![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
441. 3. Sīhātherīgāthāvaṇṇanā ayonisomanasikārātiādikā sīhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ sīhasenāpatino bhaginiyā dhītā hutvā nibbatti, tassā "mātulassa nāmaṃ karomā"ti sīhāti nāmaṃ akaṃsu. Sā viññutaṃ patvā ekadivasaṃ satthārā sīhassa senāpatino dhamme desiyamāne taṃ dhammaṃ sutvā paṭiladdhasaddhā mātāpitaro anujānāpetvā pabbaji, pabbajitvā ca vipassanaṃ ārabhitvāpi bahiddhā puthuttārammaṇe vidhāvantaṃ cittaṃ nivattetuṃ asakkontī satta saṃvaccharāni micchāvitakkehi bādhiyamānā cittassādaṃ alabhantī "kiṃ me iminā pāpa- jīvitena, ubbandhitvā marissāmī"ti pāsaṃ gahetvā rukkhasākhāyaṃ laggitvā taṃ attano kaṇṭhe paṭimuñcantī pubbāciṇṇavasena vipassanāya cittaṃ abhinīhari, antimabhavikatāya pāsassa bandhanaṃ gīvaṭṭhāne ahosi, ñāṇassa paripākaṃ gatattā sā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattappattasamakālameva ca pāsabandho gīvato muccitvā vinivatti. Sā arahatte patiṭṭhitā udānavasena:- [77] "ayonisomanasikārā kāmarāgena aṭṭitā ahosiṃ uddhatā pubbe citte avasavattinī. [78] Pariyuṭṭhitā kilesehi subhasaññānuvattinī samaṃ cittassa nālabhiṃ rāgacittavasānugā. [79] Kisā paṇḍu vivaṇṇā ca satta vassāni cārihaṃ nāhaṃ divā vā rattiṃ vā sukhaṃ vindiṃ sudukkhitā. [80] Tato rajjuṃ gahetvāna pāvisiṃ vanamantaraṃ varamme idha ubbandhaṃ yañca hīnaṃ punācare. [81] Daḷhapāsaṃ karitvāna rukkhasākhāya bandhiya imā gāthā abhāsi. Tattha ayonisomanasikārāti anupāyamanasikārena, asubhe subhanti vipallā- saggāhena. Kāmarāgena aṭṭitāti kāmaguṇesu chandarāgena pīḷitā. Ahosiṃ uddhatā pubbe, citte avasavattinīti pubbe mama citte mayhaṃ vase avattamāne uddhatā nānārammaṇe vikkhittacittā asamāhitā ahosiṃ. Pariyuṭṭhitā kilesehi, subhasaññānuvattinīti pariyuṭṭhānappattehi kāmarāgādīhi kilesehi abhibhūtā rūpādīsu subhanti pavattāya kāmasaññāya anuvattanasīlā. Samaṃ cittassa nālabhiṃ, rāgacittavasānugāti kāmarāgasampayuttassa 1- vasaṃ anugacchantī īsakampi cittassa samaṃ cetosamathaṃ cittekaggataṃ na labhiṃ. Kisā paṇḍu vivaṇṇā cāti evaṃ ukkaṇṭhitabhāvena kisā dhamanisanthatagattā uppaṇḍuppaṇḍukajātā tato eva vivaṇṇā vigatachavivaṇṇā ca hutvā. Satta vassānīti satta saṃvaccharāni. Cārihanti cariṃ ahaṃ. Nāhaṃ divā vā rattiṃ vā, @Footnote: 1 cha.Ma....sampayuttacittassa Sukhaṃ vindiṃ sudukkhitāti evamahaṃ sattasu saṃvaccharesu kilesadukkhena dukkhitā ekadāpi divā vā rattiṃ vā samaṇasukhaṃ na paṭilabhiṃ. Tatoti kilesapariyuṭṭhānena samaṇasukhālābhabhāvato. Rajjuṃ gahetvāna, pāvisiṃ vanamantaranti pāsarajjuṃ ādāya vanantaraṃ pāvisiṃ. Kimatthaṃ pāvisīti ce āha "varamme idha ubbandhaṃ, yañca hīnaṃ punācare"ti yadahaṃ samaṇadhammaṃ kātuṃ asakkontī hīnaṃ gihibhāvaṃ puna ācare ācareyyaṃ anutiṭṭheyyaṃ, tato sataguṇena sahassaguṇena imasmiṃ vanantare ubbandhaṃ bandhitvā maraṇaṃ me varaṃ seṭṭhanti attho. Atha cittaṃ vimucci meti yadā rukkhasākhāya bandhapāsaṃ gīvāyaṃ pakkhipi, atha tadanantarameva vuṭṭhānagāminī- vipassanāmaggena ghaṭitattā maggapaṭipāṭiyā sabbāsavehi mama cittaṃ vimucci vimuttaṃ ahosīti. Sīhātherīgāthāvaṇṇanā niṭṭhitā. ------------------The Pali Atthakatha in Roman Book 34 page 101-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2145 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2145 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=441 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9163 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9207 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9207 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]