃ mama bhāgaṃ gahetvāna gacchaṃ udakahārikā. Panthamhi samaṇaṃ disvā santacittaṃ samāhitaṃ pasannacittā sumanā modake tīṇidāsahaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca ekanavutikappāni vinipātaṃ na gacchahaṃ. 2- Sampattiñca 3- karitvāna sabbaṃ anubhaviṃ ahaṃ modake tīṇi datvāna pattāhaṃ acalaṃ padaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [45] "ye ime sattā bojjhaṅgā maggā nibbānapattiyā bhāvitā te mayā sabbe yathā buddhena desitā. [46] Suññatassānimittassa lābhinīhaṃ yadicchakaṃ orasā dhītā buddhassa nibbānābhiratā sadā. [47] Sabbe kāmā samucchinnā ye dibbā ye ca mānusā vikkhīṇo jātisaṃsāro natthi dāni punabbhavo"ti imā gāthā abhāsi. @Footnote: 1 khu.apa. 33/30/301 2 agañchahaṃ (syā) 3 cha.Ma. sampatti taṃ

--------------------------------------------------------------------------------------------- page64.

Tattha suññatassānimittassa, lābhinīhaṃ yadicchakanti suññatasamāpattiyā ca animittasamāpattiyā ca ahaṃ yadicchakaṃ lābhinī, tattha yaṃ yaṃ samāpajjituṃ icchāmi yattha yattha yadā yadā, taṃ taṃ tattha tattha tadā tadā samāpajjitvā viharāmīti attho. Yadipi hi suññatāppaṇihitādināmakassa yassa kassacipi maggassa suññatādibhedaṃ tividhampi phalaṃ sambhavati. Ayaṃ pana therī suññatānimittasamāpattiyova samāpajjati. Tena vuttaṃ "suññatassānimittassa, lābhinīhaṃ yadicchakan"ti. Yebhuyyavasena vā etaṃ vuttaṃ. Nidassanamattametanti apare. Ye dibbā ye ca mānusāti ye devalokapariyāpannā ye ca manussaloka- pariyāpannā vatthukāmā, te sabbepi tappaṭibaddhachandarāgappahānena mayā sammadeva ucchinnā, aparibhogārahā katā. Vuttañhi "abhabbo āvuso khīṇāsavo bhikkhu kāme paribhuñjituṃ, seyyathāpi pubbe agāriyabhūto"ti. Sesaṃ vuttanayameva. Aparāuttamātherīgāthāvaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 34 page 62-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1329&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1329&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=432              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9121              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9121              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]