ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           4. Catukkanipāta
                438. 1. Bhaddakāpilānītherīgāthāvaṇṇanā 1-
      catukkanipāte putto buddhassa dāyādotiādikā bhaddakāpilāniyā theriyā
gāthā.
      Sā kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ pubbenivāsaṃ
anussarantīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ
patthetvā yāvajīvaṃ puññāni katvā tato cutā devamanussesu saṃsarantī anuppanne
buddhe bārāṇasiyaṃ kulagehe nibbattitvā patikulaṃ gantvā ekadivasaṃ attano nanandāya
saddhiṃ kalahaṃ karontī tāya paccekabuddhassa piṇḍapāte dinne "ayaṃ imassa dānaṃ
datvā uḷārasampattiṃ labhissatī"ti paccekabuddhassa hatthato pattaṃ gahetvā bhattaṃ
chaḍḍetvā kalalassa pūretvā adāsi. Mahājano garahi "bāle paccekabuddho te
kiṃ aparajjhī"ti. Sā tesaṃ vacanena lajjamānā puna pattaṃ gahetvā kalalaṃ nīharitvā
dhovitvā gandhacuṇṇena ubbaṭṭetvā catumadhurassa pūretvā upari āsittena paduma
gabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe ṭhapetvā "yathā ayaṃ
piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū"ti patthanaṃ paṭṭhapesi.
Sā tato cavitvā sugatīsuyeva saṃsarantī kassapabuddhakāle bārāṇasiyaṃ mahāvibhavassa
seṭṭhino dhītā hutvā nibbatti. Pubbakammaphalena 2- duggandhasarīrā manussehi
jigucchitabbā hutvā saṃvegajātā attano ābharaṇehi suvaṇṇiṭṭhakaṃ kāretvā bhagavato
cetiye patiṭṭhāpesi, uppalahatthena ca pūjaṃ akāsi. Tenassā sarīraṃ tasmiṃyeva bhave
sugandhaṃ manoharaṃ jātaṃ. Sā patino piyā manāpā hutvā yāvajīvaṃ kusalaṃ katvā tato
cutā sagge nibbatti. Tatthāpi yāvajīvaṃ dibbasukhaṃ anubhavitvā tato cutā
@Footnote: 1 cha.Ma. bhaddākāpilānī... evamuparipi  2 Ma. pubbakammabalena
Bārāṇasirañño dhītā hutvā tattha devasampattisadisaṃ sampattiṃ anubhavantī cirakālaṃ
paccekabuddhe upaṭṭhahitvā tesu parinibbutesu saṃvegajātā tāpasapabbajjāya
pabbajitvā uyyāne vasantī jhānāni bhāvetvā brahmaloke nibbattitvā tato
cutā sāgalanagare kosiyagottassa brāhmaṇakulassa gehe nibbattitvā mahatā
parivārena vaḍḍhitvā vayappattā mahātitthagāme pipphalikumārassa gehaṃ nītā. Tasmiṃ
pabbajituṃ nikkhante mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ pahāya pabbajjatthāya
nikkhamitvā pañca vassāni titthiyārāme pavisitvā aparabhāge mahāpajāpatigotamiyā
santike pabbajjaṃ upasampadañca labhitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 1-:-
             "padumuttaro nāma jino         sabbadhammāna pāragū
              ito satasahassamhi            kappe uppajji nāyako.
              Tadāhu 2- haṃsavatiyaṃ           videho nāma nāmato 3-
              seṭṭhī pahūtaratano            tassa jāyā ahosahaṃ.
              Kadāci so narādiccaṃ          upecca saparijjano
              dhammaṃ assosi buddhassa         sabbadukkhakkhayāvahaṃ. 4-
              Sāvakaṃ dhutavādānaṃ            aggaṃ kittesi nāyako
              sutvā sattāhikaṃ dānaṃ         datvā buddhassa tādino.
              Nipacca sirasā pāde          taṃ ṭhānaṃ abhipatthayiṃ
              sa hāsayanto parisaṃ           tadā hi narapuṅgavo.
