ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                456. 6. Mahāpajāpatigotamītherīgāthāvaṇṇanā
      buddhavīra namo tyatthūtiādikā mahāpajāpatigotamiyā gāthā.
      Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ rattaññūnaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā 1- yāvajīvaṃ
dānādīni puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapassa ca
bhagavato antare amhākañca bhagavato buddhasuññe loke bārāṇasiyaṃ pañcannaṃ
dāsisatānaṃ jeṭṭhikā hutvā nibbatti. Atha sā vassūpanāyikasamaye pañca paccekabuddhe
nandamūlakapabbhārato isipatane otaritvā nagare piṇḍāya caritvā isipatanameva
gantvā vassūpanāyikasamaye kuṭiyā atthāya hatthakammaṃ pariyesante disvā tā
dāsiyo ca tāsaṃ attano attano ca sāmike samādapetvā 2- caṅkamanādi 3- parivāra-
sampannā pañca kuṭiyo kāretvā mañcapīṭhapānīyaparibhojanīyabhājanādīni upaṭṭhapetvā
paccekabuddhe temāsaṃ tattheva vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ.
@Footnote: 1 Ma.,i. paṭṭhapetvā  2 Ma. samādiyitvā  3 cha.Ma. caṅkamādi...
Yā attano vāradivase bhikkhaṃ dātuṃ na sakkoti, tassā sayaṃ sakagehato nīharitvā
deti. Evaṃ temāsaṃ paṭijaggitvā pavāraṇāya sampattāya ekekaṃ dāsiṃ 1- ekekaṃ
sāṭakaṃ vissajjāpesi. Pañca sāṭakasatāni 2- ahesuṃ. Tāni parivattāpetvā pañcannaṃ
paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā tāsaṃ passantīnaṃyeva ākāsena
gandhamādanapabbataṃ agamaṃsu.
      Tāpi sabbā yāvajīvaṃ kusalaṃ katvā devaloke nibbattiṃsu. Tāsaṃ jeṭṭhikā
tato cavitvā bārāṇasiyā avidūre pesakāragāme pesakārajeṭṭhakassa gehe
nibbattitvā viññutaṃ patvā padumavatiyā putte pañcasate paccekabuddhe disvā
sampiyāyamānā sabbe vanditvā bhikkhaṃ adāsi. Te bhattakiccaṃ katvā gandhamādanameva
agamaṃsu. Sāpi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī amhākaṃ satthu
nibbattito puretarameva devadahanagare mahāsuppabuddhassa gehe paṭisandhiṃ gaṇhi,
gotamītissā gottāgatameva nāmaṃ ahosi. Mahāmāyāya kaniṭṭhabhaginī. Lakkhaṇapāṭhakāpi
"imāsaṃ dvinnampi kucchiyaṃ vasitā dārakā cakkavattino bhavissantī"ti byākariṃsu.
Suddhodanamahārājā vayappattakāle dvepi maṅgalaṃ katvā attano gharaṃ abhinesi.
      Aparabhāge amhākaṃ satthari uppajjitvā pavattitapavaradhammacakke anupubbena
tattha tattha veneyyānaṃ anuggahaṃ karonte vesāliṃ upanissāya kūṭāgārasālāyaṃ
viharante suddhodanamahārājā setacchattassa heṭṭhā arahattaṃ sacchikatvā parinibbāyi.
Atha mahāpajāpatigotamī pabbajitukāmā hutvā satthāraṃ ekavāraṃ pabbajjaṃ yācamānā
alabhitvā dutiyavāraṃ kese chindāpetvā kāsāyāni acchādetvā kalahavivāda-
suttantadesanāya pariyosāne 3- nikkhamitvā pabbajitukāmānaṃ pañcasatānaṃ sakyakumārānaṃ
pādaparicārikāhi saddhiṃ vesāliṃ gantvā ānandattheraṃ satthāraṃ yācāpetvā aṭṭhahi
garudhammehi 4- pabbajjañca upasampadañca paṭilabhi. Itarā pana sabbāpi ekato
upasampannā ahesuṃ. Ayamettha saṅkhepo, vitthārato panetaṃ vatthu pāḷiyaṃ 5- āgatameva.
@Footnote: 1 Sī. ekekā dāsī  2 cha.Ma. pañcathūlasāṭakasatāni  3 khu.su. 25/869/503
@4 aṅ.aṭṭhaka. 23/141/281  5 vi.cūḷa. 7/404/237, aṅ.aṭṭhaka. 23/141/281
      Evaṃ upasampannā pana mahāpajāpatigotamī satthāraṃ upasaṅkamitvā abhivādetvā
ekamantaṃ aṭṭhāsi. Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ
gahetvā bhāvanamanuyuñjantī nacirasseva abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇi.
Sesā pana pañcasatā bhikkhuniyo nandakovādapariyosāne 1- chaḷabhiññā ahesuṃ. Athekadivasaṃ
satthā jetavane mahāvihāre ariyagaṇamajjhe nisinno bhikkhuniyo ṭhānantare ṭhapento
mahāpajāpatigotamiṃ rattaññūnaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā phalasukhena nibbānasukhena
ca vītināmentī kataññutāya ṭhatvā ekadivasaṃ satthu guṇābhitthavanapubbakaupakāraka-
vibhāvanāmukhena 2- aññaṃ byākarontī:-
       [157] "buddhavīra namo tyatthu       sabbasattānamuttama
              yo maṃ dukkhā pamocesi     aññañca bahukaṃ janaṃ.
       [158]  Sabbadukkhaṃ pariññātaṃ        hetutaṇhā visositā
              bhāvitaṭṭhaṅgiko 3- maggo   nirodho phusito mayā.
