ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                456. 6. Mahāpajāpatigotamītherīgāthāvaṇṇanā
      buddhavīra namo tyatthūtiādikā mahāpajāpatigotamiyā gāthā.
      Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ rattaññūnaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā 1- yāvajīvaṃ
dānādīni puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapassa ca
bhagavato antare amhākañca bhagavato buddhasuññe loke bārāṇasiyaṃ pañcannaṃ
dāsisatānaṃ jeṭṭhikā hutvā nibbatti. Atha sā vassūpanāyikasamaye pañca paccekabuddhe
nandamūlakapabbhārato isipatane otaritvā nagare piṇḍāya caritvā isipatanameva
gantvā vassūpanāyikasamaye kuṭiyā atthāya hatthakammaṃ pariyesante disvā tā
dāsiyo ca tāsaṃ attano attano ca sāmike samādapetvā 2- caṅkamanādi 3- parivāra-
sampannā pañca kuṭiyo kāretvā mañcapīṭhapānīyaparibhojanīyabhājanādīni upaṭṭhapetvā
paccekabuddhe temāsaṃ tattheva vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ.
@Footnote: 1 Ma.,i. paṭṭhapetvā  2 Ma. samādiyitvā  3 cha.Ma. caṅkamādi...

--------------------------------------------------------------------------------------------- page178.

Yā attano vāradivase bhikkhaṃ dātuṃ na sakkoti, tassā sayaṃ sakagehato nīharitvā deti. Evaṃ temāsaṃ paṭijaggitvā pavāraṇāya sampattāya ekekaṃ dāsiṃ 1- ekekaṃ sāṭakaṃ vissajjāpesi. Pañca sāṭakasatāni 2- ahesuṃ. Tāni parivattāpetvā pañcannaṃ paccekabuddhānaṃ ticīvarāni katvā adāsi. Paccekabuddhā tāsaṃ passantīnaṃyeva ākāsena gandhamādanapabbataṃ agamaṃsu. Tāpi sabbā yāvajīvaṃ kusalaṃ katvā devaloke nibbattiṃsu. Tāsaṃ jeṭṭhikā tato cavitvā bārāṇasiyā avidūre pesakāragāme pesakārajeṭṭhakassa gehe nibbattitvā viññutaṃ patvā padumavatiyā putte pañcasate paccekabuddhe disvā sampiyāyamānā sabbe vanditvā bhikkhaṃ adāsi. Te bhattakiccaṃ katvā gandhamādanameva agamaṃsu. Sāpi yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī amhākaṃ satthu nibbattito puretarameva devadahanagare mahāsuppabuddhassa gehe paṭisandhiṃ gaṇhi, gotamītissā gottāgatameva nāmaṃ ahosi. Mahāmāyāya kaniṭṭhabhaginī. Lakkhaṇapāṭhakāpi "imāsaṃ dvinnampi kucchiyaṃ vasitā dārakā cakkavattino bhavissantī"ti byākariṃsu. Suddhodanamahārājā vayappattakāle dvepi maṅgalaṃ katvā attano gharaṃ abhinesi. Aparabhāge amhākaṃ satthari uppajjitvā pavattitapavaradhammacakke anupubbena tattha tattha veneyyānaṃ anuggahaṃ karonte vesāliṃ upanissāya kūṭāgārasālāyaṃ viharante suddhodanamahārājā setacchattassa heṭṭhā arahattaṃ sacchikatvā parinibbāyi. Atha mahāpajāpatigotamī pabbajitukāmā hutvā satthāraṃ ekavāraṃ pabbajjaṃ yācamānā alabhitvā dutiyavāraṃ kese chindāpetvā kāsāyāni acchādetvā kalahavivāda- suttantadesanāya pariyosāne 3- nikkhamitvā pabbajitukāmānaṃ pañcasatānaṃ sakyakumārānaṃ pādaparicārikāhi saddhiṃ vesāliṃ gantvā ānandattheraṃ satthāraṃ yācāpetvā aṭṭhahi garudhammehi 4- pabbajjañca upasampadañca paṭilabhi. Itarā pana sabbāpi ekato upasampannā ahesuṃ. Ayamettha saṅkhepo, vitthārato panetaṃ vatthu pāḷiyaṃ 5- āgatameva. @Footnote: 1 Sī. ekekā dāsī 2 cha.Ma. pañcathūlasāṭakasatāni 3 khu.su. 25/869/503 @4 aṅ.aṭṭhaka. 23/141/281 5 vi.cūḷa. 7/404/237, aṅ.aṭṭhaka. 23/141/281

--------------------------------------------------------------------------------------------- page179.

