ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    453. 3. Khemātherīgāthāvaṇṇanā
      daharā tvaṃ rūpavatītiādikā khemāya theriyā gāthā.
      Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare parādhīnavuttikā paresaṃ
dāsī ahosi. Sā paresaṃ veyyāvaccakaraṇena jīvitaṃ kappentī ekadivasaṃ padumuttara-
sammāsambuddhassa aggasāvakaṃ sujātattheraṃ piṇḍāya carantaṃ disvā tayo modake
datvā taṃ divasameva attano kese vissajjetvā therassa dānaṃ datvā "anāgate
mahāpaññā buddhasāvikā bhaveyyan"ti patthanaṃ katvā yāvajīvaṃ kusaladhamme appamattā
hutvā devamanussesu saṃsarantī anukkamena chakāmāvacarānaṃ sakkādīnaṃ 1- tesaṃ tesaṃ
devarājūnaṃ mahesibhāvena upapannā manussalokepi anekavāraṃ cakkavattīnaṃ maṇḍala-
rājūnañca mahesibhāvaṃ upagatā mahāsampattiyo anubhavitvā vipassissa bhagavato kāle
manussaloke uppajjitvā viññutaṃ patvā satthu santike dhammaṃ sutvā
paṭiladdhasaṃvegā pabbajitvā dasavassasahassāni brahmacariyaṃ carantī bahussutā dhammakathikā
hutvā bahujanassa dhammakathanādinā paññāsaṃvattaniyakammaṃ katvā tato cutā 2- sugatīsuyeva
saṃsarantī imasmiṃ kappe bhagavato ca kakusandhassa bhagavato ca konāgamanassa kāle
vibhavasampanne kule nibbattitvā viññutaṃ patvā mahantaṃ saṃghārāmaṃ kāretvā
buddhappamukhassa bhikkhusaṃghassa niyyādesi.
@Footnote: 1 cha.Ma. chakāmasagge  2 cha.Ma. cavitvā
      Bhagavato pana kassapadasabalassa kāle kikissa kāsirañño sabbajeṭṭhikā samaṇī
nāma dhītā hutvā satthu santike dhammaṃ sutvā paṭiladdhasaṃvegā agāreyeva ṭhitā
vīsativassasahassāni komāribrahmacariyaṃ carantī samaṇaguttādīhi attano bhaginīhi saddhiṃ
ramaṇīyaṃ pariveṇaṃ kāretvā buddhappamukhassa bhikkhusaṃghassa niyyādesi. Evameva sā 1-
tattha tattha bhave āyatanagataṃ uḷāraṃ puññakammaṃ katvā sugatīsuyeva saṃsaritvā
imasmiṃ buddhuppāde maddaraṭṭhe 2- sāgalanagare rājakule nibbatti, khemātissā nāmaṃ
ahosi. Suvaṇṇavaṇṇā kañcanasannibhattacā. Sā vayappattā bimbisārarañño gehaṃ
gatā satthari veḷuvane viharante rūpamattā hutvā "rūpe dosaṃ dassetī"ti satthu
dassanāya na gacchati.