       [159]  Mātā putto pitā bhātā   ayyakā ca pure ahuṃ
              yathābhuccaṃ ajānantī        saṃsariṃhaṃ anibbisaṃ.
       [160]  Diṭṭho hi me so bhagavā    antimoyaṃ samussayo
              vikkhīṇo jātisaṃsāro       natthi dāni punabbhavo.
       [161]  Āraddhavīriye pahitatte     niccaṃ daḷhaparakkame
              samagge sāvake passe     esā buddhāna vandanā.
       [162]  Bahūnaṃ vata atthāya         māyā janayi gotamaṃ
              byādhimaraṇatunnānaṃ         dukkhakkhandhaṃ byapānudī"ti
imā gāthā abhāsi.
@Footnote: 1 Ma.u. 14/398/344 2 Sī....pubbaṅgamūpakāravibhāvanāmukhena
@3 Sī.,Ma.,i. ariyaṭṭhaṅgiko, cha. bhāvito aṭṭhaṅgiko
      Tattha buddhavīrāti catusaccabuddhesu vīra, sabbabuddhā hi 1- uttamavīriyehi
catusaccabuddhehi vā catubbidhasammappadhānavīriyanipphattiyā vijitavijayattā vīrā nāma.
Bhagavā pana vīriyapāramipāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānena sātisayacatubbidha-
sammappadhānakiccanipphattiyā tassā ca veneyyasantāne sammadeva patiṭṭhāpitattā
visesato vīriyayuttatāya vīroti vattabbataṃ arahati. Namo tyatthūti namo namakkāro te
hotu. Sabbasattānamuttamāti apadādibhedesu sattesu sīlādiguṇehi uttama bhagavā.
Tadekadesaṃ satthupakāraguṇaṃ dassetuṃ "yo maṃ dukkhā pamocesi, aññañca bahukaṃ janan"ti
vatvā attano dukkhā pamuttabhāvaṃ 2- vibhāventī "sabbadukkhan"ti gāthamāha.
      Puna yato pamocesi, taṃ vaṭṭadukkhaṃ ekadesena dassentī "mātā putto"ti
gāthamāha. Tattha mātā puttotiādimhi yasmiṃ bhave ekassa mātā ahosi. Tato
aññasmiṃ bhave tasseva putto, tato aññasmiṃ bhave pitā, bhātā ahūti attho.
Yathābhuccaṃ ajānantīti pavattihetuādiṃ yathābhūtaṃ anavabujjhantī. Saṃsariṃhaṃ anibbisanti
saṃsārasamudde patiṭṭhaṃ avindantī alabhantī vā bhavādīsu aparāparuppattivasena saṃsariṃ
ahanti kathentī āha "mātā putto"tiādiṃ. Yasmiṃ bhave etassa mātā ahosi,
tato aññasmiṃ bhave tasseva putto, tato aññasmiṃ bhave pitā bhātā ahūti
attho.
      "diṭṭho hi me"ti gāthāyapi attano dukkhato pamuttabhāvameva vibhāveti.
Tattha diṭṭho hi me so bhagavāti so bhagavā sammāsambuddho attanā diṭṭha-
lokuttaradhammadassanena ñāṇacakkhunā mayā paccakkhato diṭṭho. Yo hi dhammaṃ passati,
so bhagavantaṃ passati nāma. Yathāha "yo kho vakkali dhammaṃ passati, so maṃ
passatī"tiādiṃ. 3-
@Footnote: 1 Sī. sabbaññubuddhā hi, Ma.,i. buddho hutvā  2 Sī.,i. dukkarapamuttabhāvaṃ
@3 saṃ.kha. 17/87/96
      Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ pesitacitte. Niccaṃ
daḷhaparakkameti apattassa pattiyā pattassa vepullatthāya phalasamāpattatthāya ca sabbakālaṃ
thiraparakkame. Samaggeti sīladiṭṭhisāmaññena saṃhatabhāvena samagge. Satthudesanāya
savanante jātattā sāvake, 1- "ime maggaṭṭhā ime phalaṭṭhā"ti yāthāvato passati.
Esā buddhāna vandanāti yā satthu dhammasarīrabhūtassa ariyasāvakānaṃ ariyabhāvabhūtassa
ca lokuttaradhammassa attapaccakkhakiriyā, esā sammāsambuddhānaṃ sāvakabuddhānañca
vandanā yāthāvato guṇaninnatā.
      "bahūnaṃ vata atthāyā"ti osānagāthāyapi satthu lokassa bahūpakārataṃyeva
vibhāveti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva.
      Athekadā mahāpajāpatigotamī satthari vesāliyaṃ viharante mahāvane kūṭāgāra-
sālāyaṃ sayaṃ vesāliyaṃ bhikkhunupassaye viharantī pubbaṇhasamayaṃ vesāliyaṃ piṇḍāya
caritvā bhattaṃ bhuñjitvā attano divāṭṭhāne yathāparicchinnakālaṃ phalasamāpattisukhena
vītināmetvā phalasamāpattito vuṭṭhāya attano paṭipattiṃ paccavekkhitvā somanassajātā
attano āyusaṅkhāre āvajjentī tesaṃ khīṇabhāvaṃ ñatvā evaṃ cintesi "yannūnāhaṃ
vihāraṃ gantvā bhagavantaṃ anujānāpetvā attano 2- manobhāvanīye ca there sabbeva
sabrahmacariye āpucchitvā idheva āgantvā parinibbāyeyyan"ti. Yathā ca theriyā,
evaṃ tassā parivārabhūtānaṃ pañcannampi bhikkhunisatānaṃ parivitakko ahosi. Tena
vuttaṃ apadāne 3-:-
             "ekadā lokapajjoto         vesāliyaṃ mahāvane
           4- kūṭāgāresu sālāya 4-       vasate narasārathi.