Evaṃ upasampannā pana mahāpajāpatigotamī satthāraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi. Athassā satthā dhammaṃ desesi. Sā satthu santike kammaṭṭhānaṃ gahetvā bhāvanamanuyuñjantī nacirasseva abhiññāpaṭisambhidāparivāraṃ arahattaṃ pāpuṇi. Sesā pana pañcasatā bhikkhuniyo nandakovādapariyosāne 1- chaḷabhiññā ahesuṃ. Athekadivasaṃ satthā jetavane mahāvihāre ariyagaṇamajjhe nisinno bhikkhuniyo ṭhānantare ṭhapento mahāpajāpatigotamiṃ rattaññūnaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā phalasukhena nibbānasukhena ca vītināmentī kataññutāya ṭhatvā ekadivasaṃ satthu guṇābhitthavanapubbakaupakāraka- vibhāvanāmukhena 2- aññaṃ byākarontī:- [157] "buddhavīra namo tyatthu sabbasattānamuttama yo maṃ dukkhā pamocesi aññañca bahukaṃ janaṃ. [158] Sabbadukkhaṃ pariññātaṃ hetutaṇhā visositā bhāvitaṭṭhaṅgiko 3- maggo nirodho phusito mayā. [159] Mātā putto pitā bhātā ayyakā ca pure ahuṃ yathābhuccaṃ ajānantī saṃsariṃhaṃ anibbisaṃ. [160] Diṭṭho hi me so bhagavā antimoyaṃ samussayo vikkhīṇo jātisaṃsāro natthi dāni punabbhavo. [161] Āraddhavīriye pahitatte niccaṃ daḷhaparakkame samagge sāvake passe esā buddhāna vandanā. [162] Bahūnaṃ vata atthāya māyā janayi gotamaṃ byādhimaraṇatunnānaṃ dukkhakkhandhaṃ byapānudī"ti imā gāthā abhāsi. @Footnote: 1 Ma.u. 14/398/344 2 Sī....pubbaṅgamūpakāravibhāvanāmukhena @3 Sī.,Ma.,i. ariyaṭṭhaṅgiko, cha. bhāvito aṭṭhaṅgiko

--------------------------------------------------------------------------------------------- page180.

Tattha buddhavīrāti catusaccabuddhesu vīra, sabbabuddhā hi 1- uttamavīriyehi catusaccabuddhehi vā catubbidhasammappadhānavīriyanipphattiyā vijitavijayattā vīrā nāma. Bhagavā pana vīriyapāramipāripūriyā caturaṅgasamannāgatavīriyādhiṭṭhānena sātisayacatubbidha- sammappadhānakiccanipphattiyā tassā ca veneyyasantāne sammadeva patiṭṭhāpitattā visesato vīriyayuttatāya vīroti vattabbataṃ arahati. Namo tyatthūti namo namakkāro te hotu. Sabbasattānamuttamāti apadādibhedesu sattesu sīlādiguṇehi uttama bhagavā. Tadekadesaṃ satthupakāraguṇaṃ dassetuṃ "yo maṃ dukkhā pamocesi, aññañca bahukaṃ janan"ti vatvā attano dukkhā pamuttabhāvaṃ 2- vibhāventī "sabbadukkhan"ti gāthamāha. Puna yato pamocesi, taṃ vaṭṭadukkhaṃ ekadesena dassentī "mātā putto"ti gāthamāha. Tattha mātā puttotiādimhi yasmiṃ bhave ekassa mātā ahosi. Tato aññasmiṃ bhave tasseva putto, tato aññasmiṃ bhave pitā, bhātā ahūti attho. Yathābhuccaṃ ajānantīti pavattihetuādiṃ yathābhūtaṃ anavabujjhantī. Saṃsariṃhaṃ anibbisanti saṃsārasamudde patiṭṭhaṃ avindantī alabhantī vā bhavādīsu aparāparuppattivasena saṃsariṃ ahanti kathentī āha "mātā putto"tiādiṃ. Yasmiṃ bhave etassa mātā ahosi, tato aññasmiṃ bhave tasseva putto, tato aññasmiṃ bhave pitā bhātā ahūti attho. "diṭṭho hi me"ti gāthāyapi attano dukkhato pamuttabhāvameva vibhāveti. Tattha diṭṭho hi me so bhagavāti so bhagavā sammāsambuddho attanā diṭṭha- lokuttaradhammadassanena ñāṇacakkhunā mayā paccakkhato diṭṭho. Yo hi dhammaṃ passati, so bhagavantaṃ passati nāma. Yathāha "yo kho vakkali dhammaṃ passati, so maṃ passatī"tiādiṃ. 3- @Footnote: 1 Sī. sabbaññubuddhā hi, Ma.,i. buddho hutvā 2 Sī.,i. dukkarapamuttabhāvaṃ @3 saṃ.kha. 17/87/96

--------------------------------------------------------------------------------------------- page181.

