ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                  413. 12. Dhammadinnātherīgāthāvaṇṇanā
      chandajātā avasāyītiādikā dhammadinnāya theriyā gāthā.
      Sā kira padumuttarabuddhakāle haṃsavatīnagare parādhīnavuttikā hutvā jīvantī
nirodhato vuṭṭhitassa aggasāvakassa pūjāsakkārapubbakaṃ dānaṃ datvā devaloke
nibbattā. Tato cavitvā devamanussesu saṃsarantī pussassa 4- bhagavato kāle satthu
vemātikabhātikānaṃ 5- kammikassa gehe vasamānā dānaṃ paṭicca "ekaṃ dehī"ti sāmikena
vutte dve dentī bahupuññāni katvā kassapabuddhakāle kikissa kāsikarañño
gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni
brahmacariyaṃ caritvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde
rājagahe kulagehe nibbattitvā vayappattā visākhassa seṭṭhino gehaṃ gatā.
@Footnote: 1 cha.Ma. vaṅkakehi  2 Ma. muttā  3 Sī.,Ma. jarāmaraṇāpi
@4 cha.Ma. phussassa  5 Ma. vemātikabhātikabhātikānaṃ
      Athekadivasaṃ visākho seṭṭhī satthu santike dhammaṃ sutvā anāgāmī hutvā
gharaṃ gato 1- pāsādaṃ abhiruhanto sopāṇamatthake ṭhitāya dhammadinnāya pasāritahatthaṃ
anālambitvāva pāsādaṃ abhiruhitvā bhuñjamānopi tuṇhībhūtova bhuñji. Dhammadinnā
taṃ upadhāretvā "ayyaputta kasmā tvaṃ ajja mama hatthaṃ nālambi, bhuñjamānopi
na kiñci kathesi, atthi nu kho koci mayhaṃ doso"ti āha. Visākho "dhammadinne
na te doso atthi, ahaṃ pana ajja paṭṭhāya itthisarīraṃ phusituṃ āhāre ca
lolabhāvaṃ kātuṃ anaraho, tādiso mayā dhammo paṭividdho. Tvaṃ pana sace  icchasi,
imasmiṃyeva gehe vasa. No ce icchasi, yattakena dhanena te attho, tattakaṃ
gahetvā kulagharaṃ gacchāhī"ti āha. Nāhaṃ ayyaputta tayā vantavamanaṃ ācamissāmi,
pabbajjaṃ me anujānāhīti. Visākho "sādhu dhammadinne"ti taṃ suvaṇṇasivikāya bhikkhuni-
upassayaṃ pesesi. Sā pabbajitvā kammaṭṭhānaṃ gahetvā katipāhaṃ tattha vasitvā
vivekavāsaṃ vasitukāmā ācariyupajjhāyānaṃ santikaṃ gantvā "ayyā ākiṇṇaṭṭhāne
mayhaṃ cittaṃ na ramati, gāmakāvāsaṃ gacchāmī"ti āha. Bhikkhuniyo taṃ gāmakāvāsaṃ
nayiṃsu. Sā tattha vasantī atīte madditasaṅkhāratāya nacirasseva saha paṭisambhidāhi
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
             "padumuttaro nāma jino       sabbadhammāna pāragū
              ito satasahassamhi          kappe uppajji nāyako.
              Tadāhaṃ haṃsavatiyā           kule aññatare ahuṃ
              parakammakarī āsiṃ           nipakā sīlasaṃvutā.
              Padumuttarabuddhassa           sujāto aggasāvako
              vihārā abhinikkhamma         piṇḍapātāya gacchati.
@Footnote: 1 cha.Ma. gantvā  2 khu.apa. 33/95/364
              Ghaṭaṃ gahetvā gacchantī       tadā udakahārikā
              taṃ disvā adadiṃ pūvaṃ 1-      pasannā sehi pāṇibhi.