      Rājā manussehi veḷuvanassa vaṇṇe pakāsāpetvā deviyā vihāradassanāya cittaṃ
uppādesi. Atha devī "vihāraṃ passissāmī"ti rājānaṃ paṭipucchi. Rājā "vihāraṃ
gantvā satthāraṃ adisvā āgantuṃ na labhissasī"ti vatvā purisānaṃ saññaṃ adāsi
"balakkārenapi deviṃ dasabalaṃ dassethā"ti. Devī vihāraṃ gantvā divasabhāgaṃ khepetvā
nivattentī satthāraṃ adisvāva gantuṃ āraddhā. Atha naṃ rājapurisā anicchantimpi
satthu santikaṃ nayiṃsu. Satthā taṃ āgacchantiṃ disvā iddhiyā devaccharāsadisaṃ
itthiṃ nimminitvā tālapaṇṇaṃ gahetvā bījayamānaṃ akāsi. Khemādevī taṃ disvā
cintesi "evarūpā nāma devaccharapaṭibhāgā itthī 3- bhagavato avidūre tiṭṭhati,
ahaṃ etāsaṃ paricārikatāyapi nappahomi, manampi nikkāraṇā pāpacittassa vasena
naṭṭhā"ti nimittaṃ gahetvā tameva itthiṃ olokayamānā aṭṭhāsi. Athassā
passantiyāva satthu adhiṭṭhānabalena sā itthī paṭhamavayaṃ atikkamma majjhimavayampi
atikkamma pacchimavayaṃ patvā khaṇḍadantā palitakesā valittacā hutvā saddhiṃ
tālapaṇṇena parivattitvā pati. Tato taṃ disvā 4- khemā katādhikārattā evaṃ cintesi
@Footnote: 1 Sī. evamesā, cha.Ma. ayaṃ pāṭho na dissati 2 Sī. magadharaṭṭhe 3 cha.Ma. itthiyo
@4 cha.Ma. ime pāṭhā na dissanti
"evaṃvidhampi sarīraṃ īdisaṃ vipattiṃ pāpuṇi, mayhampi sarīraṃ evaṃgatikameva
bhavissatī"ti. Athassa cittavāraṃ ñatvā satthā:-
                  "ye rāgarattānupatanti sotaṃ
                   sayaṃ kataṃ makkaṭakova jālaṃ
                   etampi chetvāna paribbajanti 1-
                   anapekkhito kāmasukhaṃ 2- pahāyā"ti
gāthamāha. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ pāpuṇīti aṭṭhakathāsu
āgataṃ. Apadāne pana "imaṃ gāthaṃ sutvā sotāpattiphale patiṭṭhitā rājānaṃ
anujānāpetvā pabbajitvā arahattaṃ pāpuṇī"ti āgataṃ. Tatthāyaṃ apadānapāḷi 3-:-
             "padumuttaro nāma jino         sabbadhammesu cakkhumā
              ito satasahassamhi            kappe uppajji nāyako.
              Tadāhaṃ haṃsavatiyaṃ              jātā seṭṭhikule ahuṃ
              nānāratanapajjote           mahāsukhasamappitā.
              Upetvā taṃ mahāvīraṃ          assosiṃ dhammadesanaṃ
              tato jātappasādāhaṃ          upemi saraṇaṃ jinaṃ.
              Mātaraṃ pitarañcāhaṃ            āyācitvā vināyakaṃ
              nimantayitvā sattāhaṃ          bhojayiṃ sahasāvakaṃ.
              Atikkante ca sattāhe        mahāpaññānamuttamaṃ
              bhikkhuniṃ etadaggamhi           ṭhapesi narasārathi.
@Footnote: 1 Sī. vajanti dhīrā, khu.dha. 25/347/77  2 Sī. sabbadukkhaṃ,
@khu.dha. 25/347/77  3 khu.apa. 33/289/329
              Taṃ sutvā muditā hutvā        puna tassa mahesino
              kāraṃ katvāna taṃ ṭhānaṃ         paṇipacca paṇīdahiṃ.
              Tato maṃ sa 1- jino āha      sijjhataṃ paṇidhī tava
              sasaṃghe me kataṃ kāraṃ          appameyyaphalaṃ tayā.
              Satasahassito kappe           okkākakulasambhavo
              gotamo nāma gottena        satthā loke bhavissati.
              Tassa dhammesu dāyādā        orasā dhammanimmitā
              etadaggamanuppattā           khemā nāma bhavissati.
              Tena kammena sukatena         cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ          tāvatiṃsūpagā ahaṃ.
              Tato cutā yāmamagaṃ           tatohaṃ tusitaṃ gatā
              tato ca nimmānaratiṃ           vasavattipuraṃ tato.
              Yattha yatthūpapajjāmi           tassa kammassa vāhasā
              tattha tattheva rājūnaṃ          mahesittamakārayiṃ.
              Tato cutā manussatte         rājūnaṃ cakkavattinaṃ
              maṇḍalīnañca rājūnaṃ            mahesittamakārayiṃ.