Āraddhavīriyeti paggahitavīriye. Pahitatteti nibbānaṃ pesitacitte. Niccaṃ daḷhaparakkameti apattassa pattiyā pattassa vepullatthāya phalasamāpattatthāya ca sabbakālaṃ thiraparakkame. Samaggeti sīladiṭṭhisāmaññena saṃhatabhāvena samagge. Satthudesanāya savanante jātattā sāvake, 1- "ime maggaṭṭhā ime phalaṭṭhā"ti yāthāvato passati. Esā buddhāna vandanāti yā satthu dhammasarīrabhūtassa ariyasāvakānaṃ ariyabhāvabhūtassa ca lokuttaradhammassa attapaccakkhakiriyā, esā sammāsambuddhānaṃ sāvakabuddhānañca vandanā yāthāvato guṇaninnatā. "bahūnaṃ vata atthāyā"ti osānagāthāyapi satthu lokassa bahūpakārataṃyeva vibhāveti. Yaṃ panettha atthato na vibhattaṃ, taṃ suviññeyyameva. Athekadā mahāpajāpatigotamī satthari vesāliyaṃ viharante mahāvane kūṭāgāra- sālāyaṃ sayaṃ vesāliyaṃ bhikkhunupassaye viharantī pubbaṇhasamayaṃ vesāliyaṃ piṇḍāya caritvā bhattaṃ bhuñjitvā attano divāṭṭhāne yathāparicchinnakālaṃ phalasamāpattisukhena vītināmetvā phalasamāpattito vuṭṭhāya attano paṭipattiṃ paccavekkhitvā somanassajātā attano āyusaṅkhāre āvajjentī tesaṃ khīṇabhāvaṃ ñatvā evaṃ cintesi "yannūnāhaṃ vihāraṃ gantvā bhagavantaṃ anujānāpetvā attano 2- manobhāvanīye ca there sabbeva sabrahmacariye āpucchitvā idheva āgantvā parinibbāyeyyan"ti. Yathā ca theriyā, evaṃ tassā parivārabhūtānaṃ pañcannampi bhikkhunisatānaṃ parivitakko ahosi. Tena vuttaṃ apadāne 3-:- "ekadā lokapajjoto vesāliyaṃ mahāvane 4- kūṭāgāresu sālāya 4- vasate narasārathi. Tadā jinassa mātucchā mahāgotami bhikkhunī tahiṃyeva 5- pure ramme vasī bhikkhunupassaye. @Footnote: 1 Sī.,i. sāvaketi 2 cha.Ma. ayaṃ pāṭho na dissati 3 khu.apa. 33/97/309 @4-4 cha.Ma. kūṭāgāre susālāyaṃ 5 cha.Ma. tahiṃ kate

--------------------------------------------------------------------------------------------- page182.

Bhikkhunīhi vimuttāhi satehi saha pañcahi rahogatāya tassevaṃ cittassāpi 1- vitakkitaṃ. Buddhassa parinibbānaṃ sāvakaggayugassa vā rāhulānandanandānaṃ nāhaṃ lacchāmi passituṃ. Buddhassa parinibbānā sāvakaggayugassa vā mahākassapanandānaṃ ānandarāhulāna ca. Paṭikaccāyusaṅkhāraṃ osajjitvāna nibbutiṃ gaccheyyaṃ lokanāthena anuññātā mahesinā. Tathā pañcasatānampi bhikkhunīnaṃ vitakkitaṃ āsi khemādikānampi etadeva vitakkitaṃ. Bhūmicālo tadā āsi nāditā devadundubhī upassayādhivatthāyo devatā sokapīḷitā. Vilapantā sakaruṇaṃ 2- tatthassūni pavattayuṃ sabbā 3- bhikkhuniyo tāhi upagantvāna gotamiṃ. Nipacca sirasā pāde idaṃ vacanamabravuṃ tattha toyalavāsittā mayamayye rahogatā. Sā calā calitā bhūmi nāditā devadundubhī paridevā ca suyyante kimatthaṃ nūna gotamī. Tadā avoca sā sabbaṃ yathāparivitakkitaṃ tatopi 4- sabbā āhaṃsu yathāparivitakkitaṃ. @Footnote: 1 cha.Ma.,i. citassāsi 2 cha.Ma. sukaruṇaṃ 3 cha.Ma. mittā 4 cha.Ma. tāyopi

--------------------------------------------------------------------------------------------- page183.

Yadi te rucitaṃ ayye nibbānaṃ paramaṃ sivaṃ nibbāyissāma sabbāpi buddhānuññātapubbake. 1- Mayaṃ sahāva nikkhantā gharāpi ca bhavāpi ca sahāyeva gamissāma nibbānaṃ puramuttamaṃ. 2- Nibbānāya vajantīnaṃ kiṃ vakkhāmīti sā vadaṃ saha sabbāhi niggañchi bhikkhunīnilayā tadā. Upassaye yādhivatthā devatā tā khamantu me bhikkhunīnilayassedaṃ pacchimaṃ dassanaṃ mama. Na jarā maccu vā yattha appiyehi samāgamo piyehi na viyogotthi taṃ vajjiyaṃ 3- asaṅkhataṃ. Avītarāgā taṃ sutvā vacanaṃ sugatorasā sokaṭṭā parideviṃsu aho no appapuññatā. Bhikkhunīnilayo suñño bhūto tāhi vinā ayaṃ pabhāte viya tārāyo na dissanti jinorasā. Nibbānaṃ gotamī yāti satehi saha pañcahi nadīsatehiva saha gaṅgā pañcahi sāgaraṃ. Rathiyāya vajantiyo disvā saddhā upāsikā gharā nikkhamma pādesu nipacca idamabravuṃ. Pasīdassu mahābhoge anāthāyo vihāya no tayā na yuttā nibbātuṃ icchaṭṭā vilapiṃsu tā. @Footnote: 1 cha.Ma. buddhānuññāya subbate 2 cha.Ma. padamuttamaṃ 3 cha.Ma. vajissaṃ

--------------------------------------------------------------------------------------------- page184.