              Paṭiggahetvā tattheva       nisinno paribhuñji so
              tato netvāna taṃ gehaṃ      adāsiṃ tassa bhojanaṃ.
              Tato me ayyako tuṭṭho     akariṃ suṇisaṃ sakaṃ
              sassuyā saha gantvāna       sambuddhaṃ abhivādayiṃ.
              Tadā so dhammakathikaṃ         bhikkhuniṃ parikittayaṃ
              ṭhapesi etadaggamhi         taṃ sutvā muditā ahaṃ.
              Nimantayitvā sugataṃ          sasaṃghaṃ lokanāyakaṃ
              mahādānaṃ daditvāna         taṃ ṭhānaṃ abhipatthayiṃ.
              Tato maṃ sugato āha        ghananinnādasussaro
              mamupaṭṭhānaniratā           sasaṃghaparivesikā.
              Saddhammassavane yuttā       guṇavaḍḍhitamānasā
              bhadde bhavassu muditā        lacchase paṇidhīphalaṃ.
              Satasahassito kappe         okkākakulasambhavo
              gotamo nāma gottena      satthā loke bhavissati.
              Tassa dhammesu dāyādā      orasā dhammanimmitā
              dhammadinnāti nāmena        hessati satthu sāvikā.
              Taṃ sutvā muditā hutvā      yāvajīvaṃ mahāmuniṃ
              mettacittā paricariṃ         paccayehi vināyakaṃ.
@Footnote: 1 cha.Ma. adadaṃ pūpaṃ
              Tena kammena sukatena       cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
              Imamhi bhaddake kappe       brahmabandhu mahāyaso
              kassapo nāma gottena      uppajji vadataṃ varo.
              Upaṭṭhāko mahesissa       tadā āsi narissaro
              kāsirājā kikī nāma        bārāṇasipuruttame.
              Chaṭṭhā tassa ahaṃ dhītā       sudhammā iti vissutā
              dhammaṃ sutvā jinaggassa       pabbajjaṃ samarocayiṃ.
              Anujāni na no tāto       agāreva tadā mayaṃ
              vīsaṃ vassasahassāni          vicarimha atanditā.
              Komāribrahmacariyaṃ          rājakaññā sukhedhitā 1-
              buddhopaṭṭhānaniratā         muditā satta dhītaro.
              Samaṇī samaṇaguttā ca         bhikkhunī bhikkhudāsikā
              dhammā ceva sudhammā ca      sattamī saṃghadāsikā.
              Khemā uppalavaṇṇā ca      paṭācārā ca kuṇḍalā
              gotamī ca ahañceva         visākhā hoti sattamī.
              Tehi kammehi sukatehi       cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ        tāvatiṃsaṃ agañchahaṃ.
              Pacchime ca bhave dāni       giribbajapuruttame
              jātā seṭṭhikule phīte      sabbakāmasamiddhane.
@Footnote: 1 sukheṭṭhitā  (syā)
              Yadā rūpaguṇūpetā          paṭhame yobbane ṭhitā
              tadā parakulaṃ gantvā        vasiṃ sukhasamappitā.
              Upetvā lokasaraṇaṃ         suṇitvā dhammadesanaṃ
              anāgāmiphalaṃ patto         sāmiko me subuddhimā.
              Tadā taṃ 1- anujānetvā    pabbajiṃ anagāriyaṃ
              na cireneva kālena        arahattaṃ apāpuṇiṃ.
              Tadā upāsako so maṃ      upagantvā apucchatha
              gambhīre nipuṇe pañhe       te sabbe byākariṃ ahaṃ.
              Jino tasmiṃ guṇe tuṭṭho      etadagge ṭhapesi maṃ
              bhikkhuniṃ dhammakathikaṃ           nāññaṃ passāmi edisiṃ. 2-
              Dhammadinnā yathā dhīrā       evaṃ dhāretha bhikkhavo
              evāhaṃ paṇḍitā nāma 3-    nāyakenānukampitā.