              Sampattiṃ anubhotvāna          devesu mānusesu 2- ca
              sabbattha sukhitā hutvā         nekakappesu saṃsariṃ.
              Ekanavutito kappe           vipassī lokanāyako
              uppajji cārudassano          sabbadhammavipassako.
@Footnote: 1 cha.Ma. tato mama  2 cha.Ma. manujesu
              Tamahaṃ lokanāyakaṃ             upetvā narasārathiṃ
              dhammaṃ bhaṇitaṃ suṇitvā           pabbajiṃ anagāriyaṃ.
              Dasavassasahassāni             tassa vīrassa sāsane
              brahmacariyaṃ caritvāna          yuttayogā bahussutā.
              Paccayākārakusalā            catusaccavisāradā
              nipuṇā cittakathikā            satthusāsanakārikā.
              Tato cutāhaṃ tusitaṃ            upapannā yasassinī
              abhibhosiṃ 1- tahiṃ aññe        brahmacārīphalenahaṃ.
              Yattha yatthūpapannāhaṃ           mahābhogā mahaddhanā
              medhāvinī rūpavatī 2-          vinītaparisāpi ca.
              Bhavāmi tena kammena          yogena jinasāsane
              sabbā sampattiyo mayhaṃ        sulabhā manaso piyā.
              Yopi me bhavate bhattā        yattha yattha gatāyapi
              vimāneti na maṃ koci          paṭipattibalena me.
              Imamhi bhaddake kappe         brahmabandhu mahāyaso
              nāmena konāgamano          uppajji vadataṃ varo.
              Tadā hi bārāṇasiyaṃ           susamiddhakulappajā
              dhanañjānī sumedhā ca          ahampi ca tayo janā.
              Saṃghārāmaṃ adāsimha           neke sahassike mune 3-
              saṃghassa ca vihārampi           uddissa kārikā mayaṃ.
@Footnote: 1 cha.Ma. abhibhomi  2 cha.Ma. sīlavatī  3 cha.Ma. dānasahāyikā pure
              Tato cutā mayaṃ sabbā         tāvatiṃsūpagā ahuṃ
              yasasā aggataṃ pattā          manussesu tatheva ca.
              Imasmiṃyeva kappamhi           brahmabandhu mahāyaso
              kassapo nāma gottena        uppajji vadataṃ varo.
              Upaṭṭhāko mahesissa          tadā āsi narissaro
              kāsirājā kikī nāma          bārāṇasipuruttame.
              Tassāsiṃ jeṭṭhikā dhītā        samaṇī iti vissutā
              dhammaṃ sutvā jinaggassa         pabbajjaṃ samarocayiṃ.
              Anujāni na no tāto         agāreva tadā mayaṃ
              vīsavassasahassāni             vicarimha atanditā.
              Komāribrahmacariyaṃ            rājakaññā sukhedhitā
              buddhopaṭṭhānaniratā           muditā satta dhītaro.
              Samaṇī samaṇaguttā ca           bhikkhunī bhikkhudāsikā
              dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
              Ahaṃ uppalavaṇṇā ca           paṭācārā ca kuṇḍalā
              kisāgotamī dhammadinnā         visākhā hoti sattamī.
              Kadāci so narādicco         dhammaṃ desesi abbhutaṃ
              mahānidānasuttantaṃ            sutvā taṃ pariyāpuṇiṃ.
              Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agañchahaṃ.
              Pacchime ca bhave dāni         sākalāyaṃ puruttame
              rañño maddassa dhītāmhi        manāpā dayitā piyā.
              Saha me jātamattamhi          khemaṃ tamhi pure ahu
              tato khemāti nāmaṃ me        guṇato upapajjatha.
              Yadāhaṃ yobbanaṃ pattā         rūpavaṇṇavibhūsitā 1-
              tadā adāsi maṃ tāto         bimbisārassa rājino.
              Tassāhaṃ suppiyā āsiṃ         rūpake lāyane ratā
              rūpānaṃ dosavādīti            na upemi 2- mahādayaṃ.
              Bimbisāro tadā rājā        mamānuggahabuddhiyā
              vaṇṇayitvā veḷuvanaṃ           gāyake gāpayī mamaṃ.