Tāsaṃ sokapahānatthaṃ avoca madhuraṃ giraṃ ruditena alaṃ puttā hāsakāloyamajja vo. Pariññātaṃ mayā dukkhaṃ dukkhahetu vivajjito nirodho me sacchikato maggo cāpi subhāvito. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. Yassatthāya pabbajitā agārasmānagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. Buddho tassa ca saddhammo anūno yāva tiṭṭhati nibbātuṃ tāva kālo me mā maṃ socatha puttikā. Koṇḍaññānandanandādī tiṭṭhanti rāhulo jino sukhito sahito saṃgho hatadappāva 1- titthiyā. Okkākavaṃsassa yaso ussito māramaddano nanu sampattikālo 2- me nibbānatthāya puttikā. Cirappabhūti yaṃ mayhaṃ patthitaṃ ajja sijjhate ānandabherikāloyaṃ kiṃ vo assūhi puttikā. Sace mayi dayā atthi yadi catthi kataññutā saddhammaṭṭhitiyā sabbā karotha vīriyaṃ daḷhaṃ. Thīnaṃ adāsi pabbajjaṃ sambuddho yācito mayā tasmā yathāhaṃ nandissaṃ tathā tamanutiṭṭhatha. @Footnote: 1 cha.Ma. hatadabbā ca 2 cha.Ma. sampati kālo

--------------------------------------------------------------------------------------------- page185.

Tā evamanusāsitvā bhikkhunīhi purakkhatā upecca buddhaṃ vanditvā idaṃ vacanamabravi. Ahaṃ sugata te mātā tvaṃ ca vīra pitā mama saddhammasukhada nātha tayi jātāmhi gotama. Saṃvaddhitoyaṃ sugata rūpakāyo mayā tava ānandiyo 1- dhammakāyo mama saṃvaddhito tayā. Muhuttaṃ taṇhāsamaṇaṃ khīraṃ tvaṃ pāyito mayā tayāhaṃ santamaccantaṃ dhammakhīraṃ hi pāyitā. Bandhanārakkhane mayhaṃ anaṇo 2- tvaṃ mahāmune puttakāmitthiyo 3- yācaṃ labhanti tādisaṃ sutaṃ. Mandhātādinarindānaṃ yā mātā sā bhavaṇṇave nimuggāhaṃ tayā putta tāritā bhavasāgaRā. Rañño mātā mahesīti sulabhaṃ nāmamitthinaṃ buddhamātāti yaṃ nāmaṃ etaṃ paramadullabhaṃ. Tañca laddhaṃ mahāvīra paṇidhānaṃ mamaṃ tayā anukaṃ vā mahantaṃ vā taṃ sabbaṃ pūritaṃ mayā. Parinibbātumicchāmi vihāyemaṃ kaḷevaraṃ anujānāhi me vīra dukkhantakara nāyaka. Cakkaṅkusadhajākiṇṇe pāde kamalakomale pasārehi paṇāmaṃ te karissaṃ puttapemahaṃ. 4- @Footnote: 1 cha.Ma. anindito 2 cha.Ma. aṇaṇo 3 cha.Ma. puttakāmā thiyo 4 cha.Ma. puttauttame

--------------------------------------------------------------------------------------------- page186.

Suvaṇṇarāsisaṅkāsaṃ sarīraṃ kuru pākaṭaṃ katvā dehaṃ sudiṭṭhante santiṃ gacchāmi nāyaka. Dvattiṃsalakkhaṇūpetaṃ suppabhālaṅkataṃ tanuṃ sañjhāghanāva bālakkaṃ mātucchaṃ dassayī jino. Phullāravindasaṅkāse taruṇādiccasappabhe cakkaṅkite pādatale tato sā sirasā pati. Paṇamāmi narādicca ādiccakulaketukaṃ pacchime maraṇe mayhaṃ na taṃ ikkhāmahaṃ puna. Itthiyo nāma lokagga sabbadosākarā matā yadi ko catthi doso me khamassu karuṇākara. Itthikānañca pabbajjaṃ yamahaṃ 1- yāciṃ punappunaṃ tattha ce atthi doso me taṃ khamassu narāsabha. Mayā bhikkhuniyo vīra tavānuññāya sāsitā tattha ce atthi dunnītaṃ taṃ khamassu khamādhiti. 2- Akkhante nāma khantabbaṃ kiṃ bhave guṇabhūsane kimuttaraṃ te vakkhāmi nibbānāya vajantiyā. Suddhe anūne mama bhikkhusaṃghe lokā ito nissarituṃ khamante pabhātakāle byasanaṅgatānaṃ disvāna niyyāti hi 3- candalekhā. @Footnote: 1 cha.Ma. haṃ taṃ 2 cha.Ma. khamādhipa 3 cha.Ma. niyyātiva

--------------------------------------------------------------------------------------------- page187.

Tadetarā bhikkhuniyo jinaggaṃ tārāva candānugatā sumeruṃ padakkhiṇaṃ katva 1- nipacca pāde ṭhitā mukhantaṃ samudikkhamānā. Na tittipubbaṃ tava dassanena cakkhuṃ na sotaṃ tava bhāsitena cittaṃ mamaṃ kevalamekameva pappuyya taṃ dhammarasena titti. Nadato parisāyaṃ te vāditabbapahārino ye te dakkhanti vadanaṃ dhaññā te narapuṅgava. Dīghaṅgulī tambanakhe subhe āyatapaṇhike ye pāde paṇamāyanti 2- tepi dhaññā guṇandhara. Madhurāni pahaṭṭhāni dosagghāni hitāni ca ye te vākyāni suṇanti 3- tepi dhaññā naruttama. Dhaññāhante mahāvīra pādapūjanatapparā tiṇṇasaṃsārakantārā suvākyena sirīmato. Tato sā anusāvetvā bhikkhusaṃghampi subbatā rāhulānandanande ca vanditvā idamabravi. Āsīvisālayasame rogāvāse kaḷevare nibbiṇṇā 4- dukkhasaṅghāṭe jarāmaraṇagocare. @Footnote: 1 cha.Ma. kacca 2 cha.Ma. paṇamissanti 3 cha.Ma. suyyanti 4 cha.Ma. nibbindā

--------------------------------------------------------------------------------------------- page188.

