ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    436. 7. Selātherīgāthāvaṇṇanā
      natthi nissaraṇaṃ loketiādikā selāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī haṃsavatīnagare kulagehe nibbattitvā viññutaṃ pattā mātāpitūhi samāna-
jātikassa kulaputtassa dinnā tena saddhiṃ bahūni vassasatāni sukhasaṃvāsaṃ vasitvā
tasmiṃ kālaṅkate sayampi addhagatā vayoanuppattā saṃvegajātā kiṃ kusalagavesinī
kālena kālaṃ ārāmena ārāmaṃ vihārena vihāraṃ anuvicarati "samaṇabrāhmaṇānaṃ
santike dhammaṃ sossāmī"ti. Sā ekadivasaṃ satthu bodhirukkhaṃ upasaṅkamitvā "yadi
buddho bhagavā asamo asamasamo appaṭipuggalo, dassetu me ayaṃ bodhi pāṭihāriyan"ti
nisīdi. Tassā tathā cittuppādasamanantarameva bodhi pajjali, sabbasovaṇṇamayā sākhā
upaṭṭhahiṃsu, sabbā disā virociṃsu. Sā taṃ pāṭihāriyaṃ disvā pasannamānasā
garucittīkāraṃ upaṭṭhapetvā sirasi añjaliṃ paggayha sattarattindivaṃ tattheva nisīdi.
Sattame divase uḷāraṃ pūjāsakkāraṃ akāsi. Sā tena puññakammena devamanussesu
Saṃsarantī imasmiṃ buddhuppāde āḷavikassa rañño dhītā hutvā nibbatti,
selātissā nāmaṃ ahosi. Āḷavikassa pana rañño dhītāti katvā āḷavikātipi naṃ
voharanti. Sā viññutaṃ pattā satthari āḷavakaṃ dametvā tassa hatthe pattacīvaraṃ datvā
tena saddhiṃ āḷavīnagaraṃ upagate dārikā hutvā raññā saddhiṃ satthu santikaṃ
upagantvā dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge
sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā saṅkhāre
sammasantī upanissayasampannattā paripakkañāṇā nacirasseva arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 1-:-
             "nagare haṃsavatiyā             cārikī 2- āsahaṃ tadā
              ārāmeneva 3- ārāmaṃ      carāmi kusalatthikā.
              Kāḷapakkhamhi divase           addasaṃ bodhimuttamaṃ
              tattha cittaṃ pasādetvā        bodhimūle nisīdahaṃ.
              Garucittaṃ upaṭṭhetvā          sire katvāna añjaliṃ
              somanassaṃ pavedetvā         evaṃ cintesi tāvade.
              Yadi buddho amitaguṇo          asamappaṭipuggalo
              dassetu pāṭihīraṃ me          bodhi obhāsatu ayaṃ.
              Saha āvajjite mayhaṃ          bodhi pajjali tāvade
              sabbasoṇṇamayā 4- āsi       disā sabbā virocati.
              Sattarattindivaṃ tattha           bodhimūle nisīdahaṃ
              sattame divase patte         dīpapūjaṃ akāsahaṃ.
@Footnote: 1 khu.apa. 33/61/305  2 cārinī (syā)  3 cha.Ma. ārāmena ca  4 sabbasovaṇṇamayā (syā)
              Āsanaṃ parivāretvā          pañcadīpāni pajjaluṃ
              yāva udeti sūriyo           dīpā me pajjaluṃ tadā.
              Tena kammena sukatena         cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
              Tattha me sukataṃ byamhaṃ         pañcadīpāti vuccati
           1- satayojanamubbedhaṃ             saṭṭhiyojanavitthataṃ. 1-
              Asaṅkhyeyyāni dīpāni         parivāre jalanti 2- me
              yāvatā devabhavanaṃ            dīpālokena jotati.
              Puratthābhimukhā santi 3-        yadi icchāmi passituṃ
              uddhaṃ adho ca tiriyaṃ           sabbaṃ passāmi cakkhunā.
              Yāvatā abhikaṅkhāmi           daṭṭhuṃ sukatadukkaṭaṃ 4-
              tattha āvaraṇaṃ natthi           rukkhesu pabbatesu vā.
              Asītidevarājūnaṃ              mahesittamakārayiṃ
              satānaṃ cakkavattīnaṃ            mahesittamakārayiṃ.
              Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
              dīpasatasahassāni              parivāre jalanti me.
              Devalokā cavitvāna          uppajjiṃ mātukucchiyaṃ
              mātu kucchigatā santī 5-       akkhi me na nimīlati.
              Dīpasatasahassāni              puññakammasamaṅgino 6-
              sūtighareva jalanti 7-          pañcadīpānidaṃ phalaṃ.
@Footnote: 1-1 cha.Ma. saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ  2 cha.Ma. jaliṃsu  3 cha.Ma. parammukhā
@nisīditvā  4 cha.Ma. sugataduggate  5 kucchagataṃ santaṃ (syā)
@6 cha.Ma. puññakammasamaṅgitā  7 cha.Ma. jalanti sūtikāgehe
              Pacchime bhave sampatte 1-       mānasaṃ vinivattayiṃ
              ajarāmaraṃ 2- sītibhāvaṃ           nibbānaṃ phassayiṃ ahaṃ.
              Jātiyā sattavassāhaṃ            arahattaṃ apāpuṇiṃ
              upasampādayī buddho             guṇamaññāya gotamo.