              Tadā jinassa mātucchā         mahāgotami bhikkhunī
              tahiṃyeva 5- pure ramme       vasī bhikkhunupassaye.
@Footnote: 1 Sī.,i. sāvaketi  2 cha.Ma. ayaṃ pāṭho na dissati  3 khu.apa. 33/97/309
@4-4 cha.Ma. kūṭāgāre susālāyaṃ  5 cha.Ma. tahiṃ kate
              Bhikkhunīhi vimuttāhi            satehi saha pañcahi
              rahogatāya tassevaṃ           cittassāpi 1- vitakkitaṃ.
              Buddhassa parinibbānaṃ           sāvakaggayugassa vā
              rāhulānandanandānaṃ           nāhaṃ lacchāmi passituṃ.
              Buddhassa parinibbānā          sāvakaggayugassa vā
              mahākassapanandānaṃ            ānandarāhulāna ca.
              Paṭikaccāyusaṅkhāraṃ            osajjitvāna nibbutiṃ
              gaccheyyaṃ lokanāthena         anuññātā mahesinā.
              Tathā pañcasatānampi           bhikkhunīnaṃ vitakkitaṃ
              āsi khemādikānampi          etadeva vitakkitaṃ.
              Bhūmicālo tadā āsi          nāditā devadundubhī
              upassayādhivatthāyo           devatā sokapīḷitā.
              Vilapantā sakaruṇaṃ 2-          tatthassūni pavattayuṃ
              sabbā 3- bhikkhuniyo tāhi      upagantvāna gotamiṃ.
              Nipacca sirasā pāde          idaṃ vacanamabravuṃ
              tattha toyalavāsittā          mayamayye rahogatā.
              Sā calā calitā bhūmi          nāditā devadundubhī
              paridevā ca suyyante         kimatthaṃ nūna gotamī.
              Tadā avoca sā sabbaṃ         yathāparivitakkitaṃ
              tatopi 4- sabbā āhaṃsu       yathāparivitakkitaṃ.
@Footnote: 1 cha.Ma.,i. citassāsi  2 cha.Ma. sukaruṇaṃ  3 cha.Ma. mittā  4 cha.Ma. tāyopi
              Yadi te rucitaṃ ayye          nibbānaṃ paramaṃ sivaṃ
              nibbāyissāma sabbāpi         buddhānuññātapubbake. 1-
              Mayaṃ sahāva nikkhantā          gharāpi ca bhavāpi ca
              sahāyeva gamissāma           nibbānaṃ puramuttamaṃ. 2-
              Nibbānāya vajantīnaṃ           kiṃ vakkhāmīti sā vadaṃ
              saha sabbāhi niggañchi          bhikkhunīnilayā tadā.
              Upassaye yādhivatthā          devatā tā khamantu me
              bhikkhunīnilayassedaṃ             pacchimaṃ dassanaṃ mama.
              Na jarā maccu vā yattha        appiyehi samāgamo
              piyehi na viyogotthi          taṃ vajjiyaṃ 3- asaṅkhataṃ.
              Avītarāgā taṃ sutvā          vacanaṃ sugatorasā
              sokaṭṭā parideviṃsu           aho no appapuññatā.
              Bhikkhunīnilayo suñño           bhūto tāhi vinā ayaṃ
              pabhāte viya tārāyo         na dissanti jinorasā.
              Nibbānaṃ gotamī yāti          satehi saha pañcahi
              nadīsatehiva saha              gaṅgā pañcahi sāgaraṃ.
              Rathiyāya vajantiyo            disvā saddhā upāsikā
              gharā nikkhamma pādesu         nipacca idamabravuṃ.
              Pasīdassu mahābhoge           anāthāyo vihāya no
              tayā na yuttā nibbātuṃ        icchaṭṭā vilapiṃsu tā.
@Footnote: 1 cha.Ma. buddhānuññāya subbate  2 cha.Ma. padamuttamaṃ  3 cha.Ma. vajissaṃ
              Tāsaṃ sokapahānatthaṃ           avoca madhuraṃ giraṃ
              ruditena alaṃ puttā           hāsakāloyamajja vo.
              Pariññātaṃ mayā dukkhaṃ          dukkhahetu vivajjito
              nirodho me sacchikato         maggo cāpi subhāvito.
              Pariciṇṇo mayā satthā         kataṃ buddhassa sāsanaṃ
              ohito garuko bhāro         bhavanetti samūhatā.
              Yassatthāya pabbajitā          agārasmānagāriyaṃ
              so me attho anuppatto      sabbasaṃyojanakkhayo.
              Buddho tassa ca saddhammo       anūno yāva tiṭṭhati
              nibbātuṃ tāva kālo me       mā maṃ socatha puttikā.
              Koṇḍaññānandanandādī         tiṭṭhanti rāhulo jino
              sukhito sahito saṃgho           hatadappāva 1- titthiyā.
              Okkākavaṃsassa yaso          ussito māramaddano
              nanu sampattikālo 2- me      nibbānatthāya puttikā.
              Cirappabhūti yaṃ mayhaṃ            patthitaṃ ajja sijjhate
              ānandabherikāloyaṃ           kiṃ vo assūhi puttikā.
              Sace mayi dayā atthi          yadi catthi kataññutā
              saddhammaṭṭhitiyā sabbā         karotha vīriyaṃ daḷhaṃ.
              Thīnaṃ adāsi pabbajjaṃ           sambuddho yācito mayā
              tasmā yathāhaṃ nandissaṃ         tathā tamanutiṭṭhatha.