Nānākalimalākiṇṇe parāyatte nirīhake tena nibbātumicchāmi anumaññatha puttakā. Nando rāhulabhaddo ca vītasokā nirāsavā ṭhitācalā dhitī vīrā 1- dhammatamanucintayuṃ. Dhiratthu saṅkhataṃ lolaṃ asāraṃ kadalūpamaṃ māyāmarīcisadisaṃ ittaraṃ anavaṭṭhitaṃ. Yattha nāma jinassāyaṃ mātucchā buddhaposikā gotamī nidhanaṃ yāti aniccaṃ sabbasaṅkhataṃ. Ānando ca tadā sekho kaniṭṭho 2- jinavacchalo tatthassūni karonto so karuṇaṃ paridevati. Bhāsantī 3- gotamī yāti nūna buddhopi nibbutiṃ gacchati nacireneva aggi viya nirindhano. Evaṃ vilāpamānaṃ taṃ ānandaṃ āha gotamī sutisāgaragambhīraṃ 4- buddhopaṭṭhānatapparaṃ. 5- Na yuttaṃ socituṃ putta hāsakāle upaṭṭhite tayā me saraṇaṃ putta nibbānaṃ tamupāgataṃ. Tayā tāta samajjhiṭṭho pabbajjaṃ anujāni no mā putta vimano hohi saphalo te parissamo. Yaṃ na diṭṭhaṃ purāṇehi titthikācariyehi ca taṃ padaṃ sukumārīhi sattavassāhi veditaṃ. @Footnote: 1 cha.Ma. ṭhitācalaṭṭhiti thirā 2 cha.Ma. sokaṭṭo 3 cha.Ma. hā santiṃ @4 cha.Ma. sutasāgaragambhīra 5 cha.Ma. buddhopaṭṭhāna tappara

--------------------------------------------------------------------------------------------- page189.

Buddhasāsanapāleta 1- pacchimaṃ dassanaṃ tava tattha gacchāmahaṃ putta gato yattha na dissate. Kadāci dhammaṃ desento khipī lokagganāyako tadāhaṃ āsiṃsavācaṃ avocaṃ anukampikā. Ciraṃ jīva mahāvīra kappaṃ tiṭṭha mahāmune sabbalokahitatthāya bhavassu ajarāmaro. Taṃ tathāvādiniṃ buddho mamaṃ so etadabravi na hevaṃ vandiyā buddhā yathā vandasi gotamī. Kathaṃ carahi sabbaññū vanditabbā tathāgatā kathaṃ avandiyā buddhā taṃ me akkhāhi pucchito. Āraddhavīriye pahitatte niccaṃ daḷhaparakkame samagge sāvake passa etaṃ buddhāna vandanaṃ. Tato upassayaṃ gantvā ekikāhaṃ vicintayiṃ samaggaṃ parisaṃ nātho rodhesi tibhavantago. Handāhaṃ parinibbissaṃ mā vipattitamaddasaṃ evāhaṃ cintayitvāna disvāna isisattamaṃ. Parinibbānakālaṃ me ārocemi 2- vināyakaṃ tato so samanuññāsi kālaṃ jānāhi gotamī. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva 3- bandhanaṃ chetvā viharāmi anāsavā. @Footnote: 1 ka. buddhasāsanapāletā 2 cha.Ma. ārocesiṃ 3 cha.Ma. nāgova

--------------------------------------------------------------------------------------------- page190.

Svāgataṃ vata me āsi buddhaseṭṭhassa 1- santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. Thīnaṃ dhammābhisamaye ye bālā vimatiṃ gatā tesaṃ diṭṭhippahānatthaṃ iddhiṃ dassehi gotamī. Tadā nipacca sambuddhaṃ uppatitvāna ambaraṃ iddhī anekā dassesi buddhānuññāya gotamī. Ekikā bahudhā āsi bahudhā cekikā tathā āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ 2- tironagaṃ. Asajjamānā agamā bhūmiyampi nimujjatha abhijjamāne udake agañchi mahiyā yathā. Sakuṇīva tathākāse pallaṅkena kamī tadā vasaṃ vattesi kāyena yāva brahmanivesanaṃ. Sineruṃ daṇḍaṃ katvāna chattaṃ katvā mahāmahiṃ samūlaṃ parivattetvā dhārayaṃ caṅkamī nabhe. Chassūrodayakāleva lokañcākāsi dhūmikaṃ yugante viya taṃ lokaṃ 3- jālāmālākulaṃ akā. Muccalindaṃ mahāselaṃ merumūlanadantare sāsapāriva sabbāni ekenaggaṇhi muṭṭhinā. @Footnote: 1 cha.Ma. mama buddhassa 2 cha.Ma. tirokuṭṭaṃ 3 cha.Ma. viya lokaṃ sā

--------------------------------------------------------------------------------------------- page191.

