ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    454. 4. Sujātātherīgāthāvaṇṇanā
      alaṅkatā suvasanātiādikā sujātāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde sāketanagare
seṭṭhikule nibbattitvā vayappattā mātāpitūhi samānajātikassa seṭṭhiputtassa
dinnā hutvā patikulaṃ gatā tattha tena saddhiṃ sukhasaṃvāsaṃ vasantī ekadivasaṃ uyyānaṃ
gantvā nakkhattakīḷaṃ kīḷitvā parijanena saddhiṃ nagaraṃ āgacchantī añjanavane satthāraṃ
disvā pasannamānasā upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā
anupubbikathaṃ kathetvā kallacittataṃ ñatvā upari sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi.
Sā desanāvasāne attano katādhikāratāya ñāṇaparipākagatattā ca satthu ca
desanāvilāsena yathānisinnāva saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā
gehaṃ gantvā sāmikañca mātāpitaro ca anujānāpetvā satthu āṇāya bhikkhunupassayaṃ
gantvā bhikkhunīnaṃ santike pabbaji. Pabbajitvā ca attano paṭipattiṃ paccavekkhitvā
udānavasena:-
       [145] "alaṅkatā suvasanā            mālinī candanokkhitā
              sabbābharaṇasañchannā           dāsīgaṇapurakkhatā.
       [146]  Annaṃ pānaṃ ca ādāya         khajjaṃ bhojjaṃ anappakaṃ
              gehato nikkhamitvāna          uyyānamabhihārayiṃ.
       [147]  Tattha ramitvā kīḷitvā         āgacchantī sakaṃ gharaṃ
              vihāraṃ daṭṭhuṃ pāvisiṃ 1-        sākete añjanaṃ vanaṃ.
       [148]  Disvāna lokapajjotaṃ          vanditvāna upāvisiṃ
              so me dhammamadesesi         anukampāya cakkhumā.
       [149]  Sutvā ca kho mahesissa        saccaṃ sampaṭivijjhahaṃ
              tattheva virajaṃ dhammaṃ           phusayiṃ amataṃ padaṃ.
       [150]  Tato viññātasaddhammā         pabbajiṃ anagāriyaṃ
              tisso vijjā anuppattā       amoghaṃ buddhasāsanan"ti
imā gāthā abhāsi.
      Tattha alaṅkatāti vibhūsitā. Taṃ pana alaṅkatākāraṃ dassetuṃ "suvasanā
mālinī candanokkhitā"ti vuttaṃ. Tattha mālinīti mālādhārinī. Candanokkhitāti
candanānulittā. Sabbābharaṇasañchannāti hatthūpagādīhi sabbābharaṇehi alaṅkāravasena
sañchāditasarīRā.
      Annaṃ pānaṃ ca ādāya, khajjaṃ bhojjaṃ anappakanti sāliodanādiannaṃ
ambapānādipānaṃ piṭṭhakhādanīyādikhajjaṃ avasiṭṭhaṃ āhārasaṅkhātaṃ bhojjañca pahūtaṃ
gahetvā. Uyyānamabhihārayinti nakkhattakīḷāvasena uyyānaṃ upanesiṃ, annapānādiṃ
tattha ānetvā saha parijanena kīḷantī ramantī paricāresinti adhippāyo.
@Footnote: 1 Ma. vihāraṃ dakkhiṃ pāvisiṃ, i. vihāraṃ daṭṭhuṃ pāvisiṃ
      Sākete añjanaṃ vananti sāketasamīpe añjanavane vihāraṃ pāvisiṃ.
      Lokapajjotanti ñāṇapajjotena lokassa pajjotabhūtaṃ.
      Phusayinti phusiṃ, taṃ 1- adhigacchinti attho. Sesaṃ vuttanayameva.
                    Sujātātherīgāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 34 page 173-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3724              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3724              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=454              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9376              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9376              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]