ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    433. 4. Dantikātherīgāthāvaṇṇanā
      divāvihārā nikkhammātiādikā dantikāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī buddhasuññatakāle candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatti. Sā
ekadivasaṃ kinnarehi saddhiṃ kīḷantī vicaramānā addasa aññataraṃ paccekabuddhaṃ
aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ, disvāna pasannamānasā upasaṅkamitvā
sālapupphehi pūjaṃ katvā vanditvā pakkāmi. Sā tena puññakammena devamanussesu
saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitabrāhmaṇassa gehe

--------------------------------------------------------------------------------------------- page65.

Nibbattitvā viññutaṃ patvā jetavanapaṭiggahaṇe paṭiladdhasaddhā upāsikā hutvā pacchā mahāpajāpatigotamiyā santike pabbajitvā rājagahe vasamānā ekadivasaṃ pacchābhattaṃ gijjhakūṭaṃ abhiruhitvā divāvihāraṃ nisinnā hatthārohakassa abhiruhanatthāya pādaṃ pasārentaṃ hatthiṃ disvā tadeva ārammaṇaṃ katvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "candabhāgānadītīre ahosiṃ kinnarī tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. Pasannacittā sumanā vedajātā katañjalī sālamālaṃ 2- gahetvāna sayambhuṃ abhipūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnarīdehaṃ tāvatiṃsamagacchahaṃ. Chattiṃsadevarājūnaṃ mahesittamakārayiṃ manasā patthitaṃ mayhaṃ nibbattati yathicchitaṃ. Dasannaṃ cakkavattīnaṃ mahesittamakārayiṃ ocitattāva hutvāna saṃsarāmi bhavesuhaṃ. Kusalaṃ vijjate mayhaṃ pabbajiṃ anagāriyaṃ pūjārahā ahaṃ ajja sakyaputtassa sāsane. Visuddhamānasā ajja apetamanapāpikā sabbāsavaparikkhīṇā natthi dāni punabbhavo. @Footnote: 1 khu.apa. 33/86/308 2 cha. naḷamālaṃ

--------------------------------------------------------------------------------------------- page66.

Catunnavutito kappe yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi sālamālāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena:- [48] "divāvihārā nikkhamma gijjhakūṭamhi pabbate nāgaṃ ogāhamuttiṇṇaṃ nadītīramhi addasaṃ. [49] Puriso aṅkusamādāya `dehi pādan'ti yācati nāgo pasārayī pādaṃ puriso nāgamāruhi. [50] Disvā adantaṃ damitaṃ manussānaṃ vasaṃ gataṃ tato cittaṃ samādhesiṃ khalu tāya vanaṃ gatā"ti imā gāthā abhāsi. Tattha nāgaṃ ogāhamuttiṇṇanti hatthināgaṃ nadiyaṃ ogāhaṃ katvā ogayha tato uttiṇṇaṃ. "ogayha uttiṇṇan"ti 1- vā pāṭho. Makāro padasandhikaro. Nadītīramhi addasanti candabhāgāya 2- nadiyā tīre apassiṃ. Kiṃ karontanti 3- cetaṃ dassetuṃ vuttaṃ "puriso"tiādi. Tattha `dehi pādan'ti yācatīti "pādaṃ dehi "iti piṭṭhiārohanatthaṃ pādaṃ pasāretuṃ saññaṃ deti, yathāparicitaṃ hi saññaṃ dento idha yācatīti vutto. Disvā adantaṃ damitanti pakatiyā pubbe adantaṃ idāni hatthācariyena hatthi- sikkhāya damitadamathaṃ upagamitaṃ, kīdisaṃ damitaṃ? manussānaṃ vasaṃ gataṃ yaṃ yaṃ manussā @Footnote: 1 cha.Ma. muttiṇṇanti 2 Sī. sappinikāya 3 Ma.,i. kiṃ karontīti

--------------------------------------------------------------------------------------------- page67.

Āṇāpenti, taṃ taṃ disvāti yojanā. Tato cittaṃ samādhesiṃ, khalu tāya vanaṃ gatāti khalūti avadhāraṇatthe nipāto. Tato hatthidassanato pacchā tāya hatthino kiriyāya hetubhūtāya vanaṃ araññaṃ gatā cittaṃ samādhesiṃyeva. Kathaṃ? "ayampi nāma tiracchānagato hatthī hatthidamakassa vasena damathaṃ gato, kasmā manussabhūtāya cittaṃ purisadamakassa satthu vasena damathaṃ na gamissatī"ti saṃvegajātā vipassanaṃ vaḍḍhetvā aggamaggasamādhinā mama cittaṃ samādhesiṃ accantasamādhānena sabbaso kilese khepesinti attho. Dantikātherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 64-67. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1370&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1370&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9071              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9128              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9128              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]