ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                447. 9. Bhaddākuṇḍalakesātherīgāthāvaṇṇanā
      lūnakesī paṅkadharī 1- tiādikā bhaddāya kuṇḍalakesāya theriyā gāthā.
      Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ
khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ
patthetvā yāvajīvaṃ puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā
kassapabuddhakāle kiṅkissa kāsīrañño gehe sattannaṃ bhaginīnaṃ abbhantarā hutvā
vīsati vassasahassāni dasa sīlāni samādāya komāribrahmacariyaṃ carantī saṃghassa vasanapariveṇaṃ
kāretvā ekaṃ buddhantaraṃ sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde rājagahe
seṭṭhikule nibbattitvā 2- bhaddātissā nāmaṃ ahosi. Sā mahatā parivārena vaḍḍhamānā
vayappattā tasmiṃyeva nagare purohitassa puttaṃ sattukaṃ nāmaṃ coraṃ sahoḍḍhaṃ mahāparādhaṃ
gahetvā rājāṇāya nagaraguttikena māretuṃ āghātanaṃ niyyamānaṃ sīhapañjare 3- olokentī
disvā paṭibaddhacittā hutvā sace taṃ labhāmi, jīvissāmi, no ce, marissāmīti sayane
adhomukhī nipajji.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. nibbatti  3 cha.Ma. sīhapañjarena

--------------------------------------------------------------------------------------------- page128.

Athassā pitā taṃ pavattiṃ sutvā ekadhītutāya balavasineho sahassalañcaṃ 1- datvā upāyena coraṃ vissajjāpetvā gandhodakena nhāpetvā sabbābharaṇapaṭimaṇḍitaṃ kāretvā pāsādaṃ pesesi. Bhaddāpi paripuṇṇamanorathā atirekālaṅkārena alaṅkaritvā taṃ paricarati. Sattuko katipāhaṃ vītināmetvā tassā ābharaṇesu uppannalobho bhadde ahaṃ nagaraguttikena gahitamattova corapapāte adhivatthāya devatāya "sacāhaṃ jīvitaṃ labhāmi, tuyhaṃ balikammaṃ upasaṃharissāmī"ti patthanaṃ āyāciṃ, tassā balikammaṃ sajjāpehīti. Sā "tassa manaṃ pūressāmī"ti balikammaṃ sajjāpetvā sabbābharaṇa- vibhūsitā sāmikena saddhiṃ ekaṃ yānaṃ abhiruyha "devatāya balikammaṃ karissāmī"ti corapapātaṃ abhiruhituṃ āraddhā. Sattuko cintesi "sabbesu abhiruhantesu imissā ābharaṇaṃ gahetuṃ na sakkā"ti parivārajanaṃ tattheva ṭhapetvā tameva 2- balibhājanaṃ āharāpetvā 3- pabbataṃ abhiruhanto tāya saddhiṃ piyakathaṃ na kathesi. Sā iṅgiteneva tassādhippāyaṃ aññāsi. Sattuko "bhadde tava uttarasāṭakaṃ omuñcitvā kāyāruḷhapasādhanaṃ bhaṇḍikaṃ karohī"ti. Sā "sāmi 4- mayhaṃ ko aparādho"ti. Kiṃ nu maṃ bāle 5- "balikammatthaṃ āgato"ti saññaṃ karosi, balikammāpadesena pana tava ābharaṇaṃ gahetuṃ āgatoti. Kassa pana ayya pasādhanaṃ, kassa ahanti. Nāhaṃ etaṃ vibhāgaṃ jānāmīti. Hotu ayya, ekaṃ pana me adhippāyaṃ pūrehi, alaṅkataniyāmena ca 6- āliṅgituṃ dehīti. So "sādhū"ti sampaṭicchi. Sā tena sampaṭicchitabhāvaṃ ñatvā purato āliṅgitvā pacchato āliṅgantī viya pabbatapapāte 7- pātesi. So patitvā cuṇṇavicuṇṇaṃ ahosi. Tāya kataṃ acchariyaṃ disvā pabbate adhivatthā devatā vibhāventī imā gāthā abhāsi:- "na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti tattha tattha vicakkhaṇā. @Footnote: 1 cha.Ma. sahassalañjaṃ 2 Sī. sayameva 3 Sī. gahetvā, cha.Ma. gāhāpetvā 4 i. sāpi @5 Sī. kiṃ nu bāle, i. kiṃ bāle 6 Sī. āliṅgitaniyāmena 7 Sī. pabbatā taṃ

--------------------------------------------------------------------------------------------- page129.