              Rammaṃ veḷuvanaṃ yena           na diṭṭhaṃ sugatālayaṃ
              na tena nandanaṃ diṭṭhaṃ          iti maññāmhase 3- mayaṃ.
              Yena veḷuvanaṃ diṭṭhaṃ           naranandananandanaṃ
              sudiṭṭhaṃ nandanaṃ tena           amarindasunandanaṃ.
              Vihāya nandanaṃ devā          otaritvā mahītalaṃ
              rammaṃ veḷuvanaṃ disvā          na tappanti suvimhitā.
              Rājapuññena nibbattaṃ          buddhapuññena bhūsitaṃ
              ko vattā tassa nissesaṃ       vanassa guṇasañcayaṃ.
              Taṃ sutvā vanasamiddhiṃ 4-        mama sotamanoharaṃ
              daṭṭhukāmā tamuyyānaṃ          rañño ārocayiṃ tadā.
@Footnote: 1 cha.Ma. rūpalāvaññabhūsitā  2 cha.Ma. upesiṃ  3 cha.Ma. maññāmase  4 cha.Ma. vanasamiddhaṃ
              Mahatā parivārena            tadā ca so mahīpati
              maṃ pesesi tamuyyānaṃ          dassanāya samussukaṃ.
              Gaccha passa mahābhoge         vanaṃ nettarasāyanaṃ
              yaṃ sadā bhāti siriyā          sugatābhānurañjitaṃ.
              Yadā ca piṇḍāya muni          giribbajapuruttamaṃ
              paviṭṭhohaṃ tadāyeva           vanaṃ daṭṭhumupāgamiṃ.
              Tadā taṃ samphullavanaṃ 1-        nānābhamarakujjitaṃ 2-
              kokilāgītasahitaṃ              mayūragaṇanaccitaṃ.
              Appasaddamanākiṇṇaṃ            nānācaṅkamabhūsitaṃ
              kuṭimaṇḍapasaṅkiṇṇaṃ             yogīvaravirājitaṃ.
              Vicarantī amaññissaṃ            saphalaṃ nayanaṃ mamaṃ
              tatthāpi taruṇaṃ bhikkhuṃ           yuttaṃ disvā vicintayiṃ.
              Īdise vipine ramme          ṭhitoyaṃ navayobbane
              vasantamiva kantena            rūpena susamanvito.
              Nisinno rukkhamūlampi           muṇḍo saṅghāṭipāruto
              jhāyate vatayaṃ bhikkhu           hitvā visayajaṃ ratiṃ.
              Nanunāma gahaṭṭhena            kāmaṃ bhutvā yathāsukhaṃ
              pacchā jiṇṇena dhammoyaṃ        caritabbo subhaddako.
              Suññakanti viditvāna           gandhagehaṃ jinālayaṃ
              upetvā jinamaddakkhaṃ          udayantaṃva bhākaraṃ.
@Footnote: 1 cha.Ma. phullavipinaṃ  2 cha.Ma. nānābhamarakūjitaṃ
              Ekakaṃ sukhamāsīnaṃ             vījamānaṃ varitthiyā
              disvā nevaṃ vicintesiṃ         nāyaṃ lūkho narāsabho.
              Sā kaññā kanakābhāsā        padumānanalocanā
              bimboṭṭhī kundadasanā          manonettarasāyanā.
              Hemadolā suvadanā 1-        kamalākārasutthanī 2-
              vedimajjhāva sussoṇī          rambhoru cārubhūsanā.
              Rattaṃsakupasambyānā           nīlamaṭṭhanivāsanā
              atappaneyyarūpena            sabbābharaṇamaṇḍitā 3-.
              Disvā tamevaṃ cintesiṃ         ahoyamabhirūpinī
              na mayānena nettena         diṭṭhapubbā kudācanaṃ.
              Tato jarābhibhūtā sā          vivaṇṇā vikatānanā
              chinnadantā 4- setasirā       salālā vadanāsuci.
              Saṅkhittakaṇṇā setakkhī         lambāsubhapayodharā
              valivitatasabbaṅgī              sirāvitatadehinī.
