ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   449. 11. Tiṃsamattātherīgāthāvaṇṇanā
      musalāni gahetvānātiādikā tiṃsamattānaṃ therīnaṃ gāthā.
      Tāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantiyo anukkamena upacitavimokkhasambhārā 3- imasmiṃ buddhuppāde sakakamma-
sañcoditā tattha tattha kulagehe nibbattitvā viññutaṃ patvā paṭācārāya theriyā
santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā parisuddhasīlā vattapaṭivattaṃ
paripūrentiyo viharanti. Athekadivasaṃ paṭācārātherī tāsaṃ ovādaṃ dentī:-
@Footnote: 1 cha.Ma....nijigisāya  2 Ma.,i. uppajjanato  3 Sī. upacitakusalasambhārā
       [117] "musalāni gahetvāna          dhaññaṃ koṭṭenti māṇavā
              puttadārāni posentā       dhanaṃ vindanti māṇavā.
       [118]  Karotha buddhasāsanaṃ           yaṃ katvā nānutappati
              khippaṃ pādāni dhovitvā       ekamante nisīdatha
              cetosamathamanuyuttā          karotha buddhasāsanan"ti
imā dve gāthā abhāsi.
      Tatthāyaṃ saṅkhepattho:- ime sattā jīvitahetu musalāni gahetvā paresaṃ
dhaññaṃ koṭṭenti, udukkhalakammaṃ karonti. Aññampi edisaṃ 1- nihīnakammaṃ katvā
puttadāraṃ posentā yathārahaṃ dhanampi saṃharanti. Taṃ pana nesaṃ kammaṃ nihīnaṃ gammaṃ
pothujjanikaṃ dukkhaṃ anatthasañhitañca. Tasmā edisaṃ saṅkilesikapapañcaṃ vajjetvā
karotha buddhasāsanaṃ sikkhattayasaṅkhātaṃ sammāsambuddhasāsanaṃ karotha sampādetha attano
santāne nibbattetha. Tattha kāraṇamāha "yaṃ katvā nānutappatī"ti, yassa karaṇahetu etarahi
āyatiṃ ca anutāpaṃ nāpajjati. Idāni tassa karaṇe pubbakiccaṃ anuyogavidhiñca
dassetuṃ "khippaṃ pādāni dhovitvā"tiādi vuttaṃ. Tattha yasmā adhovitapādassa
avikkhālitamukhassa ca nisajjanasukhaṃ utusappāyalābho ca na hoti, pāde pana dhovitvā
mukhañca vikkhāletvā ekamante nisinnassa tadubhayaṃ labhati, tasmā khippaṃ imaṃ
yathāladdhaṃ khaṇaṃ avirādhentiyo pādāni attano pāde dhovitvā ekamante vivitte
okāse nisīdatha nisajjatha. Aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittarucike ārammaṇe
attano cittaṃ uparibandhitvā cetosamathamanuyuttā samāhitena cittena catusacca-
kammaṭṭhānabhāvanāvasena buddhassa bhagavato sāsanaṃ ovādaṃ anusiṭṭhiṃ karotha sampādethāti.
      Atha tā bhikkhuniyo tassā theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā
bhāvanāya kammaṃ karontiyo ñāṇaparipākagatattā hetusampannatāya ca saha
@Footnote: 1 Ma. ekadivasaṃ
Paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā ovādagāthāhi
saddhiṃ:-
       [119] "tassā tā vacanaṃ sutvā      paṭācārāya sāsanaṃ
              pāde pakkhālayitvāna       ekamantaṃ upāvisuṃ
              cetosamathamanuyuttā         akaṃsu buddhasāsanaṃ.
       [120]  Rattiyā purime yāme       pubbajātimanussaruṃ
              rattiyā majjhime yāme      dibbacakkhuṃ visodhayuṃ
              rattiyā pacchime yāme      tamokkhandhaṃ padālayuṃ.
       [121]  Uṭṭhāya pāde vandiṃsu       katā te anusāsanī
              indaṃva devā tidasā        saṅgāme aparājitaṃ
              purakkhatvā vihassāma        tevijjāmha anāsavā"ti
imā gāthā abhāsiṃsu.
       Tattha tassā tā vacanaṃ sutvā, paṭācārāya sāsananti tassā paṭācārāya
theriyā kilese paṭinissaggasāsanaṭṭhena 1- sāsanabhūtaṃ ovādavacanaṃ tā tiṃsamattā
bhikkhuniyo sutvā paṭisutvā sirasā sampaṭicchitvā.
       Uṭṭhāya pāde vandiṃsu, katā te anusāsanīti yathāsampaṭicchitaṃ tadanusāsanaṃ
aṭṭhikatvā 2- manasikatvā yathāphāsukaṭṭhāne nisīditvā bhāventiyo bhāvanaṃ matthakaṃ
pāpetvā attanā adhigatavisesaṃ ārocetuṃ nisinnāsanato uṭṭhāya tassā santikaṃ
gantvā "mahātheri tava anusāsanī yathānusiṭṭhaṃ amhehi katā"ti vatvā tassā
pāde pañcapatiṭṭhitena vandiṃsu. Indaṃva devā tidasā, saṅgāme aparājitanti
@Footnote: 1 cha.Ma. kilesapaṭisattusāsanaṭṭhena  2 cha.Ma. tassā sāsanaṃ aṭṭhiṃ katvā
Devāsurasaṅgāme aparājitaṃ vijitāviṃ indaṃ tāvatiṃsā devā viya mahātheri mayantaṃ
purakkhatvā viharissāma 1- aññassa kattabbassa abhāvato. Tasmā "tevijjāmha
anāsavā"ti attano kataññubhāvaṃ pavedenti. Idameva tāsaṃ aññābyākaraṇaṃ ahosi.
Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.
                    Tiṃsamattātherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 34 page 149-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3224              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3224              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=449              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9250              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9302              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9302              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]