Aṅgulaggena chādesi bhākaraṃ sanisākaraṃ candasūrasahassāni āveḷamiva dhārayi. Catusāgaratoyāni dhārayī ekapāṇinā yugantajaladākāraṃ mahāvassaṃ pavassatha. Cakkavattiṃ saparisaṃ māpayī sā nabhattale garuḷaṃ dviradaṃ sīhaṃ vinadantaṃ padassayi. Ekikā abhinimmitvā appameyyaṃ bhikkhunīgaṇaṃ puna antaradhāpetvā ekikā munimabravi. Mātucchā te mahāvīra tava sāsanakārikā anuppattā sakaṃ atthaṃ pāde vandāmi cakkhuma. Dassetvā vividhaṃ iddhiṃ 1- orohitvā nabhattalā vanditvā lokapajjotaṃ ekamantaṃ nisīdi sā. Sā vīsavassasatikā jātiyāhaṃ mahāmune alaṃ ettāvatā vīra nibbāyissāmi nāyaka. Tadātivimhitā sabbā parisā sā katañjalī avocayye kathaṃ āsi atuliddhiparakkamā. Padumuttaro nāma jino sabbadhammesu cakkhumā ito satasahassamhi kappe uppajji nāyako. Tadāhaṃ haṃsavatiyaṃ jātāmaccakule ahuṃ sabbopakārasampanne iddhe phīte mahaddhane. @Footnote: 1 cha.Ma. vividhā iddhī

--------------------------------------------------------------------------------------------- page192.

Kadāci pitunā saddhiṃ dāsīgaṇapurakkhatā mahatā parivārena taṃ upecca narāsabhaṃ. Vāsavaṃ viya vassantaṃ dhammameghamanāsavaṃ saradādiccasadisaṃ raṃsimālākulaṃ jinaṃ. 1- Disvā cittaṃ pasādetvā sutvā cassa subhāsitaṃ mātucchaṃ bhikkhuniṃ agge ṭhapentaṃ naranāyakaṃ. Sutvā datvā mahādānaṃ sattāhaṃ tassa tādino sasaṃghassa naraggassa paccayāni bahūni ca. Nipacca pādamūlamhi taṃ ṭhānamabhipatthayiṃ tato mahāparisatiṃ avoca isisattamo. Yā sasaṃghaṃ abhojesi sattāhaṃ lokanāyakaṃ tamahaṃ kittayissāmi suṇātha mama bhāsato. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā gotamī nāma nāmena hessati satthusāvikā. Tassa buddhassa mātucchā jīvitāpālikā 2- ayaṃ rattaññūnañca aggattaṃ bhikkhunīnaṃ labhissati. Taṃ sutvāna pamoditvā yāvajīvaṃ tadā jinaṃ paccayehi upaṭṭhitvā tato kālaṃ katā ahaṃ. @Footnote: 1 cha.Ma. raṃsijālasamujjalaṃ 2 cha.Ma. jīvitāpādikā

--------------------------------------------------------------------------------------------- page193.

Tāvatiṃsesu devesu sabbakāmasamiddhisu nibbattā dasahaṅgehi aññe abhibhaviṃ ahaṃ. Rūpasaddehi gandhehi rasehi phusanehi ca āyunāpi ca vaṇṇena sukhena yasasāpi ca. Tathevādhipateyyena adhigayha virocahaṃ ahosiṃ amarindassa mahesī dayitā tahiṃ. Saṃsāre saṃsarantīhaṃ kammavāyusameritā kāsikarañño 1- visaye ajāyiṃ dāsagāmake. Pañcadāsasatānūnā nivasanti tahiṃ tadā sabbesaṃ tattha yo jeṭṭho tassa jāyā ahosahaṃ. Sayambhuno pañcasatā gāmaṃ piṇḍāya pāvisuṃ te disvāna ahaṃ tuṭṭhā saha sabbāhi ñātibhi. 2- Katvā pañcasataṃ kuṭiṃ 3- catumāse upaṭṭhahuṃ ticīvarāni datvāna saṃsarimha sasāmikā. Tato cutā sabbāpi tā tāvatiṃsaṃ gatā mayaṃ pacchime ca bhave dāni jātā devadahe pure. Pitā añjanasakko me mātā mama sulakkhaṇā tato kapilavatthusmiṃ suddhodanagharaṃ gatā. Sesā sakyakule jātā sakyānaṃ gharamāgamuṃ ahaṃ visiṭṭhā sabbāsaṃ jinassāpādikā ahuṃ. @Footnote: 1 cha.Ma. kāsissa rañño 2 cha.Ma. itthibhi 3 pūgā hutvāva sabbāyo

--------------------------------------------------------------------------------------------- page194.