              Maṇḍape rukkhamūle vā           pāsādesu guhāsu vā 3-
           4- suññāgāre pajjhāyantā         pañcadīpā jalanti me. 4-
              Dibbacakkhu visuddhaṃ me            samādhikusalā ahaṃ
              abhiññāpāramippattā            pañcadīpānidaṃ phalaṃ.
              Sabbavositavosānā             katakiccā anāsavā
              pañcadīpā mahāvīra              pāde vandāmi cakkhumā.
              Satasahassito kappe             yaṃ dīpamadadiṃ tadā
              duggatiṃ nābhijānāmi             pañcadīpānidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ           bhavā sabbe samūhatā
              nāgīva bandhanaṃ chetvā           viharāmi anāsavā.
              Svāgataṃ vata me āsi           buddhaseṭṭhassa santike
              tisso vijjā anuppattā         kataṃ buddhassa sāsanaṃ.
              Paṭisambhidā catasso             vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā             kataṃ buddhassa sāsanan"ti.
@Footnote: 1 bhavasampatte (syā)  2 cha.Ma. ajarāmataṃ, i. ajarāmaraṇaṃ
@3 cha.Ma. suññāgāre vasantiyā  4-4 cha.Ma. sadā pajjalate dīpaṃ pañcadīpānidaṃ phalaṃ
      Arahattaṃ pana patvā therī sāvatthiyaṃ viharantī ekadivasaṃ pacchābhattaṃ sāvatthito
nikkhamitvā divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha
naṃ māro vivekato vicchedetukāmo 1- aññātakarūpena upagantvā:-
       [57] "natthi nissaraṇaṃ loke            kiṃ vivekena kāhasi
             bhuñjāhi 2- kāmaratiyo          māhu pacchānutāpinī"ti
gāthamāha.
      Tassattho:- imasmiṃ loke sabbasamayesupi upaparikkhiyamānesu nissaraṇaṃ nibbānaṃ
nāma natthi tesaṃ tesaṃ samaṇabrāhmaṇānaṃ chandaso paṭiññāyamānaṃ vohāramattamevetaṃ, 3-
tasmā kiṃ vivekena kāhasi evarūpe sampannapaṭhamavaye ṭhitā iminā kāyavivekena
kiṃ karissasi. Athakho bhuñjāhi kāmaratiyo vatthukāmakilesakāmasannissitā khiḍḍāratiyo
paccanubhohi. Kasmā 4-?  māhu pacchānutāpinī "yadatthaṃ 5- brahmacariyaṃ carāmi, tadeva
nibbānaṃ natthi, tenevetaṃ nādhigataṃ, kāmabhogā ca parihīnā, anattho vata mayhan"ti
pacchā vippaṭisārinī mā ahosīti adhippāyo.
      Taṃ sutvā therī "bālo vatāyaṃ māro, yo mama paccakkhabhūtaṃ nibbānaṃ
paṭikkhipati. Kāmesu ca maṃ pavāreti, mama khīṇāsavabhāvaṃ na jānāti, handa naṃ
taṃ jānāpetvā tajjessāmī"ti cintetvā:-
       [58] "sattisūlūpamā kāmā             khandhāsaṃ adhikuṭṭanā
             yaṃ tvaṃ kāmaratiṃ brūsi            aratī dāni sā mama. 6-
       [59]  Sabbattha vihatā nandī            tamokkhandho padālito
             evaṃ jānāhi pāpima            nihato tvamasi antakā"ti
imaṃ gāthādvayamāha.
@Footnote: 1 Ma. vicchinditukāmo, cāvetukāmo saṃ.sa. 15/162/154  2 bhuñjassu
@saṃ.sa. 15/162/154  3 Ma. vācāvatthumattamevetaṃ  4 Ma. kasmā yasmā
@5 Ma. nissaraṇatthaṃ  6 arati mayha sā ahu saṃ.sa. 15/162/154
      Tattha sattisūlūpamā kāmāti kāmā nāma yena adhiṭṭhitā, tassa sattassa
vinivijjhanato nissitasatti viya sūlaṃ viya ca 1- daṭṭhabbā. Khandhāti upādānakkhandhā.
Āsanti tesaṃ. Adhikuṭṭanāti chindanādhiṭṭhānā, accādānaṭṭhānanti attho. Yato
khandhe accādāya sattā kāmehi chejjabhejjaṃ pāpuṇanti. Yaṃ tvaṃ kāmaratiṃ brūsi,
aratī dāni sā mamāti pāpima tvaṃ yaṃ kāmaratiṃ ramitabbaṃ sevitabbaṃ katvā
vadasi, sā dāni mama niratijātikattā 2- mīḷhasadisā, na tāya mama koci attho
atthīti.
      Tattha kāraṇamāha "sabbattha vihatā nandī"tiādinā. Tattha evaṃ jānāhīti
"sabbaso pahīnataṇhāvijjā"ti maṃ jānāhi, tato eva balavidhamanavisayātikkamanehi
antaka lāmakācāra māra tvaṃ mayā nihato bādhito asi, na panāhaṃ tayā
bādhitabbāti attho.
      Evaṃ theriyā māro santajjito tatthevantaradhāyi. Therīpi phalasamāpattisukhena
andhavane divasabhāgaṃ vītināmetvā sāyaṇhe vasanaṭṭhānameva gatā.
                     Selātherīgāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 34 page 78-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1667              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1667              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=436              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9100              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9152              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9152              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]