              Nataṅgā daṇḍadutiyā           upphāsulikatā kisā
              pavedhamānā patitā           nissasantī muhuṃ muhuṃ.
              Tato me āsi saṃvego        abbhuto lomahaṃsano
              dhiratthu rūpaṃ asuciṃ             ramante yattha bālisā.
              Tadā mahākāruṇiko           disvā saṃviggamānasaṃ
              udaggacitto sumano 5-        imā gāthā abhāsatha.
@Footnote: 1 cha.Ma. hemadolābhasavanā 2 cha.Ma. kalikākārasutthanī 3 cha.Ma. hāsabhāvasamanvitā
@4 cha.Ma. bhinnadantā 5 cha.Ma. sugato
              Āturaṃ asuciṃ pūtiṃ             passa kheme samussayaṃ
              uggharantaṃ paggharantaṃ           bālānaṃ abhinanditaṃ.
              Asubhāya cittaṃ bhāvehi         ekaggaṃ susamāhitaṃ
              sati kāyagatā tyatthu          nibbidā bahulā bhava.
              Yathā idaṃ tathā etaṃ          yathā etaṃ tathā idaṃ
              ajjhattañca bahiddhā ca         kāye chandaṃ virājaya.
              Animittañca bhāvehi           mānānusayamujjaha
              tato mānābhisamayā           upasantā carissasi.
                     Ye rāgarattānupatanti sotaṃ
                     sayaṃ kataṃ makkaṭakova jālaṃ
                     etampi chetvāna paribbajanti
                     anapekkhino kāmasukhaṃ pahāya.
              Tato kallitacittaṃ maṃ           ñatvāna narasārathi
              mahānidānaṃ desesi           suttantaṃ 1- vinayāya me.
              Sutvā suttantaseṭṭhaṃ taṃ        pubbasaññamanussariṃ
              tattha ṭhitāvahaṃ santī           dhammacakkhuṃ visodhayiṃ.
              Nipatitvā mahesissa           pādamūlamhi tāvade
              accayaṃ desanatthāya           idaṃ vacanamabraviṃ.
              Namo te sabbadassāvi         namo te karuṇālaya 2-
              namo te tiṇṇasaṃsāra          namo te amataṃ dada.
@Footnote: 1 Ma. kallacittaṃ  2 cha.Ma. karuṇākara
              Diṭṭhigahanapakkhandā            kāmarāgavimohitā
              tayā sammā upāyena         vinītā vinaye ratā.
              Adassanena vihitā 1-         tādisānaṃ mahesinaṃ
              anubhonti mahādukkhaṃ           sattā saṃsārasāgare.
              Yadāhaṃ lokasaraṇaṃ             araṇaṃ maraṇantaguṃ 2-
              nāddasāmi madhuratthaṃ 3-        desessāmi 4- tamaccayaṃ.
              Mahāhitaṃ varadadaṃ              ahitoti visaṅkitā
              nopesiṃ rūpaniratā            desessāmi tamaccayaṃ.
              Tadā madhuranigghoso           mahākāruṇiko jino
              avoca tiṭṭha khemeti          siñcanto amatena maṃ.
              Tadā paṇamya sirasā           katvā ca naṃ padakkhiṇaṃ
              gantvā disvā narapatiṃ         idaṃ vacanamabraviṃ.
              Aho sammā upāyo te       cintitoyamarindama
              vanadassanakāmāya             diṭṭho nibbānato muni.
              Yadi te ruccate rāja         sāsane tassa tādino
              pabbajissāmi rūpehaṃ           nibbinnā munivāṇinā.
              Añjaliṃ paggahetvāna          tadāha sa mahīpati
              anujānāmi te bhadde         pabbajjā tava sijjhatu.
              Pabbajitvā tadā cāhaṃ         sattamāse 5- upaṭṭhite
              dīpodayañca bhedañca           disvā saṃviggamānasā.