              Seṭṭhino anukampāya          imā gāthā abhāsatha
              lacchase patthitaṃ ṭhānaṃ          nibbuto hohi puttaka.
@Footnote: 1 khu.apa. 33/244/380  2 tadā hi (syā)  3 nāmako (syā)  4 cha.Ma. sabbadukkhabhayappahaṃ
              Satasahassito kappe           okkākakulasambhavo
              gotamo nāma gottena        satthā loke bhavissati.
              Tassa dhammesu dāyādo        oraso dhammanimmito
              kassapo nāma gottena        hessati satthu sāvako.
              Taṃ sutvā mudito hutvā        yāvajīvaṃ tadā jinaṃ
              mettacitto paricari           paccayehi vināyakaṃ.
              Sāsanaṃ jotayitvāna           so madditvā kutitthiye
              veneyyaṃ vinayitvāna 1-       nibbuto so sasāvako.
              Nibbute tamhi lokagge        pūjanatthāya satthuno
              ñātimitte samānetvā        saha tehi akārayi.
              Sattayojanikaṃ thūpaṃ             ubbedhaṃ 2- ratanāmayaṃ
              jalantaṃ sataraṃsiṃva              sālarājaṃva phullitaṃ.
              Sattasatasahassāni          3- cātiyo satta kārayiṃ 3-
              naḷaggi viya jotantī 4-        rataneheva sattahi.
              Gandhatelehi pūretvā         dīpānujjalayī tahiṃ
              pūjanatthāya mahesissa          sabbasattānukampino 5-.
              Sattasatasahassāni             puṇṇakumbhāni kārayiṃ
              rataneheva puṇṇāni           pūjanatthāya mahesino.
              Majjhe aṭṭhaṭṭhakumbhīnaṃ          ussitā kañcanagghiyo
              atirocanti vaṇṇena           sāradeva divākaro.
@Footnote: 1 cha.Ma. vinayitvā ca  2 cha.Ma. ubbiddhaṃ  3-3 cha.Ma. pātiyo tattha kārayi
@4 jotante (syā)  5 cha.Ma. sabbabhūtānukampino
              Catudvāresu sobhanti          toraṇā ratanāmayā
              ussitā phalakā rammā         sobhanti ratanāmayā.
              Virocanti parikkhāyo 1-       avaṭaṃsā sunimmitā
              ussitāni paṭākāni           ratanāni virocare.
              Surattaṃ sukatañcetaṃ 2-         cetiyaṃ ratanāmayaṃ
              atirocati vaṇṇena            sasañjhova 3- divākaro.
              Thūpassa me disā 4- tisso     haritālena pūrayi 5-
           6- ekā manosilāyekā         añjanena ca ekikā. 6-
              Pūjaṃ etādisaṃ rammaṃ           kāretvā varavādino
              adāsiṃ dānaṃ saṃghassa           yāvajīvaṃ yathābalaṃ.
              Sahāhaṃ 7- seṭṭhinā tena      tāni puññāni sabbaso
              yāvajīvaṃ karitvāna            sahāva sugatiṃ gatā.
              Sampattiyonubhutvāna           devatte atha mānuse
              chāyā viya sarīrena           saha teneva saṃsariṃ.
              Ekanavutito kappe           vipassī nāma nāyako
              uppajji cārudassano 8-       sabbadhammavipassako.
              Tadā hi bandhumatiyā 9-        brāhmaṇo sādhusammato
              aḍḍho santo guṇenāsi        dhanena ca suduggato.
              Tadāpi tassāhaṃ āsiṃ          brāhmaṇī samacetasā
              kadāci so dijavaro           saṅgamesi mahāmuniṃ.
@Footnote: 1 cha.Ma. parikkhittā  2 cha.Ma. sukataṃ cittaṃ  3 sasajjhāva (syā)  4 cha.Ma. vediyo
@5 pūrayiṃ (syā)  6-6 cha.Ma. ekaṃ manosilāyekaṃ... ekikaṃ  7 cha.Ma. sahāva  8 cārunayano
@(syā)  9 cha.Ma. tadāyaṃ bandhumatiyaṃ
              Nisinnaṃ janakāyamhi            desentaṃ amataṃ padaṃ
              sutvā dhammaṃ pamudito          adāsi ekasāṭakaṃ.