@Footnote: 1 cha.Ma. hatadabbā ca  2 cha.Ma. sampati kālo
              Tā evamanusāsitvā          bhikkhunīhi purakkhatā
              upecca buddhaṃ vanditvā        idaṃ vacanamabravi.
              Ahaṃ sugata te mātā          tvaṃ ca vīra pitā mama
              saddhammasukhada nātha            tayi jātāmhi gotama.
              Saṃvaddhitoyaṃ sugata             rūpakāyo mayā tava
              ānandiyo 1- dhammakāyo      mama saṃvaddhito tayā.
              Muhuttaṃ taṇhāsamaṇaṃ            khīraṃ tvaṃ pāyito mayā
              tayāhaṃ santamaccantaṃ           dhammakhīraṃ hi pāyitā.
              Bandhanārakkhane mayhaṃ          anaṇo 2- tvaṃ mahāmune
              puttakāmitthiyo 3- yācaṃ       labhanti tādisaṃ sutaṃ.
              Mandhātādinarindānaṃ           yā mātā sā bhavaṇṇave
              nimuggāhaṃ tayā putta          tāritā bhavasāgaRā.
              Rañño mātā mahesīti         sulabhaṃ nāmamitthinaṃ
              buddhamātāti yaṃ nāmaṃ          etaṃ paramadullabhaṃ.
              Tañca laddhaṃ mahāvīra           paṇidhānaṃ mamaṃ tayā
              anukaṃ vā mahantaṃ vā          taṃ sabbaṃ pūritaṃ mayā.
              Parinibbātumicchāmi            vihāyemaṃ kaḷevaraṃ
              anujānāhi me vīra           dukkhantakara nāyaka.
              Cakkaṅkusadhajākiṇṇe           pāde kamalakomale
              pasārehi paṇāmaṃ te          karissaṃ puttapemahaṃ. 4-
@Footnote: 1 cha.Ma. anindito  2 cha.Ma. aṇaṇo  3 cha.Ma. puttakāmā thiyo  4 cha.Ma. puttauttame
              Suvaṇṇarāsisaṅkāsaṃ            sarīraṃ kuru pākaṭaṃ
              katvā dehaṃ sudiṭṭhante        santiṃ gacchāmi nāyaka.
              Dvattiṃsalakkhaṇūpetaṃ            suppabhālaṅkataṃ tanuṃ
              sañjhāghanāva bālakkaṃ          mātucchaṃ dassayī jino.
              Phullāravindasaṅkāse          taruṇādiccasappabhe
              cakkaṅkite pādatale          tato sā sirasā pati.
              Paṇamāmi narādicca            ādiccakulaketukaṃ
              pacchime maraṇe mayhaṃ          na taṃ ikkhāmahaṃ puna.
              Itthiyo nāma lokagga         sabbadosākarā matā
              yadi ko catthi doso me       khamassu karuṇākara.
              Itthikānañca pabbajjaṃ          yamahaṃ 1- yāciṃ punappunaṃ
              tattha ce atthi doso me      taṃ khamassu narāsabha.
              Mayā bhikkhuniyo vīra           tavānuññāya sāsitā
              tattha ce atthi dunnītaṃ         taṃ khamassu khamādhiti. 2-
              Akkhante nāma khantabbaṃ        kiṃ bhave guṇabhūsane
              kimuttaraṃ te vakkhāmi          nibbānāya vajantiyā.
                       Suddhe anūne mama bhikkhusaṃghe
                       lokā ito nissarituṃ khamante
                       pabhātakāle byasanaṅgatānaṃ
                       disvāna niyyāti hi 3- candalekhā.
@Footnote: 1 cha.Ma. haṃ taṃ  2 cha.Ma. khamādhipa  3 cha.Ma. niyyātiva
                       Tadetarā bhikkhuniyo jinaggaṃ
                       tārāva candānugatā sumeruṃ
                       padakkhiṇaṃ katva 1- nipacca pāde
                       ṭhitā mukhantaṃ samudikkhamānā.
                       Na tittipubbaṃ tava dassanena
                       cakkhuṃ na sotaṃ tava bhāsitena
                       cittaṃ mamaṃ kevalamekameva
                       pappuyya taṃ dhammarasena titti.
              Nadato parisāyaṃ te            vāditabbapahārino
              ye te dakkhanti vadanaṃ          dhaññā te narapuṅgava.
              Dīghaṅgulī tambanakhe             subhe āyatapaṇhike
              ye pāde paṇamāyanti 2-       tepi dhaññā guṇandhara.
              Madhurāni pahaṭṭhāni             dosagghāni hitāni ca
              ye te vākyāni suṇanti 3-     tepi dhaññā naruttama.
              Dhaññāhante mahāvīra           pādapūjanatapparā
              tiṇṇasaṃsārakantārā            suvākyena sirīmato.
              Tato sā anusāvetvā         bhikkhusaṃghampi subbatā
              rāhulānandanande ca           vanditvā idamabravi.
              Āsīvisālayasame              rogāvāse kaḷevare
              nibbiṇṇā 4- dukkhasaṅghāṭe      jarāmaraṇagocare.
@Footnote: 1 cha.Ma. kacca  2 cha.Ma. paṇamissanti  3 cha.Ma. suyyanti  4 cha.Ma. nibbindā
              Nānākalimalākiṇṇe            parāyatte nirīhake
              tena nibbātumicchāmi           anumaññatha puttakā.
              Nando rāhulabhaddo ca          vītasokā nirāsavā
              ṭhitācalā dhitī vīrā 1-         dhammatamanucintayuṃ.
