ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    404. 3. Puṇṇātherīgāthāvaṇṇanā
      puṇṇe pūrassu dhammehītiādikā 2- puṇṇāya nāma sikkhamānāya gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattā
ekadivasaṃ tattha aññataraṃ paccekabuddhaṃ disvā pasannamānasā naḷamālāya taṃ pūjetvā
añjaliṃ paggayha aṭṭhāsi. Sā tena puññakammena sugatīsuyeva saṃsarantī imasmiṃ
buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbatti, puṇṇātissā nāmaṃ ahosi.
Sā upanissayasampannatāya vīsativassāni vasamānā mahāpajāpatigotamiyā santike
dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā sikkhamānā eva hutvā vipassanaṃ ārabhi.
Satthā tassā gandhakuṭiyaṃ nisinno eva obhāsaṃ vissajjetvā:-
      [3] "puṇṇe pūrassu dhammehi      cando paṇṇaraseriva
           paripuṇṇāya paññāya        tamokkhandhaṃ padālayā"ti
imaṃ gāthamāha.
@Footnote: 1 Ma. ajjhabhāsīti  2 cha.Ma. ādikāti pāṭho na dissati. evamuparipi

--------------------------------------------------------------------------------------------- page12.

Tattha puṇṇeti tassā ālapanaṃ. Pūrassu dhammehīti sattatiṃsabodhipakkhiyadhammehi paripuṇṇā hohi. Cando paṇṇaraserivāti rakāro padasandhikaro. Paṇṇarase puṇṇamāsiyaṃ sabbāhi kalāhi paripuṇṇo cando viya. Paripuṇṇāya paññāyāti soḷasannaṃ kiccānaṃ pāripūriyā paripuṇṇāya arahattamaggapaññāya. Tamokkhandhaṃ padālayāti mohakkhandhaṃ anavasesato bhinda samucchinda, mohakkhandhapadālanena saheva sabbepi kilesā padālitā hontīti. Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "candabhāgānadītīre ahosiṃ kinnarī tadā addasaṃ virajaṃ buddhaṃ sayambhuṃ aparājitaṃ. Pasannacittā sumanā vedajātā katañjalī naḷamālaṃ gahetvāna sayambhuṃ abhipūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā kinnarīdehaṃ agacchiṃ tidasaṃ gaṇaṃ. 2- Chattiṃsadevarājūnaṃ mahesittamakārayiṃ dasannaṃ cakkavattīnaṃ mahesittamakārayiṃ. Vedayitvāna kusalaṃ 3- pabbajiṃ anagāriyaṃ kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā. Sabbāsavā parikkhīṇā natthi dāni punabbhavo catunnavutito kappe yaṃ pupphamabhipūjayiṃ. @Footnote: 1 khu.apa. 33/37/286 2 cha.Ma. gatiṃ 3 cha.Ma. saṃvejetvāna me cittaṃ

--------------------------------------------------------------------------------------------- page13.

Duggatiṃ nābhijānāmi buddhapūjāyidaṃ 1- phalaṃ kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana pattā sā therī tameva gāthaṃ udānesi. Ayameva cassā aññābyākaraṇagāthā ahosīti. Puṇṇātherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 11-13. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=241&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=241&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=404              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8897              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8986              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8986              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]