@Footnote: 1 cha.Ma. vibhogā  2 cha.Ma. araṇantaguṃ  3 cha.Ma. adūraṭṭhaṃ  4 cha.Ma. desayāmi
@5 cha.Ma. aḍḍhamāse
              Nibbinnā sabbasaṅkhāre        paccayākārakovidā
              caturoghe atikkamma           arahattaṃ apāpuṇiṃ.
              Iddhīsu ca vasī āsiṃ           dibbāya sotadhātuyā
              cetopariyañāṇassa            vasī cāpi bhavāmahaṃ.
              Pubbenivāsaṃ jānāmi          dibbacakkhu visodhitaṃ
              sabbāsavaparikkhīṇā            natthi dāni punabbhavo.
              Atthadhammaniruttīsu             paṭibhāne tatheva ca
              parisuddhaṃ mama ñāṇaṃ            uppannaṃ buddhasāsane.
              Kusalāhaṃ visuddhīsu             kathāvatthuvisāradā
              abhidhammanayaññū ca             vasippattāmhi sāsane.
              Tato toraṇavatthusmiṃ           raññā kosalasāminā
              pucchitā nipuṇe pañhe         byākarontī yathātathaṃ.
              Tadā sa rājā sugataṃ          upasaṅkamma pucchatha
              tatheva buddho byākāsi        yathā te byākatā mayā.
              Jino tasmiṃ guṇe tuṭṭho        etadagge ṭhapesi maṃ
              mahāpaññānamaggāti           bhikkhunīnaṃ naruttamo.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantiyā imissā theriyā
satipi aññāsaṃ khīṇāsavattherīnaṃ paññāvepullappattiyaṃ tattha pana katādhikārattāya
mahāpaññābhāvo pākaṭo ahosi. Tathā hi naṃ bhagavā jetavanamahāvihāre ariyagaṇa-
majjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento "etadaggaṃ bhikkhave
Mama sāvikānaṃ bhikkhunīnaṃ mahāpaññānaṃ yadidaṃ khemā"ti 1- mahāpaññatāya aggaṭṭhāne
ṭhapesi. Taṃ ekadivasaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ māro pāpimā
taruṇarūpena upasaṅkamitvā kāmehi palobhento:-
       [139] "daharā tvaṃ rūpavatī           ahampi daharo yuvā
              pañcaṅgikena turiyena         ehi kheme ramāmhase"ti
gāthamāha.
      Tassattho:- kheme tvaṃ taruṇapattā, yobbane ṭhitā rūpasampannā, ahampi
taruṇo yuvā, tasmā mayaṃ yobbaññaṃ akhepetvā pañcaṅgikena turiyena vajjamānena
ehi kāmakhiḍḍāratiyā ramāma kīḷāmāti.
      Taṃ sutvā sā kāmesu sabbadhammesu ca attano virattabhāvaṃ tassa ca mārabhāvaṃ
attābhinivesesu sattesu attano thāmagataṃ appasādaṃ katakiccatañca pakāsentī:-
       [140] "iminā pūtikāyena           āturena pabhaṅgunā
              aṭṭiyāmi harāyāmi          kāmataṇhā samūhatā.
       [141]  Sattisūlūpamā kāmā          khandhāsaṃ adhikuṭṭanā
              yaṃ tvaṃ kāmaratiṃ brūsi         aratī dāni sā mama.
       [142]  Sabbattha vihatā nandī         tamokkhandho padālito
              evaṃ jānāhi pāpima         nihato tvamasi antaka.
       [143]  Nakkhattāni namassantā        aggiṃ paricaraṃ vane
              yathābhuccamajānantā          bālā suddhimamaññatha.
@Footnote: 1 aṅ.ekaka. 20/236/26
       [144]  Ahañca kho namassantī         sambuddhaṃ purisuttamaṃ
              pamuttā sabbadukkhehi         satthusāsanakārikā"ti
imā gāthā abhāsi.
      Tattha aggiṃ paricaraṃ vaneti tapovane aggihuttaṃ paricaranto. Yathābhuccamajānantāti
pavattiyo yathābhūtaṃ aparijānantā. Sesamettha heṭṭhā vuttanayattā uttānameva.
                     Khemātherīgāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 34 page 160-173. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3445              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3445              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=453              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9362              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]