Mama puttobhinikkhamma buddho āsi vināyako pacchāhaṃ pabbajitvāna satehi saha pañcahi. Sākiyānīhi dhīrāhi saha santisukhaṃ phusiṃ ye tadā pubbajātiyaṃ amhākaṃ āsu sāmino. Sahapuññassa kattāro mahāsamayakārakā phusiṃsu arahattante sugatenānukampitā. Tadetarā bhikkhuniyo āruhiṃsu nabhattalaṃ saṅgatā viya tārāyo virociṃsu mahiddhikā. Iddhī anekā dassesuṃ pilandhavikatiṃ yathā kammāro kanakasseva kammaññassa susikkhito. Dassetvā pāṭiherāni vicittāni bahūni ca tosetvā vādipavaraṃ muniṃ saparisaṃ tadā. Orohitvāna gaganā vanditvā isisattamaṃ anuññātā naraggena yathāṭṭhāne nisīdisuṃ. Ahonukampikā amhaṃ sabbāsaṃ vīra 1- gotamī vāsitā tava puññehi pattā no āsavakkhayaṃ. Kilesā jhāpitā amhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāma anāsavā. Svāgataṃ vata no āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 cha.Ma. cira

--------------------------------------------------------------------------------------------- page195.

Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. Iddhīsu ca vasī homa dibbāya sotadhātuyā cetopariyañāṇassa vasī homa mahāmune. Pubbenivāsaṃ jānāma dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavā. Atthe dhamme ca nerutte paṭibhāne ca vijjati ñāṇaṃ amhaṃ mahāvīra uppannaṃ tava santike. Asmābhi pariciṇṇosi mettacittā hi nāyaka anujānāhi sabbāsaṃ nibbānāya mahāmune. Nibbāyissāma iccevaṃ kiṃ vakkhāmi vadantiyo yassa dāni ca vo kālaṃ maññathāti jinobravi. Gotamīādikā tāyo tadā bhikkhuniyo jinaṃ vanditvā āsanā tamhā vuṭṭhāya āgamiṃsu tā. Mahatā janakāyena saha lokagganāyako anusaṃyāyī so vīro mātucchaṃ yāvakoṭṭhakaṃ. Tadā nipati pādesu gotamī lokabandhuno sahetarāhi 1- sabbāhi pacchimaṃ pādavandanaṃ. Idaṃ pacchimakaṃ mayhaṃ lokanāthassa dassanaṃ na puna amatākāraṃ passissāmi mukhaṃ tava. @Footnote: 1 cha.Ma. saheva tāhi

--------------------------------------------------------------------------------------------- page196.

Na ca me vandanaṃ vīra tava pāde sukomale samphusissati lokagga ajja gacchāmi nibbutiṃ. Rūpena kiṃ tavānena diṭṭhe dhamme yathātathe sabbaṃ saṅkhatamevetaṃ anassāsikamittaraṃ. Sā saha tāhi gantvāna bhikkhunupassayaṃ sakaṃ aḍḍhapallaṅkamābhujja nisīdi paramāsane. Tadā upāsikā tattha buddhasāsanavacchalā tassā pavattiṃ sutvāna upesuṃ pādavandikā. Karehi uraṃ pahantā chinnamūlā yathā latā rodantā karuṇaṃ ravaṃ sokaṭṭā bhūmipātitā. Mā no saraṇade nāthe vihāya gami nibbutiṃ nipatitvāna yācāma sabbāyo sirasā mayaṃ. Yā padhānatamā tāsaṃ saddhā paññā upāsikā tassā sīsaṃ pamajjantī idaṃ vacanamabravi. Alaṃ puttā visādena mārapāsānuvattinā aniccaṃ saṅkhataṃ sabbaṃ viyogantaṃ calācalaṃ. Tato sā tā visajjitvā paṭhamajjhānamuttamaṃ dutiyañca tatiyañca samāpajji catutthakaṃ. Ākāsāyatanañceva viññāṇañcāyatanaṃ 1- tathā ākiñcaṃ nevasaññañca samāpajji yathākkamaṃ. @Footnote: 1 cha.Ma. viññāṇāyatanaṃ

--------------------------------------------------------------------------------------------- page197.

Paṭilomena jhānāni samāpajjittha 1- gotamī yāvatā paṭhamaṃ jhānaṃ tato yāvacatutthakaṃ. Tato vuṭṭhāya nibbāyi dīpaccīva nirāsavā bhūmicālo mahā āsi nabhasā vijjutā pati. Panāditā dundubhiyo parideviṃsu devatā pupphavuṭṭhi ca gaganā abhivassatha medaniṃ. Kampito merurājāpi raṅgamajjhe yathā naṭo sokena cātidīnova viravo āsi sāgaro. Devā nāgāsurā brahmā saṃviggāhiṃsu taṃkhaṇe aniccā vata saṅkhārā yathāyaṃ vilayaṃ gatā. Yā ce maṃ parivāriṃsu satthu sāsanakārikā tāyopi anupādānā dīpasikhā 2- viya nibbutā. Hā yogā vippayogantā hāniccaṃ sabbasaṅkhataṃ hā jīvitaṃ vināsantaṃ iccāsi paridevanā. Tato devā ca brahmā ca lokadhammānuvattanaṃ kālānurūpaṃ kubbanti upetvā isisattamaṃ. Tadā āmantayī satthā ānandaṃ sutasāgaraṃ gacchānanda nivedehi bhikkhūnaṃ mātu nibbutiṃ. Tadānando nirānando assunā puṇṇalocano gaggarena sarenāha samāgacchantu bhikkhavo. @Footnote: 1 ka. samāpajjatha 2 cha.Ma. dīpacci

--------------------------------------------------------------------------------------------- page198.

