บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
455. 5. Anopamātherīgāthāvaṇṇanā ucce kuletiādikā anopamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena vimuttiparipācanīye dhamme paribrūhitvā imasmiṃ buddhuppāde sāketanagare meghissa 2- nāma seṭṭhino dhītā hutvā nibbatti, tassā rūpasampattiyā anopamāti nāmaṃ ahosi. Tassā vayappattakāle bahū seṭṭhiputtā rājamahāmattā rājāno ca pitu dūtaṃ pāhesuṃ "attano dhītaraṃ anopamaṃ dehi, idañcidañca te dassāmā"ti. Sā taṃ sutvā upanissayasampannatāya "gharāvāsena mayhaṃ attho natthī"ti satthu santikaṃ gantvā dhammaṃ sutvā ñāṇassa paripākaṃ gatattā desanānusārena vipassanaṃ ārabhitvā taṃ ussukkāpentī maggapaṭipāṭiyā tatiyaphale patiṭṭhāsi. Sā satthāraṃ pabbajjaṃ yācitvā satthu āṇāya bhikkhunupassayaṃ upagantvā bhikkhunīnaṃ santike pabbajitvā sattame divase arahattaṃ sacchikatvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [151] "ucce kule ahaṃ jātā bahuvitte mahaddhane vaṇṇarūpena sampannā dhītā meghissa atrajā. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. meghassa, cha.Ma. majjhassa [152] Patthitā rājaputtehi seṭṭhiputtehi gijjhitā pitu me pesayī dūtaṃ detha mayhaṃ anopamaṃ. [153] Yattakaṃ tulitā esā tuyhaṃ dhītā anopamā tato aṭṭhaguṇaṃ dassaṃ hiraññaṃ ratanāni ca. [154] Sāhaṃ disvāna sambuddhaṃ lokajeṭṭhaṃ anuttaraṃ tassa pādāni vanditvā ekamantaṃ upāvisiṃ. [155] So me dhammamadesesi anukampāya gotamo nisinnā āsane tasmiṃ phusayiṃ tatiyaṃ phalaṃ. [156] Tato kesāni chetvāna pabbajiṃ anagāriyaṃ sājja 1- me sattamā ratti yato taṇhā visositā"ti imā gāthā abhāsi. Tattha ucce kuleti uḷāratame vessakule. Bahuvitteti alaṅkārādi- pahūtavittūpakaraṇe. Mahaddhaneti nidhānagatasseva cattārīsakoṭiparimāṇassa mahato dhanassa atthibhāvena mahaddhane ahaṃ jātāti yojanā. Vaṇṇarūpena sampannāti vaṇṇasaṇṭhāna- sampannā 2- ceva rūpasampannā ca, siniddhavaṇṇā suddhapabhassarāya chaviyā sampattiyā 3- vatthābharaṇādisarīrāvayavasampattiyā ca samannāgatāti attho. Dhītā meghissa atrajāti meghināmassa 4- seṭṭhino orasā dhītā. Patthitā rājaputtehīti "kathaṃ nu kho taṃ labheyyāmā"ti rājakumārehi abhipatthitā. Seṭṭhiputtehi gijjhitāti tathā seṭṭhikumārehipi abhigijjhitā 5- paccāsiṃsitā. 6- Detha mayhaṃ @Footnote: 1 cha.Ma. ajja 2 cha.Ma. vaṇṇasampannā 3 cha.Ma. siniddhabhāsurāya chavisampattiyā @4 cha.Ma. majjhanāmassa 5 Sī. abhijjhitā 6 cha.Ma. paccāsīsitā Anopamanti rājaputtādayo "detha mayhaṃ anopamaṃ detha mayhan"ti pitu santike dūtaṃ pesayiṃsu. Yattakaṃ tulitā esāti "tuyhaṃ dhītā anopamā yattakaṃ dhanaṃ agghatī"ti tulitā lakkhaṇaññūhi paricchinnā, "tato aṭṭhaguṇaṃ dassāmī"ti pitu me pesayi dūtanti yojanā. Sesaṃ heṭṭhā vuttanayameva. Anopamātherīgāthāvaṇṇanā niṭṭhitā. ----------------------The Pali Atthakatha in Roman Book 34 page 175-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3765 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3765 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=455 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9337 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9389 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9389 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]