Na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti lahuṃ atthaṃ vicintitā"ti 1-. Tato bhaddā cintesi "na sakkā mayā iminā niyāmena gehaṃ gantuṃ, itova gantvā ekaṃ pabbajjaṃ pabbajissāmī"ti nigaṇṭhārāmaṃ gantvā nigaṇṭhe pabbajjaṃ 2- yāci. Atha naṃ te āhaṃsu "kena niyāmena pabbajjā hotū"ti. Yaṃ tumhākaṃ pabbajjāya uttamaṃ, tadeva karothāti. Te "sādhū"ti tassā tālaṭṭhinā kese luñcitvā pabbājesuṃ. Puna kesā vaḍḍhantā kuṇḍalāvaṭṭā hutvā vaḍḍhesuṃ. Tato paṭṭhāya sā kuṇḍalakesā nāma jātā. Sā tattha uggahetabbaṃ samayaṃ vādamaggañca uggahetvā "ettakaṃ nāma ime jānanti, ito uttari 3- viseso natthī"ti ñatvā tato apakkamitvā yattha yattha paṇḍitā atthi, tattha tattha gantvā tesaṃ jānanasippaṃ uggahetvā attanā saddhiṃ kathetuṃ samatthaṃ adisvā yaṃ yaṃ gāmaṃ vā nigamaṃ vā pavisati, tassa dvāre vālukārāsiṃ 4- katvā tattha jambusākhaṃ ṭhapetvā "yo mama vādaṃ āropetuṃ sakkoti, so imaṃ sākhaṃ maddatū"ti samīpe ṭhitadārakānaṃ saññaṃ datvā vasanaṭṭhānaṃ gacchati. Sattāhampi jambusākhāya tatheva ṭhitāya taṃ gahetvā pakkamati. Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitapavaradhammacakko anupubbena sāvatthiṃ upanissāya jetavane viharati. Kuṇḍalakesāpi vuttanayena gāmanigamarājadhānīsu vicarantī sāvatthiṃ patvā nagaradvāre vālukārāsimhi jambusākhaṃ ṭhapetvā dārakānaṃ saññaṃ datvā sāvatthiṃ pāvisi. Athāyasmā dhammasenāpati ekakova nagaraṃ pavisanto taṃ sākhaṃ disvā taṃ dametukāmo dārake pucchi "kasmāyaṃ sākhā evaṃ ṭhapitā"ti. Dārakā tamatthaṃ ārocesuṃ. Thero "yadipi evaṃ imaṃ sākhaṃ maddathā"ti āha. Dārakā taṃ maddiṃsu. Kuṇḍalakesā katabhattakiccā nagarato nikkhamantī taṃ sākhaṃ madditaṃ disvā "kenidaṃ madditan"ti @Footnote: 1 khu.apa. 33/31/357 2 Ma. nigaṇṭhapabbajjaṃ 3 Sī.,i. uttariṃ @4 Sī.,i. vālikarāsiṃ

--------------------------------------------------------------------------------------------- page130.