Pubbadakkhiṇapacchāsu uttarāya ca santike suṇantu bhāsitaṃ mayhaṃ bhikkhavo sugatorasā. Yā vaddhayi payattena sarīraṃ pacchimaṃ mune sā gotamī gatā santiṃ tārāva sūriyodaye. Buddhamātāpi paññattiṃ ṭhapayitvā gatāsamaṃ na yattha pañcanettopi tattha 1- dakkhati nāyako. Yassatthi sugate saddhā yo vā sisso 2- mahāmune buddhassa mātu sakkāraṃ karotu sugatoraso. Sudūraṭṭhāpi taṃ sutvā sīghamāgacchu bhikkhavo keci buddhānubhāvena keci iddhīsu kovidā. Kūṭāgāre vare ramme sabbasoṇṇamaye subhe mañcakaṃ samāropesuṃ yattha suttāsi gotamī. Cattāro lokapālā te aṃsehi samadhārayuṃ sesā sakkādikā devā kūṭāgāre samaggahuṃ. Kūṭāgārāni sabbāni āsuṃ pañcasatānipi saradādiccavaṇṇāni vissakammakatāni hi. Sabbā tāpi bhikkhuniyo āsuṃ mañcesu sāyitā devānaṃ khandhamāruḷhā niyyanti anupubbaso. Sabbaso chāditaṃ āsi vitānena nabhattalaṃ satārā candasūrā ca lañchitā kanakāmayā. @Footnote: 1 cha.Ma. gatiṃ 2 cha.Ma. ca piyo

--------------------------------------------------------------------------------------------- page199.

Paṭākā ussitānekā cittakā 1- pupphakañcukā obhaggākāsapadumā 2- mahiyā pupphamuggataṃ. Dissanti candasūriyā pajjalanti 3- ca tārakā majjhaṃ gatopi cādicco na tāpesi sasī yathā. Devā dibbehi gandhehi mālehi surabhīhi ca vāditehi ca naccehi saṅgītīhi ca pūjayuṃ. Nāgāsurā ca brahmāno yathāsatti yathābalaṃ pūjayiṃsu ca niyyantiṃ nibbutaṃ buddhamātaraṃ. Sabbāyo purato nītā nibbutā sugatorasā gotamī niyyate pacchā sakkatā buddhaposikā. Purato devamanujā sanāgāsurabrahmakā pacchā sasāvako buddho pūjatthaṃ yāti mātuyā. Buddhassa parinibbānaṃ nedisaṃ āsi yādisaṃ gotamīparinibbānaṃ atiacchariyaṃ 4- ahu. Buddho buddhassa nibbāne nopaṭiyādi bhikkhavo buddho gotaminibbāne sāriputtādikā yathā. 5- Citakāni karitvāna sabbagandhamayāni ca 6- gandhacuṇṇavikiṇṇāni jhāpayiṃsu ca tā tahiṃ. Sesabhāgāni ḍayhiṃsu aṭṭhī sesāni sabbaso ānando ca tadāvoca saṃvegajanakaṃ vaco. @Footnote: 1 cha.Ma. vitatā 2 cha.Ma. ogatākāsapadumā 3 ka. vijjalanti @4 cha.Ma. atevacchariyaṃ 5 cha.Ma. tathā 6 cha.Ma. te

--------------------------------------------------------------------------------------------- page200.

Gotamī nidhanaṃ yātā ḍayhañcassā sarīrakaṃ saṅketaṃ buddhanibbānaṃ nacirena bhavissati. Tato gotamidhātūni tassā pattagatāni so upanāmesi nāthassa ānando buddhacodito. Pāṇinā tāni paggayha avoca isisattamo mahato sāravantassa yathā rukkhassa tiṭṭhato. Yo so mahattaro khandho palujjeyya aniccatā tathā bhikkhunisaṃghassa gotamī parinibbutā. Aho acchariyaṃ mayhaṃ nibbutāyapi mātuyā sārīramattasesāya natthi sokapariddavo. Na sociyā paresaṃ sā tiṇṇasaṃsārasāgarā parivajjitasantāpā sītibhūtā sunibbutā. Paṇḍitāsi mahāpaññā puthupaññā tatheva ca rattaññū bhikkhunīnaṃ sā evaṃ dhāretha bhikkhavo. Iddhīsu ca vasī āsi dibbāya sotadhātuyā cetopariyañāṇassa vasī āsi ca gotamī. Pubbenivāsamaññāsi dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi tassā punabbhavo. Atthadhammaniruttīsu paṭibhāne tatheva ca parisuddhaṃ ahu ñāṇaṃ tasmā socaniyā na sā.

--------------------------------------------------------------------------------------------- page201.

Ayoghanahatasseva jalato jātavedaso 1- anupubbūpasantassa yathā na ñāyate gati. Evaṃ sammā vimuttānaṃ kāmabandhoghatārinaṃ paññāpetuṃ gati natthi pattānaṃ acalaṃ padaṃ. 2- Attadīpā tato hotha satipaṭṭhānagocarā bhāvetvā sattabojjhaṅge dukkhassantaṃ karissathā"ti. Itthaṃ sudaṃ mahāpajāpatigotamī bhikkhunī imā gāthāyo abhāsitthāti. Mahāpajāpatigotamītherīgāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 34 page 177-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=3810&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3810&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=456              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9403              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9403              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]