              Dhiratthu saṅkhataṃ lolaṃ            asāraṃ kadalūpamaṃ
              māyāmarīcisadisaṃ               ittaraṃ anavaṭṭhitaṃ.
              Yattha nāma jinassāyaṃ           mātucchā buddhaposikā
              gotamī nidhanaṃ yāti             aniccaṃ sabbasaṅkhataṃ.
              Ānando ca tadā sekho        kaniṭṭho 2- jinavacchalo
              tatthassūni karonto so         karuṇaṃ paridevati.
              Bhāsantī 3- gotamī yāti        nūna buddhopi nibbutiṃ
              gacchati nacireneva             aggi viya nirindhano.
              Evaṃ vilāpamānaṃ taṃ            ānandaṃ āha gotamī
              sutisāgaragambhīraṃ 4-            buddhopaṭṭhānatapparaṃ. 5-
              Na yuttaṃ socituṃ putta           hāsakāle upaṭṭhite
              tayā me saraṇaṃ putta           nibbānaṃ tamupāgataṃ.
              Tayā tāta samajjhiṭṭho          pabbajjaṃ anujāni no
              mā putta vimano hohi          saphalo te parissamo.
              Yaṃ na diṭṭhaṃ purāṇehi           titthikācariyehi ca
              taṃ padaṃ sukumārīhi              sattavassāhi veditaṃ.
@Footnote: 1 cha.Ma. ṭhitācalaṭṭhiti thirā  2 cha.Ma. sokaṭṭo  3 cha.Ma. hā santiṃ
@4 cha.Ma. sutasāgaragambhīra  5 cha.Ma. buddhopaṭṭhāna tappara
              Buddhasāsanapāleta 1-          pacchimaṃ dassanaṃ tava
              tattha gacchāmahaṃ putta           gato yattha na dissate.
              Kadāci dhammaṃ desento         khipī lokagganāyako
              tadāhaṃ āsiṃsavācaṃ             avocaṃ anukampikā.
              Ciraṃ jīva mahāvīra              kappaṃ tiṭṭha mahāmune
              sabbalokahitatthāya             bhavassu ajarāmaro.
              Taṃ tathāvādiniṃ buddho           mamaṃ so etadabravi
              na hevaṃ vandiyā buddhā         yathā vandasi gotamī.
              Kathaṃ carahi sabbaññū             vanditabbā tathāgatā
              kathaṃ avandiyā buddhā           taṃ me akkhāhi pucchito.
              Āraddhavīriye pahitatte         niccaṃ daḷhaparakkame
              samagge sāvake passa          etaṃ buddhāna vandanaṃ.
              Tato upassayaṃ gantvā          ekikāhaṃ vicintayiṃ
              samaggaṃ parisaṃ nātho            rodhesi tibhavantago.
              Handāhaṃ parinibbissaṃ            mā vipattitamaddasaṃ
              evāhaṃ cintayitvāna           disvāna isisattamaṃ.
              Parinibbānakālaṃ me            ārocemi 2- vināyakaṃ
              tato so samanuññāsi           kālaṃ jānāhi gotamī.
              Kilesā jhāpitā mayhaṃ          bhavā sabbe samūhatā
              nāgīva 3- bandhanaṃ chetvā       viharāmi anāsavā.
@Footnote: 1 ka. buddhasāsanapāletā  2 cha.Ma. ārocesiṃ  3 cha.Ma. nāgova
              Svāgataṃ vata me āsi          buddhaseṭṭhassa 1- santike
              tisso vijjā anuppattā        kataṃ buddhassa sāsanaṃ.
              Paṭisambhidā catasso            vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā            kataṃ buddhassa sāsanaṃ.
              Thīnaṃ dhammābhisamaye             ye bālā vimatiṃ gatā
              tesaṃ diṭṭhippahānatthaṃ           iddhiṃ dassehi gotamī.
              Tadā nipacca sambuddhaṃ           uppatitvāna ambaraṃ
              iddhī anekā dassesi          buddhānuññāya gotamī.
              Ekikā bahudhā āsi           bahudhā cekikā tathā
              āvibhāvaṃ tirobhāvaṃ            tirokuḍḍaṃ 2- tironagaṃ.
              Asajjamānā agamā            bhūmiyampi nimujjatha
              abhijjamāne udake            agañchi mahiyā yathā.
              Sakuṇīva tathākāse             pallaṅkena kamī tadā
              vasaṃ vattesi kāyena           yāva brahmanivesanaṃ.
              Sineruṃ daṇḍaṃ katvāna           chattaṃ katvā mahāmahiṃ
              samūlaṃ parivattetvā            dhārayaṃ caṅkamī nabhe.
              Chassūrodayakāleva             lokañcākāsi dhūmikaṃ
              yugante viya taṃ lokaṃ 3-        jālāmālākulaṃ akā.
              Muccalindaṃ mahāselaṃ            merumūlanadantare
              sāsapāriva sabbāni            ekenaggaṇhi muṭṭhinā.
@Footnote: 1 cha.Ma. mama buddhassa  2 cha.Ma. tirokuṭṭaṃ  3 cha.Ma. viya lokaṃ sā
              Aṅgulaggena chādesi           bhākaraṃ sanisākaraṃ
              candasūrasahassāni              āveḷamiva dhārayi.
              Catusāgaratoyāni              dhārayī ekapāṇinā
              yugantajaladākāraṃ              mahāvassaṃ pavassatha.
              Cakkavattiṃ saparisaṃ              māpayī sā nabhattale
              garuḷaṃ dviradaṃ sīhaṃ              vinadantaṃ padassayi.