              Pariciṇṇo mayā satthā       kataṃ buddhassa sāsanaṃ
              ohito garuko bhāro       bhavanetti samūhatā.
              Yassatthāya pabbajitā        agārasmānagāriyaṃ 4-
              so me attho anuppatto    sabbasaññojanakkhayo.
              Iddhīsu ca vasī homi         dibbāya sotadhātuyā
              paracittāni jānāmi         buddhasāsanakārikā. 5-
              Pubbenivāsaṃ jānāmi        dibbacakkhu visodhitaṃ
              khepetvā āsave sabbe    visuddhāsiṃ sunimmalā.
@Footnote: 1 cha.Ma. tadāhaṃ 2 edisaṃ (syā) 3 cha.Ma. homi 4 agārasmā anagārikaṃ (syā)
@5 cha.Ma. satthu sāsanakārikā
              Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
              nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
              Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
              tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
              Paṭisambhidā catasso         vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā         kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā "mayhaṃ manaṃ kiccamatthakaṃ 1- pattaṃ, idāni idha vasitvā
kiṃ karissāmi, rājagahameva gantvā satthārañca vandissāmi, bahū ca me ñātakā
puññāni karissantī"ti bhikkhunīhi saddhiṃ rājagahameva paccāgatā. Visākho tassā
āgatabhāvaṃ sutvā tassā adhigamaṃ vīmaṃsanto pañcakkhandhādīnaṃ vasena pañhaṃ pucchi.
Dhammadinnā sunisitena satthena kumudanāḷe chindantī viya pucchitaṃ pucchitaṃ pañhaṃ
vissajjesi, visākho sabbaṃ pucchāvissajjananayaṃ 2- satthu ārocesi, satthā "paṇḍitā
visākha dhammadinnā bhikkhunī"tiādinā taṃ pasaṃsanto sabbaññutañāṇena saddhiṃ
saṃsandetvā byākatabhāvaṃ pavedetvā tameva cūḷavedallasuttaṃ 3- atthuppattiṃ katvā
taṃ dhammakathikānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Yadā pana sā tasmiṃ gāmakāvāse
vasantī heṭṭhimamagge adhigantvā aggamaggatthāya vipassanaṃ paṭṭhapesi. Tadā:-
       [12] "../../bdpicture/chandajātā avasāyī          manasā ca phuṭā 4- siyā
             kāmesu appaṭibaddhacittā      uddhaṃsotāti vuccatī"ti
imaṃ gāthaṃ abhāsi.
      Tattha chandajātāti aggaphalatthaṃ jātacchandā. Avasāyīti avasāyo vuccati avasānaṃ
niṭṭhānaṃ, tampi 5- kāmesu appaṭibaddhacittatāya "uddhaṃsotā"ti vakkhamānattā
samaṇakiccassa
@Footnote: 1 cha.Ma. matthakaṃ  2 Ma. pucchāvissajjanaṃ  3 Ma.mū. 12/460/410  4 ka. phuṭṭhā
@5 Sī. taṃ pana
Niṭṭhānaṃ veditabbaṃ, na yassa kassaci, tasmā padadvayenāpi appattamānasā anuttaraṃ
yogakkhemaṃ patthayamānāti ayamattho vutto hoti. Manasā ca phuṭā siyāti heṭṭhimehi
tīhi maggacittehi nibbānaṃ phuṭā phusitā bhaveyya. Kāmesu appaṭibaddhacittāti
anāgāmimaggavasena kāmesu na paṭibaddhacittā. Uddhaṃsotāti uddhameva maggasoto
saṃsārasoto ca etissāti uddhaṃsotā. Anāgāmino hi yathā aggamaggo uppajjati,
na añño, evaṃ avihādīsu uppannassa yāva akaniṭṭhā uddhameva uppatti hotīti.
                   Dhammadinnātherīgāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 34 page 19-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=411              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=411              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=413              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9018              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]