              Gharaṃ ekena vatthena          gantvānetaṃ mamabravi 1-
              anumoda mahāpuññe 2-        dinnaṃ buddhassa sāṭakaṃ.
              Tadāhaṃ añjaliṃ katvā          anumodiṃ suviditā 3-
              sudinno sāṭako sāmi         buddhaseṭṭhassa tādino.
              Sukhito sajjito hutvā         saṃsaranto bhavābhave
              bārāṇasipure ramme          rājā āsi mahīpati.
              Tadā tassa mahesīhaṃ           itthigumbassa uttamā
              tassāpi dutiyikā 4- āsiṃ      pubbasnehena bhattuno.
              Piṇḍāya vicarante so 5-      aṭṭha paccekanāyake
              disvā pamudito hutvā         datvā piṇḍaṃ mahārahaṃ.
              Buddhe 6- nimantayitvāna       katvā ratanamaṇḍapaṃ
              kammārehi katamaṭṭhaṃ 7-        sovaṇṇaṃ satahatthakaṃ. 8-
              Samānetvāna te sabbe       tesaṃ dānamadāsi so
              senāsane 9- paviṭṭhānaṃ       pasanno sehi pāṇibhi.
              Tampi dānaṃ sahādāsiṃ          kāsirājenahantadā
              punāhaṃ bārāṇasiyaṃ            jātā kāsikagāmake.
              Kuṭumbikakule phīte            sukhito so sabhātuko
              jeṭṭhassa bhātuno jāyā       ahosiṃ supatibbatā.
@Footnote: 1 cha.Ma. sa mabravi  2 cha.Ma. mahāpuññaṃ  3 cha.Ma. supīṇitā  4 cha.Ma. tassāti dayitā
@5 cha.Ma. te  6 cha.Ma. puno  7 cha.Ma. kataṃ pattaṃ  8 cha.Ma. vata pattakaṃ  9 cha.Ma. soṇṇāsane
              Paccekabuddhaṃ disvāna          mama bhattukaniyaso 1-
              bhātu bhattaṃ tassa datvā        āgate tamhi pāvadiṃ.
              Nābhinandittha so dānaṃ         tato tassa adāsahaṃ
              buddhānāniya 2- taṃ annaṃ       puna tasseva so adā.
              Taṃ dānaṃ 3- chaḍḍayitvāna       duṭṭhā buddhassahaṃ tadā
              pattaṃ kalalapuṇṇantaṃ            adāsiṃ tassa tādino.
              Dāne ca gahaṇe ceva         apace padusepi ca
              samacittamukhaṃ disvā            tadāhaṃ saṃvijiṃ bhusaṃ.
              Puna pattaṃ gahetvāna          sodhayitvā sugandhinā
              pasannacittā pūretvā         saghataṃ sakkharaṃ adaṃ.
              Yattha yatthūpapajjāmi           surūpā homi dānato
              buddhassa apakārena           duggandhā madanena 4- ca.
              Puna kassapadhīrassa             niṭṭhāpitamhi 5- cetiye
              sovaṇṇaṃ iṭṭhakaṃ varaṃ           adāsiṃ muditā ahaṃ.
              Catujjātena gandhena          temayitvā 6- tamiṭṭhakaṃ
              muttā duggandhadosamhā        sabbaṅgasusamāgatā.
              Sattapātisahassāni            ratanehi ca 7- sattahi
              kāretvā ghatapūrāni          vaṭṭīni ca sahassaso.
              Pakkhipetvā padīpetvā        ṭhapayiṃ sattapantiyo
              pūjanatthaṃ lokanāthassa          vippasannena cetasā.
