ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    404. 3. Puṇṇātherīgāthāvaṇṇanā
      puṇṇe pūrassu dhammehītiādikā 2- puṇṇāya nāma sikkhamānāya gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattā
ekadivasaṃ tattha aññataraṃ paccekabuddhaṃ disvā pasannamānasā naḷamālāya taṃ pūjetvā
añjaliṃ paggayha aṭṭhāsi. Sā tena puññakammena sugatīsuyeva saṃsarantī imasmiṃ
buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbatti, puṇṇātissā nāmaṃ ahosi.
Sā upanissayasampannatāya vīsativassāni vasamānā mahāpajāpatigotamiyā santike
dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā sikkhamānā eva hutvā vipassanaṃ ārabhi.
Satthā tassā gandhakuṭiyaṃ nisinno eva obhāsaṃ vissajjetvā:-
      [3] "puṇṇe pūrassu dhammehi      cando paṇṇaraseriva
           paripuṇṇāya paññāya        tamokkhandhaṃ padālayā"ti
imaṃ gāthamāha.
@Footnote: 1 Ma. ajjhabhāsīti  2 cha.Ma. ādikāti pāṭho na dissati. evamuparipi
      Tattha puṇṇeti tassā ālapanaṃ. Pūrassu dhammehīti sattatiṃsabodhipakkhiyadhammehi
paripuṇṇā hohi. Cando paṇṇaraserivāti rakāro padasandhikaro. Paṇṇarase puṇṇamāsiyaṃ
sabbāhi kalāhi paripuṇṇo cando viya. Paripuṇṇāya paññāyāti soḷasannaṃ
kiccānaṃ pāripūriyā paripuṇṇāya arahattamaggapaññāya. Tamokkhandhaṃ padālayāti
mohakkhandhaṃ anavasesato bhinda samucchinda, mohakkhandhapadālanena saheva sabbepi
kilesā padālitā hontīti.
      Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 1-:-
             "candabhāgānadītīre      ahosiṃ kinnarī tadā
              addasaṃ virajaṃ buddhaṃ      sayambhuṃ aparājitaṃ.
              Pasannacittā sumanā     vedajātā katañjalī
              naḷamālaṃ gahetvāna     sayambhuṃ abhipūjayiṃ.
              Tena kammena sukatena   cetanāpaṇidhīhi ca
              jahitvā kinnarīdehaṃ     agacchiṃ tidasaṃ gaṇaṃ. 2-
              Chattiṃsadevarājūnaṃ       mahesittamakārayiṃ
              dasannaṃ cakkavattīnaṃ      mahesittamakārayiṃ.
              Vedayitvāna kusalaṃ 3-   pabbajiṃ anagāriyaṃ
              kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā.
              Sabbāsavā parikkhīṇā    natthi dāni punabbhavo
              catunnavutito kappe    yaṃ pupphamabhipūjayiṃ.
@Footnote: 1 khu.apa. 33/37/286  2 cha.Ma. gatiṃ  3 cha.Ma. saṃvejetvāna me cittaṃ
              Duggatiṃ nābhijānāmi     buddhapūjāyidaṃ 1- phalaṃ
              kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana pattā sā therī tameva gāthaṃ udānesi. Ayameva cassā
aññābyākaraṇagāthā ahosīti.
                     Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 34 page 11-13. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=241              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=241              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=404              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8897              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8986              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8986              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]