              Ekikā abhinimmitvā           appameyyaṃ bhikkhunīgaṇaṃ
              puna antaradhāpetvā           ekikā munimabravi.
              Mātucchā te mahāvīra          tava sāsanakārikā
              anuppattā sakaṃ atthaṃ           pāde vandāmi cakkhuma.
              Dassetvā vividhaṃ iddhiṃ 1-       orohitvā nabhattalā
              vanditvā lokapajjotaṃ          ekamantaṃ nisīdi sā.
              Sā vīsavassasatikā             jātiyāhaṃ mahāmune
              alaṃ ettāvatā vīra           nibbāyissāmi nāyaka.
              Tadātivimhitā sabbā           parisā sā katañjalī
              avocayye kathaṃ āsi           atuliddhiparakkamā.
              Padumuttaro nāma jino          sabbadhammesu cakkhumā
              ito satasahassamhi             kappe uppajji nāyako.
              Tadāhaṃ haṃsavatiyaṃ               jātāmaccakule ahuṃ
              sabbopakārasampanne           iddhe phīte mahaddhane.
@Footnote: 1 cha.Ma. vividhā iddhī
              Kadāci pitunā saddhiṃ            dāsīgaṇapurakkhatā
              mahatā parivārena             taṃ upecca narāsabhaṃ.
              Vāsavaṃ viya vassantaṃ            dhammameghamanāsavaṃ
              saradādiccasadisaṃ               raṃsimālākulaṃ jinaṃ. 1-
              Disvā cittaṃ pasādetvā        sutvā cassa subhāsitaṃ
              mātucchaṃ bhikkhuniṃ agge          ṭhapentaṃ naranāyakaṃ.
              Sutvā datvā mahādānaṃ         sattāhaṃ tassa tādino
              sasaṃghassa naraggassa             paccayāni bahūni ca.
              Nipacca pādamūlamhi             taṃ ṭhānamabhipatthayiṃ
              tato mahāparisatiṃ              avoca isisattamo.
              Yā sasaṃghaṃ abhojesi            sattāhaṃ lokanāyakaṃ
              tamahaṃ kittayissāmi             suṇātha mama bhāsato.
              Satasahassito kappe            okkākakulasambhavo
              gotamo nāma gottena         satthā loke bhavissati.
              Tassa dhammesu dāyādā         orasā dhammanimmitā
              gotamī nāma nāmena           hessati satthusāvikā.
              Tassa buddhassa mātucchā         jīvitāpālikā 2- ayaṃ
              rattaññūnañca aggattaṃ           bhikkhunīnaṃ labhissati.
              Taṃ sutvāna pamoditvā          yāvajīvaṃ tadā jinaṃ
              paccayehi upaṭṭhitvā           tato kālaṃ katā ahaṃ.
@Footnote: 1 cha.Ma. raṃsijālasamujjalaṃ  2 cha.Ma. jīvitāpādikā
              Tāvatiṃsesu devesu            sabbakāmasamiddhisu
              nibbattā dasahaṅgehi           aññe abhibhaviṃ ahaṃ.
              Rūpasaddehi gandhehi            rasehi phusanehi ca
              āyunāpi ca vaṇṇena           sukhena yasasāpi ca.
              Tathevādhipateyyena            adhigayha virocahaṃ
              ahosiṃ amarindassa             mahesī dayitā tahiṃ.
              Saṃsāre saṃsarantīhaṃ             kammavāyusameritā
              kāsikarañño 1- visaye         ajāyiṃ dāsagāmake.
              Pañcadāsasatānūnā             nivasanti tahiṃ tadā
              sabbesaṃ tattha yo jeṭṭho       tassa jāyā ahosahaṃ.
              Sayambhuno pañcasatā            gāmaṃ piṇḍāya pāvisuṃ
              te disvāna ahaṃ tuṭṭhā         saha sabbāhi ñātibhi. 2-
              Katvā pañcasataṃ kuṭiṃ 3-         catumāse upaṭṭhahuṃ
              ticīvarāni datvāna             saṃsarimha sasāmikā.
              Tato cutā sabbāpi tā         tāvatiṃsaṃ gatā mayaṃ
              pacchime ca bhave dāni          jātā devadahe pure.
              Pitā añjanasakko me          mātā mama sulakkhaṇā
              tato kapilavatthusmiṃ             suddhodanagharaṃ gatā.
              Sesā sakyakule jātā         sakyānaṃ gharamāgamuṃ
              ahaṃ visiṭṭhā sabbāsaṃ           jinassāpādikā ahuṃ.
@Footnote: 1 cha.Ma. kāsissa rañño  2 cha.Ma. itthibhi  3 pūgā hutvāva sabbāyo
              Mama puttobhinikkhamma            buddho āsi vināyako
              pacchāhaṃ pabbajitvāna           satehi saha pañcahi.
              Sākiyānīhi dhīrāhi             saha santisukhaṃ phusiṃ
              ye tadā pubbajātiyaṃ           amhākaṃ āsu sāmino.
              Sahapuññassa kattāro           mahāsamayakārakā
              phusiṃsu arahattante             sugatenānukampitā.
              Tadetarā bhikkhuniyo            āruhiṃsu nabhattalaṃ
              saṅgatā viya tārāyo          virociṃsu mahiddhikā.
              Iddhī anekā dassesuṃ          pilandhavikatiṃ yathā
              kammāro kanakasseva           kammaññassa susikkhito.
              Dassetvā pāṭiherāni         vicittāni bahūni ca
              tosetvā vādipavaraṃ           muniṃ saparisaṃ tadā.
              Orohitvāna gaganā           vanditvā isisattamaṃ
              anuññātā naraggena           yathāṭṭhāne nisīdisuṃ.