@Footnote: 1 cha.Ma. kaniyassa mama bhattuno  2 cha.Ma. ukhā āniya  3 cha.Ma. tadannaṃ  4 cha.Ma. vadanena
@5 cha.Ma. nidhāyantamhi  6 cha.Ma. nicayitvā  7 cha.Ma. rataneheva
              Tadāpi tasmiṃ puññasmiṃ          bhāginīhaṃ visesato
              puna kāsīsu sañjāto          sumitto 1- iti vissuto.
              Tassāhaṃ bhariyā āsiṃ          sukhitā sajjitā piyā
              tadā paccekamunino           adāsiṃ ghanaveṭhanaṃ.
              Tassāpi bhāginī āsiṃ          moditvā dānamuttamaṃ
              punāpi kāsiraṭṭhamhi           jāto koliyajātiyā.
              Tadā koliyaputtānaṃ           satehi saha pañcahi
              pañca paccekabuddhānaṃ          satāni samupaṭṭhahi.
              Temāsaṃ vāsayitvāna 2-       adāsi ca ticīvaraṃ 3-
              jāyā tassa tadā āsiṃ        puññakammapathānugā.
              Tato cuto ahu rājā         nando nāma mahāyaso
              tassāpi mahesī āsiṃ          sabbakāmasamiddhinī.
              Tato ahu cavitvāna 4-        brahmadatto mahīpati
              padumavatiputtānaṃ              paccekamuninaṃ tadā.
              Satāni pañucanūnāni            yāvajīvaṃ upaṭṭhahiṃ
              rājuyyāne nivāsetvā       nibbutāni ca pūjayiṃ.
              Cetiyāni ca kāretvā        pabbajitvā ubho mayaṃ
              bhāvetvā appamaññāyo       brahmalokaṃ agamhase.
              Tato cuto mahātitthe         sujāto pipphalāyano
              mātā sumanadevīti            kosigotto dijo pitā.
@Footnote: 1 cha.Ma. sumittā  2 cha.Ma. tappayitvāna  3 cha.Ma. ticīvare  4 cha.Ma. tadā rājā bhavitvāna
              Ahaṃ madde janapade           sākalāyaṃ 1- puruttame
              kapilassa dijassāsiṃ            dhītā mātā sucīmati.
              Ghanakañcanabimbena             nimminitvāna maṃ pitā
              adā kassapadhīrassa            kāmehi vajjitassa ca. 2-
              Kadāci so taruṇiko 3-        gantvā kammantapekkhako
              kākādikehi khajjante         pāṇe disvāna saṃviji.
              Gharepāhaṃ 4- tile jāte      disvānātapatāpane
              kimikākehi khajjante          saṃvegamalabhiṃ tadā.
              Tadā so pabbajī dhīro         ahaṃ taṃ anupabbajiṃ
              pañcavassāni nivasiṃ            paribbājapathe 5- ahaṃ.
              Yadā pabbajitā āsi          gotamī jinaposikā
              tadāhaṃ tamupagantvā           buddhena anusāsitā.
              Nacireneva kālena           arahattaṃ apāpuṇiṃ
              aho kalyāṇamittattaṃ          kassapassa sirīmato.
              Putto 6- buddhassa dāyādo    kassapo susamāhito
              pubbenivāsaṃ yovedi          saggāpāyañca passati.
              Atho jātikkhayaṃ patto         abhiññāvosito muni
              etāhi tīhi vijjāhi          tevijjo hoti brāhmaṇo.
              Tatheva bhaddakāpilānī          tevijjā maccuhāyinī
              dhāreti antimaṃ dehaṃ          jetvā māraṃ savāhanaṃ.
@Footnote: 1 cha.Ma. sākalāya  2 cha.Ma. maṃ  3 cha.Ma. kāruṇiko
@4 cha.Ma. gharevāhaṃ  5 cha.Ma. paribbājavate  6 cha.Ma. suto
              Disvā ādīnavaṃ loke         ubho pabbajitā mayaṃ
              tayamha khīṇāsavā dantā        sītibhūtāmha nibbutā.
