ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           5. Pañcakanipāta
                   439. 1. Aññatarātherīgāthāvaṇṇanā
      pañcakanipāte paṇṇavīsati vassānītiādikā aññatarāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī imasmiṃ buddhuppāde devadahanagare mahāpajāpatigotamiyā dhātī hutvā
vaḍḍhesi. Nāmagottato pana apaññātā 1- ahosi. Sā mahāpajāpatigotamiyā pabbajita-
kāle sayampi pabbajitvā pañcavīsati saṃvaccharāni kāmarāgena upaddutā accharā-
saṅghātamattampi kālaṃ cittekaggataṃ alabhantī bāhā paggayha kandamānā
dhammadinnātheriyā santike dhammaṃ sutvā kāmehi vinivattitamānasā kammaṭṭhānaṃ
gahetvā bhāvanamanuyuñjantī nacirasseva chaḷabhiññā hutvā attano paṭipattiṃ
paccavekkhitvā udānavasena:-
       [67] "paṇṇavīsati vassāni             yato pabbajitā ahaṃ
             nāccharāsaṅghātamattampi         cittassūpasamajjhagaṃ.
       [68]  Aladdhā cetaso santiṃ          kāmarāgenavassutā
             bāhā paggayha kandantī         vihāraṃ pāvisiṃ ahaṃ.
       [69]  Sā bhikkhuniṃ upāgacchiṃ           yā me saddhāyikā ahu
             sā me dhammamadesesi          khandhāyatanadhātuyo.
       [70]  Tassā dhammaṃ suṇitvāna          ekamante upāvisiṃ
             pubbenivāsaṃ jānāmi           dibbacakkhu visodhitaṃ.
@Footnote: 1 Sī. aññātā
       [71]  Cetopariccañāṇañca            sotadhātu visodhitā
             iddhīpi me sacchikatā           patto me āsavakkhayo
             chaḷabhiññā sacchikatā            kataṃ buddhassa sāsanan"ti
imā gāthā abhāsi.
      Tattha nāccharāsaṅghātamattampīti accharāghaṭitamattampi khaṇaṃ aṅguliphoṭanamattampi
1- kālanti attho. Cittassūpasamajjhaganti cittassa upasamaṃ cittekaggaṃ na
ajjhaganti yojanā, na paṭilabhinti attho.
       Kāmarāgenavassutāti kāmaguṇasaṅkhātesu vatthukāmesu daḷhatarābhinivesitāya
bahalena chandarāgena tintacittā.
        Bhikkhuninti dhammadinnātheriṃ sandhāya vadati.
      Cetopariccañāṇañcāti cetopariyañāṇañca visodhitanti sambandho, adhigatanti
attho. Sesaṃ vuttanayameva.
                    Aññatarātherīgāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 34 page 97-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2055              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2055              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=439              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9139              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9182              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9182              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]