              Ahonukampikā amhaṃ            sabbāsaṃ vīra 1- gotamī
              vāsitā tava puññehi           pattā no āsavakkhayaṃ.
              Kilesā jhāpitā amhaṃ          bhavā sabbe samūhatā
              nāgīva bandhanaṃ chetvā          viharāma anāsavā.
              Svāgataṃ vata no āsi          buddhaseṭṭhassa santike
              tisso vijjā anuppattā        kataṃ buddhassa sāsanaṃ.
@Footnote: 1 cha.Ma. cira
              Paṭisambhidā catasso            vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā            kataṃ buddhassa sāsanaṃ.
              Iddhīsu ca vasī homa            dibbāya sotadhātuyā
              cetopariyañāṇassa             vasī homa mahāmune.
              Pubbenivāsaṃ jānāma           dibbacakkhu visodhitaṃ
              sabbāsavaparikkhīṇā             natthi dāni punabbhavā.
              Atthe dhamme ca nerutte       paṭibhāne ca vijjati
              ñāṇaṃ amhaṃ mahāvīra            uppannaṃ tava santike.
              Asmābhi pariciṇṇosi            mettacittā hi nāyaka
              anujānāhi sabbāsaṃ            nibbānāya mahāmune.
              Nibbāyissāma iccevaṃ          kiṃ vakkhāmi vadantiyo
              yassa dāni ca vo kālaṃ         maññathāti jinobravi.
              Gotamīādikā tāyo           tadā bhikkhuniyo jinaṃ
              vanditvā āsanā tamhā        vuṭṭhāya āgamiṃsu tā.
              Mahatā janakāyena             saha lokagganāyako
              anusaṃyāyī so vīro            mātucchaṃ yāvakoṭṭhakaṃ.
              Tadā nipati pādesu            gotamī lokabandhuno
              sahetarāhi 1- sabbāhi         pacchimaṃ pādavandanaṃ.
              Idaṃ pacchimakaṃ mayhaṃ             lokanāthassa dassanaṃ
              na puna amatākāraṃ             passissāmi mukhaṃ tava.
@Footnote: 1 cha.Ma. saheva tāhi
              Na ca me vandanaṃ vīra           tava pāde sukomale
              samphusissati lokagga            ajja gacchāmi nibbutiṃ.
              Rūpena kiṃ tavānena            diṭṭhe dhamme yathātathe
              sabbaṃ saṅkhatamevetaṃ            anassāsikamittaraṃ.
              Sā saha tāhi gantvāna         bhikkhunupassayaṃ sakaṃ
              aḍḍhapallaṅkamābhujja            nisīdi paramāsane.
              Tadā upāsikā tattha           buddhasāsanavacchalā
              tassā pavattiṃ sutvāna          upesuṃ pādavandikā.
              Karehi uraṃ pahantā            chinnamūlā yathā latā
              rodantā karuṇaṃ ravaṃ            sokaṭṭā bhūmipātitā.
              Mā no saraṇade nāthe         vihāya gami nibbutiṃ
              nipatitvāna yācāma            sabbāyo sirasā mayaṃ.
              Yā padhānatamā tāsaṃ           saddhā paññā upāsikā
              tassā sīsaṃ pamajjantī           idaṃ vacanamabravi.
              Alaṃ puttā visādena           mārapāsānuvattinā
              aniccaṃ saṅkhataṃ sabbaṃ            viyogantaṃ calācalaṃ.
              Tato sā tā visajjitvā        paṭhamajjhānamuttamaṃ
              dutiyañca tatiyañca              samāpajji catutthakaṃ.
              Ākāsāyatanañceva            viññāṇañcāyatanaṃ 1- tathā
              ākiñcaṃ nevasaññañca           samāpajji yathākkamaṃ.
@Footnote: 1 cha.Ma. viññāṇāyatanaṃ
              Paṭilomena jhānāni            samāpajjittha 1- gotamī
              yāvatā paṭhamaṃ jhānaṃ            tato yāvacatutthakaṃ.
              Tato vuṭṭhāya nibbāyi          dīpaccīva nirāsavā
              bhūmicālo mahā āsi           nabhasā vijjutā pati.
              Panāditā dundubhiyo            parideviṃsu devatā
              pupphavuṭṭhi ca gaganā            abhivassatha medaniṃ.
              Kampito merurājāpi           raṅgamajjhe yathā naṭo
              sokena cātidīnova            viravo āsi sāgaro.
              Devā nāgāsurā brahmā       saṃviggāhiṃsu taṃkhaṇe
              aniccā vata saṅkhārā          yathāyaṃ vilayaṃ gatā.
              Yā ce maṃ parivāriṃsu           satthu sāsanakārikā
              tāyopi anupādānā           dīpasikhā 2- viya nibbutā.
              Hā yogā vippayogantā        hāniccaṃ sabbasaṅkhataṃ
              hā jīvitaṃ vināsantaṃ            iccāsi paridevanā.
              Tato devā ca brahmā ca       lokadhammānuvattanaṃ
              kālānurūpaṃ kubbanti            upetvā isisattamaṃ.
              Tadā āmantayī satthā          ānandaṃ sutasāgaraṃ
              gacchānanda nivedehi           bhikkhūnaṃ mātu nibbutiṃ.
              Tadānando nirānando          assunā puṇṇalocano
              gaggarena sarenāha            samāgacchantu bhikkhavo.
@Footnote: 1 ka. samāpajjatha  2 cha.Ma. dīpacci
              Pubbadakkhiṇapacchāsu             uttarāya ca santike
              suṇantu bhāsitaṃ mayhaṃ            bhikkhavo sugatorasā.