              Kilesā jhāpitā mayhaṃ         bhavā sabbe samūhatā
              nāgīva bandhanaṃ chetvā         viharāmi anāsavā.
              Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
              tisso vijjā anuppattā       kataṃ buddhassa sāsanaṃ.
              Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā pubbenivāsañāṇe ciṇṇavasī ahosi. Tattha sātisayaṃ
katādhikārattā aparabhāge taṃ satthā jetavane ariyagaṇamajjhe nisinno bhikkhuniyo
paṭipāṭiyā ṭhānantaresu ṭhapento pubbenivāsaṃ anussarantīnaṃ aggaṭṭhāne ṭhapesi.
Sā ekadivasaṃ mahākassapassa therassa guṇābhitthavanapubbakaṃ attano katakiccatādi-
vibhāvanamukhena udānaṃ udānentī:-
       [63] "putto buddhassa dāyādo      kassapo susamāhito
             pubbenivāsaṃ yovedi         saggāpāyañca passati.
       [64]  Atho jātikkhayaṃ patto        abhiññāvosito muni
             etāhi tīhi vijjāhi         tevijjo hoti brāhmaṇo.
       [65]  Tatheva bhaddakāpilānī         tevijjā maccuhāyinī
             dhāreti antimaṃ dehaṃ         jetvā māraṃ savāhanaṃ.
       [66]  Disvā ādīnavaṃ loke        ubho pabbajitā mayaṃ
             tyamha khīṇāsavā dantā       sītibhūtāmha nibbutā"ti
imā gāthā abhāsi.
      Tattha putto buddhassa dāyādoti buddhānubuddhabhāvato sammāsambuddhassa
anujātisuto tato eva tassa dāyabhūtassa navalokuttaradhammassa ādānena dāyādo
kassapo 1- lokiyalokuttarehi samādhīhi suṭṭhu samāhitacittatāya susamāhito.
Pubbenivāsaṃ yovedīti yo mahākassapatthero pubbenivāsaṃ attano paresañca nivutthak-
khandhasantānaṃ pubbenivāsānussatiñāṇena pākaṭaṃ katvā avedi aññāsi paṭivijjhi.
Saggāpāyañca passatīti chabbīsatidevalokabhedaṃ saggaṃ catubbidhaṃ apāyañca dibbacakkhunā
hatthatale āmalakaṃ viya passati.
      Atho jātikkhayaṃ pattoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ patto. Abhiññāya
2- abhipatthena ñāṇena abhivisiṭṭhena 2- abhiññeyyaṃ dhammaṃ abhijānitvā pariññeyyaṃ
parijānitvā pahātabbaṃ pahāya sacchikātabbaṃ sacchikatvā vosito niṭṭhaṃ patto
katakicco. Āsavakkhayapaññāsaṅkhātaṃ monaṃ pattattā muni.
      Tatheva bhaddakāpilānīti yathā mahākassapo etāhi yathāvuttāhi tīhi vijjāhi
tevijjo maccuhāyī ca, tatheva bhaddakāpilānī tevijjā maccuhāyinīti. Tato eva
dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhananti attānameva paraṃ viya katvā
dasseti.
      Idāni yathā therassa paṭipattiādimajjhapariyosānakalyāṇā, evaṃ mamapīti
dassentī "disvā ādīnavan"ti osānagāthamāha. Tattha tyamha khīṇāsavā dantāti
te mayaṃ mahākassapatthero ahañca uttamena damena 3- dantā sabbaso khīṇāsavā
@Footnote: 1 Ma.,i. kassapagotto  2-2 Ma. abhivisuddhena ñāṇena, cha. abhivisiṭṭhena ñāṇena
@3 Sī. damathena
Ca amha. Sītibhūtāmha nibbutāti tato eva kilesapariḷāhābhāvato sītibhūtā
saupādisesāya nibbānadhātuyā nibbutā ca amha bhavāmāti attho.
                  Bhaddakāpilānītherīgāthāvaṇṇanā niṭṭhitā.
                      Catukkanipātavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 34 page 86-96. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=1831              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1831              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=438              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9125              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9169              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]