ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                     441. 3. Sīhātherīgāthāvaṇṇanā
      ayonisomanasikārātiādikā sīhāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde vesāliyaṃ sīhasenāpatino bhaginiyā dhītā hutvā
nibbatti, tassā "mātulassa nāmaṃ karomā"ti sīhāti nāmaṃ akaṃsu. Sā viññutaṃ
patvā ekadivasaṃ satthārā sīhassa senāpatino dhamme desiyamāne taṃ dhammaṃ sutvā
paṭiladdhasaddhā mātāpitaro anujānāpetvā pabbaji, pabbajitvā ca vipassanaṃ
ārabhitvāpi bahiddhā puthuttārammaṇe vidhāvantaṃ cittaṃ nivattetuṃ asakkontī satta
saṃvaccharāni micchāvitakkehi bādhiyamānā cittassādaṃ alabhantī "kiṃ me iminā pāpa-
jīvitena, ubbandhitvā marissāmī"ti  pāsaṃ gahetvā rukkhasākhāyaṃ laggitvā taṃ
attano kaṇṭhe paṭimuñcantī pubbāciṇṇavasena vipassanāya cittaṃ abhinīhari,
antimabhavikatāya pāsassa bandhanaṃ gīvaṭṭhāne ahosi, ñāṇassa paripākaṃ gatattā sā tāvadeva
vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattappattasamakālameva
ca pāsabandho gīvato muccitvā vinivatti. Sā arahatte patiṭṭhitā udānavasena:-
       [77] "ayonisomanasikārā           kāmarāgena aṭṭitā
             ahosiṃ uddhatā pubbe         citte avasavattinī.

--------------------------------------------------------------------------------------------- page102.

[78] Pariyuṭṭhitā kilesehi subhasaññānuvattinī samaṃ cittassa nālabhiṃ rāgacittavasānugā. [79] Kisā paṇḍu vivaṇṇā ca satta vassāni cārihaṃ nāhaṃ divā vā rattiṃ vā sukhaṃ vindiṃ sudukkhitā. [80] Tato rajjuṃ gahetvāna pāvisiṃ vanamantaraṃ varamme idha ubbandhaṃ yañca hīnaṃ punācare. [81] Daḷhapāsaṃ karitvāna rukkhasākhāya bandhiya imā gāthā abhāsi. Tattha ayonisomanasikārāti anupāyamanasikārena, asubhe subhanti vipallā- saggāhena. Kāmarāgena aṭṭitāti kāmaguṇesu chandarāgena pīḷitā. Ahosiṃ uddhatā pubbe, citte avasavattinīti pubbe mama citte mayhaṃ vase avattamāne uddhatā nānārammaṇe vikkhittacittā asamāhitā ahosiṃ. Pariyuṭṭhitā kilesehi, subhasaññānuvattinīti pariyuṭṭhānappattehi kāmarāgādīhi kilesehi abhibhūtā rūpādīsu subhanti pavattāya kāmasaññāya anuvattanasīlā. Samaṃ cittassa nālabhiṃ, rāgacittavasānugāti kāmarāgasampayuttassa 1- vasaṃ anugacchantī īsakampi cittassa samaṃ cetosamathaṃ cittekaggataṃ na labhiṃ. Kisā paṇḍu vivaṇṇā cāti evaṃ ukkaṇṭhitabhāvena kisā dhamanisanthatagattā uppaṇḍuppaṇḍukajātā tato eva vivaṇṇā vigatachavivaṇṇā ca hutvā. Satta vassānīti satta saṃvaccharāni. Cārihanti cariṃ ahaṃ. Nāhaṃ divā vā rattiṃ vā, @Footnote: 1 cha.Ma....sampayuttacittassa

--------------------------------------------------------------------------------------------- page103.

Sukhaṃ vindiṃ sudukkhitāti evamahaṃ sattasu saṃvaccharesu kilesadukkhena dukkhitā ekadāpi divā vā rattiṃ vā samaṇasukhaṃ na paṭilabhiṃ. Tatoti kilesapariyuṭṭhānena samaṇasukhālābhabhāvato. Rajjuṃ gahetvāna, pāvisiṃ vanamantaranti pāsarajjuṃ ādāya vanantaraṃ pāvisiṃ. Kimatthaṃ pāvisīti ce āha "varamme idha ubbandhaṃ, yañca hīnaṃ punācare"ti yadahaṃ samaṇadhammaṃ kātuṃ asakkontī hīnaṃ gihibhāvaṃ puna ācare ācareyyaṃ anutiṭṭheyyaṃ, tato sataguṇena sahassaguṇena imasmiṃ vanantare ubbandhaṃ bandhitvā maraṇaṃ me varaṃ seṭṭhanti attho. Atha cittaṃ vimucci meti yadā rukkhasākhāya bandhapāsaṃ gīvāyaṃ pakkhipi, atha tadanantarameva vuṭṭhānagāminī- vipassanāmaggena ghaṭitattā maggapaṭipāṭiyā sabbāsavehi mama cittaṃ vimucci vimuttaṃ ahosīti. Sīhātherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 101-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2145&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2145&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=441              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9163              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9207              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9207              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]