              Yā vaddhayi payattena           sarīraṃ pacchimaṃ mune
              sā gotamī gatā santiṃ          tārāva sūriyodaye.
              Buddhamātāpi paññattiṃ           ṭhapayitvā gatāsamaṃ
              na yattha pañcanettopi          tattha 1- dakkhati nāyako.
              Yassatthi sugate saddhā          yo vā sisso 2- mahāmune
              buddhassa mātu sakkāraṃ          karotu sugatoraso.
              Sudūraṭṭhāpi taṃ sutvā           sīghamāgacchu bhikkhavo
              keci buddhānubhāvena           keci iddhīsu kovidā.
              Kūṭāgāre vare ramme         sabbasoṇṇamaye subhe
              mañcakaṃ samāropesuṃ            yattha suttāsi gotamī.
              Cattāro lokapālā te        aṃsehi samadhārayuṃ
              sesā sakkādikā devā        kūṭāgāre samaggahuṃ.
              Kūṭāgārāni sabbāni           āsuṃ pañcasatānipi
              saradādiccavaṇṇāni             vissakammakatāni hi.
              Sabbā tāpi bhikkhuniyo          āsuṃ mañcesu sāyitā
              devānaṃ khandhamāruḷhā          niyyanti anupubbaso.
              Sabbaso chāditaṃ āsi           vitānena nabhattalaṃ
              satārā candasūrā ca           lañchitā kanakāmayā.
@Footnote: 1 cha.Ma. gatiṃ  2 cha.Ma. ca piyo
              Paṭākā ussitānekā          cittakā 1- pupphakañcukā
              obhaggākāsapadumā 2-         mahiyā pupphamuggataṃ.
              Dissanti candasūriyā            pajjalanti 3- ca tārakā
              majjhaṃ gatopi cādicco          na tāpesi sasī yathā.
              Devā dibbehi gandhehi         mālehi surabhīhi ca
              vāditehi ca naccehi           saṅgītīhi ca pūjayuṃ.
              Nāgāsurā ca brahmāno        yathāsatti yathābalaṃ
              pūjayiṃsu ca niyyantiṃ             nibbutaṃ buddhamātaraṃ.
              Sabbāyo purato nītā          nibbutā sugatorasā
              gotamī niyyate pacchā          sakkatā buddhaposikā.
              Purato devamanujā             sanāgāsurabrahmakā
              pacchā sasāvako buddho         pūjatthaṃ yāti mātuyā.
              Buddhassa parinibbānaṃ            nedisaṃ āsi yādisaṃ
              gotamīparinibbānaṃ              atiacchariyaṃ 4- ahu.
              Buddho buddhassa nibbāne        nopaṭiyādi bhikkhavo
              buddho gotaminibbāne          sāriputtādikā yathā. 5-
              Citakāni karitvāna             sabbagandhamayāni ca 6-
              gandhacuṇṇavikiṇṇāni             jhāpayiṃsu ca tā tahiṃ.
              Sesabhāgāni ḍayhiṃsu            aṭṭhī sesāni sabbaso
              ānando ca tadāvoca          saṃvegajanakaṃ vaco.
@Footnote: 1 cha.Ma. vitatā  2 cha.Ma. ogatākāsapadumā  3 ka. vijjalanti
@4 cha.Ma. atevacchariyaṃ  5 cha.Ma. tathā  6 cha.Ma. te
              Gotamī nidhanaṃ yātā            ḍayhañcassā sarīrakaṃ
              saṅketaṃ buddhanibbānaṃ           nacirena bhavissati.
              Tato gotamidhātūni             tassā pattagatāni so
              upanāmesi nāthassa            ānando buddhacodito.
              Pāṇinā tāni paggayha          avoca isisattamo
              mahato sāravantassa            yathā rukkhassa tiṭṭhato.
              Yo so mahattaro khandho        palujjeyya aniccatā
              tathā bhikkhunisaṃghassa             gotamī parinibbutā.
              Aho acchariyaṃ mayhaṃ            nibbutāyapi mātuyā
              sārīramattasesāya             natthi sokapariddavo.
              Na sociyā paresaṃ sā          tiṇṇasaṃsārasāgarā
              parivajjitasantāpā             sītibhūtā sunibbutā.
              Paṇḍitāsi mahāpaññā           puthupaññā tatheva ca
              rattaññū bhikkhunīnaṃ sā           evaṃ dhāretha bhikkhavo.
              Iddhīsu ca vasī āsi            dibbāya sotadhātuyā
              cetopariyañāṇassa             vasī āsi ca gotamī.
              Pubbenivāsamaññāsi            dibbacakkhu visodhitaṃ
              sabbāsavaparikkhīṇā             natthi tassā punabbhavo.
              Atthadhammaniruttīsu              paṭibhāne tatheva ca
              parisuddhaṃ ahu ñāṇaṃ             tasmā socaniyā na sā.
              Ayoghanahatasseva               jalato jātavedaso 1-
              anupubbūpasantassa               yathā na ñāyate gati.
              Evaṃ sammā vimuttānaṃ           kāmabandhoghatārinaṃ
              paññāpetuṃ gati natthi            pattānaṃ acalaṃ padaṃ. 2-
              Attadīpā tato hotha            satipaṭṭhānagocarā
              bhāvetvā sattabojjhaṅge        dukkhassantaṃ karissathā"ti.
      Itthaṃ sudaṃ mahāpajāpatigotamī bhikkhunī imā gāthāyo abhāsitthāti.
                 Mahāpajāpatigotamītherīgāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 34 page 177-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3810              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3810              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=456              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9403              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9403              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]