Pucchitvā therena maddāpitabhāvaṃ ñatvā "apakkhiko vādo na sobhatī"ti sāvatthiṃ pavisitvā vīthito vīthiṃ vicarantī "passeyyātha samaṇehi sakyaputtakehi 1- saddhiṃ mayhaṃ vādan"ti ugghosetvā mahājanaparivutā aññatarasmiṃ rukkhamūle nisinnaṃ dhammasenāpatiṃ upasaṅkamitvā paṭisanthāraṃ katvā ekamantaṃ ṭhitā "kiṃ tumhehi mayā ṭhapitā jambusākhā 2- maddāpitā"ti āha. Āma mayā maddāpitāti. Evaṃ sante tumhehi saddhiṃ mayhaṃ vādo hotūti. Hotu bhaddeti. Bhante 3- kassa pucchā, kassa vissajjanāti. Pucchā nāma amhākaṃ pattā, tvaṃ pana 4- attano jānanakaṃ pucchāti. Sā 5- therena dinnaanumatiyā 5- sabbameva attano jānanakaṃ vādaṃ pucchi. Thero taṃ sabbaṃ vissajjesi. Sā upari pucchitabbaṃ ajānantī tuṇhī ahosi. Atha naṃ thero āha "tayā bahuṃ pucchitaṃ, mayampi 6- taṃ ekaṃ pañhaṃ pucchissāmā"ti. Pucchatha bhanteti. Thero "ekaṃ nāma kin"ti imaṃ pañhaṃ pucchi. Kuṇḍalakesā neva antaṃ na koṭiṃ passantī andhakāraṃ paviṭṭhā viya hutvā "na jānāmi bhante"ti. Āha. "tvaṃ ettakampi na jānāsi, 7- aññaṃ kiṃ jānissasī"ti vatvā dhammaṃ desesi. Sā therassa pādesu nipatitvā "bhante tumhe saraṇaṃ gacchāmī"ti āha. Mā maṃ tvaṃ bhadde saraṇaṃ gaccha, sadevake loke aggapuggalaṃ bhagavantameva saraṇaṃ gacchāti. "evaṃ karissāmi bhante"ti sā sāyaṇhasamaye dhammadesanāvelāyaṃ satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā ekamantaṃ aṭṭhāsi. Satthā tassā ñāṇaparipākaṃ ñatvā:- "sahassamapi ce gāthā anatthapadasañhitā ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammatī"ti 8- imaṃ gāthamāha. Gāthāpariyosāne yathāṭhitāva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 9-:- "padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. @Footnote: 1 cha.Ma. sakyaputtiyehi 2 cha.Ma. mama jambusākhā 3 cha.Ma. ayaṃ pāṭho na dissati @4 Sī. tvaṃ yaṃ kimapi, cha.Ma. yaṃ 5-5 cha.Ma. ime pāṭhā na dissanti 6 Ma. ahampi @7 cha.Ma. ajānantī 8 khu.dha. 25/101/35 9 khu.apa. 33/1/354

--------------------------------------------------------------------------------------------- page131.

Tadāhaṃ haṃsavatiyā jātā seṭṭhikule ahuṃ nānāratanapajjote mahāsukhasamappitā. Upetvā taṃ mahāvīraṃ assosiṃ dhammamuttamaṃ 1- tato jātappasādāhaṃ upesiṃ saraṇaṃ jinaṃ. Tadā mahākāruṇiko padumuttaranāmako khippābhiññānamagganti ṭhapesi bhikkhuniṃ subhaṃ. Taṃ sutvā muditā hutvā dānaṃ datvā mahesino nipacca sirasā pāde taṃ ṭhānaṃ abhipatthayiṃ. Anumodi mahāvīro bhadde yantebhipatthitaṃ samijjhissati taṃ sabbaṃ sukhinī hohi nibbutā. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā bhaddākuṇḍalakesāti hessati satthusāvikā. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Tato cutā yāmamagaṃ tatohaṃ tusitaṃ gatā tato ca nimmānaratiṃ vasavattipuraṃ tato. Yattha yatthūpapajjāmi tassa kammassa vāhasā tattha tattheva rājūnaṃ mahesittamakārayiṃ. @Footnote: 1 cha.Ma. dhammadesanaṃ

--------------------------------------------------------------------------------------------- page132.

Tato cutā manussesu rājūnaṃ cakkavattinaṃ maṇḍalīnañca rājūnaṃ mahesittamakārayiṃ. Sampattiṃ anubhotvāna devesu mānusesu ca sabbattha sukhitā hutvā nekakappesu saṃsariṃ. Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. Tassa dhītā catutthāsiṃ bhikkhudāsīti 1- vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. Komāribrahmacariyaṃ rājakaññā sukhedhitā buddhopaṭṭhānaniratā muditā satta dhītaro. Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṃghadāsikā. Khemā uppalavaṇṇā ca paṭācārā ahantadā kisāgotamī dhammadinnā visākhā hoti sattamī. Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. @Footnote: 1 cha.Ma. bhikkhudāyīti

--------------------------------------------------------------------------------------------- page133.

Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte yadāhaṃ yobbane ṭhitā. Coraṃ vadhatthaṃ niyyantaṃ disvā rattā tahiṃ ahaṃ pitā me taṃ sahassena mocayitvā vadhā tato. Adāsi tassa maṃ tāto viditvāna manaṃ mama tassāhamāsi vissaṭṭhā atīva dayitā hitā. So me bhūsanalobhena baliṃ paccāharaṃ diso 1- corappapātaṃ netvāna pabbate 2- cetayī vadhaṃ. Tadāhaṃ paṇamitvāna sattukaṃ sukatañjalī rakkhantī attano pāṇaṃ imaṃ vacanabraviṃ. Idaṃ suvaṇṇakeyūraṃ muttā veḷuriyā bahū sabbaṃ harassu bhaddante mañca dāsīti sāvaya. Oropayassu kalyāṇī mā bāḷhaṃ paridavesi na cāhaṃ abhijānāmi ahantvā dhanamābhataṃ. Yato sarāmi attānaṃ yato pattosmi viññutaṃ na cāhaṃ abhijānāmi aññaṃ piyataraṃ tayā. Ehi taṃ upagūhissaṃ katvāna taṃ padakkhiṇaṃ taṃ vandāmi puna natthi 3- mama tuyhañca saṅgamo. Na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti tattha tattha vicakkhaṇā. @Footnote: 1 cha.Ma. balimajjhāsayo diso 2 cha.Ma. pabbataṃ 3 cha.Ma. na ca dāni puno atthi

--------------------------------------------------------------------------------------------- page134.

Na hi sabbesu ṭhānesu puriso hoti paṇḍito itthīpi paṇḍitā hoti lahuṃ atthaṃ vicintitā. Lahuñca vata khippañca nekatthe 1- samacetayiṃ cittapuṇṇāyatāneva 2- tadāhaṃ sattukaṃ vadhiṃ. Yo ca uppatitaṃ atthaṃ na khippamanubujjhati so haññate mandamati corova girigabbhare. Yo ca uppatitaṃ atthaṃ khippameva nibodhati muccate sattusambādhā tadāhaṃ sattukā yathā. Tadāhaṃ pātayitvāna giriduggamhi sattukaṃ santikaṃ setavatthānaṃ upetā 3- pabbajiṃ ahaṃ. Saṇḍāsena ca kese me luñcitvā sabbaso tadā pabbajitvāna samayaṃ ācikkhiṃsu nirantaraṃ. Tato taṃ uggahetvāhaṃ nisīditvāna ekikā samayaṃ taṃ vicintesiṃ suvāno mānusaṃ karaṃ. Chinnaṃ gayha samīpe me pātayitvā apakkami disvā nimittaṃ alabhiṃ tiṭṭhantaṃ 4- puḷavākulaṃ. Tato uṭṭhāya saṃviggā āpucchiṃ sahadhammike te avocuṃ vijānanti taṃ atthaṃ sakyabhikkhavo. Sāhaṃ tamatthaṃ pucchissaṃ upetvā buddhasāvake te mamādāya gacchiṃsu buddhaseṭṭhassa santikaṃ. @Footnote: 1 cha.Ma. nikaṭṭhe 2 cha.Ma. migaṃ uṇṇā yathā evaṃ 3 cha.Ma. upetvā 4 cha.Ma. hatthaṃ taṃ

--------------------------------------------------------------------------------------------- page135.

So me dhammamadesesi khandhāyatanadhātuyo asubhāniccaṃ dukkhāti anattāti ca nāyako. Tassa dhammaṃ suṇitvāhaṃ dhammacakkhuṃ visodhayiṃ tato viññātasaddhammā pabbajjaṃ upasampadaṃ. Āyācito tadā āha ehi bhaddeti nāyako tadāhaṃ upasampannā parittaṃ toyamaddasaṃ. Pādapakkhālanenāhaṃ ñatvā saudayabbayaṃ tathā sabbepi saṅkhārā 1- īdisaṃ cintayiṃ tadā. Tato cittaṃ vimucci me anupādāya sabbaso khippābhiññānamaggamme tadā paññāpayī jino. Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanettisamūhatā. Yassatthāya pabbajitā agārasmānagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. Atthadhammaniruttīsu paṭibhāne tatheva ca ñāṇaṃ me vipulaṃ 2- suddhaṃ buddhaseṭṭhassa sāsane. @Footnote: 1 cha.Ma. saṅkhāre 2 cha.Ma. vimalaṃ

--------------------------------------------------------------------------------------------- page136.

Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā tāvadeva pabbajjaṃ yāci. Satthā tassā pabbajjaṃ anujāni. Sā bhikkhunupassayaṃ gantvāna pabbajitvā phalasukhena nibbānasukhena ca vītināmentī attano paṭipattiṃ paccavekkhitvā udānavasena:- [107] "lūnakesī paṅkadharī ekasāṭī pure cariṃ avajje vajjamatinī vajje cāvajjadassinī. [108] Divāvihārā nikkhamma gijjhakūṭamhi pabbate addasaṃ virajaṃ buddhaṃ bhikkhusaṃghapurakkhataṃ. [109] Nihacca jāṇuṃ vanditvā sammukhā añjaliṃ akaṃ ehi bhaddeti maṃ avaca sā me āsūpasampadā. [110] Ciṇṇā aṅgā ca magadhā vajjī kāsī ca kosalā anaṇā paṇṇāsa vassāni raṭṭhapiṇḍaṃ abhuñjihaṃ. 1- [111] Puññaṃ ca 2- pasavi bahuṃ sappaññoyaṃ 3- upāsako yo bhaddāya cīvaramadāsi muttāya 4- sabbaganthehī"ti imā gāthā abhāsi. @Footnote: 1 cha.Ma. abhuñjahaṃ 2 cha.Ma. vata 3 cha.Ma. sappañño vatāyaṃ 4 cha.Ma. vippamuttāya

--------------------------------------------------------------------------------------------- page137.

Tattha lūnakesīti lūnā luñcitā kesā mayhanti lūnakesī, nigaṇṭhesu pabbajjāya tālaṭṭhinā luñcitakesā, taṃ sandhāya vadati. Paṅkadharīti dantakaṭṭhassa akhādanena dantesu malapaṅkadhāraṇato paṅkadharī. Ekasāṭīti nigaṇṭhacārittavasena ekasāṭikā. Pure carinti pubbe nigaṇṭhī hutvā evaṃ vicariṃ. Avajje vajjamatinīti nhānucchādanadantakaṭṭhakhādanādike anavajje sāvajjasaññī. Vajje cāvajjadassinīti mānamakkhapalāsavipallāsādike sāvajje anavajjadiṭṭhī. Divāvihārā nikkhammāti attano divāvihāraṭṭhānato nikkhamitvā. Ayampi ṭhitamajjhaṇhikavelāyaṃ therena samāgatā tassa pañhassa vissajjanena dhammadesanāya ca nihatamānadabbā pasannamānasā hutvā satthu santikaṃ upasaṅkamitukāmāva attano vasanaṭṭhānaṃ gantvā divāṭṭhāne nisīditvā sāyaṇhasamaye satthu santikaṃ upasaṅkamitvā. Nihacca jāṇuṃ vanditvāti jāṇudvayaṃ paṭhaviyaṃ nihantvā patiṭṭhapetvā pañca- patiṭṭhitena 1-. Sammukhā añjaliṃ akanti satthu sammukhā dasanakhasamodhānasamujjalaṃ añjaliṃ akāsiṃ. Ehi bhaddeti maṃ avaca, sā me āsūpasampadāti yaṃ maṃ bhagavā arahattaṃ patvā pabbajjañca upasampadañca yācitvā ṭhitaṃ "ehi bhadde bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaja upasampajjassū"ti avaca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosi. Ciṇṇātiādikā dve gāthā aññābyākaraṇagāthā. Tattha ciṇṇā aṅgā ca magadhāti ye ime aṅgā ca magadhā ca vajjī ca kāsī ca kosalā ca janapadā pubbe sāṇāya mayā raṭṭhapiṇḍaṃ bhuñjantiyā ciṇṇā caritā, tesuyeva satthārā samāgamato paṭṭhāya anaṇā niddosā apagatakilesā hutvā paññāsa saṃvaccharāni raṭṭhapiṇḍaṃ abhuñjiṃ ahaṃ. @Footnote: 1 cha.Ma. pañcapatiṭṭhitena vanditvā

--------------------------------------------------------------------------------------------- page138.

Yena abhippasannamānasena upāsakena attano cīvaraṃ dinnaṃ, tassa puññavisesa- kittanamukhena aññaṃ byākarontī "puññaṃ ca pasavi bahun"ti osānagāthamāha. Sā suviññeyyāva. Bhaddākuṇḍalakesātherīgāthāvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 34 page 127-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2725&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2725&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=447              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9229              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9277              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]