ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                  413. 12. Dhammadinnātherīgāthāvaṇṇanā
      chandajātā avasāyītiādikā dhammadinnāya theriyā gāthā.
      Sā kira padumuttarabuddhakāle haṃsavatīnagare parādhīnavuttikā hutvā jīvantī
nirodhato vuṭṭhitassa aggasāvakassa pūjāsakkārapubbakaṃ dānaṃ datvā devaloke
nibbattā. Tato cavitvā devamanussesu saṃsarantī pussassa 4- bhagavato kāle satthu
vemātikabhātikānaṃ 5- kammikassa gehe vasamānā dānaṃ paṭicca "ekaṃ dehī"ti sāmikena
vutte dve dentī bahupuññāni katvā kassapabuddhakāle kikissa kāsikarañño
gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni
brahmacariyaṃ caritvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde
rājagahe kulagehe nibbattitvā vayappattā visākhassa seṭṭhino gehaṃ gatā.
@Footnote: 1 cha.Ma. vaṅkakehi  2 Ma. muttā  3 Sī.,Ma. jarāmaraṇāpi
@4 cha.Ma. phussassa  5 Ma. vemātikabhātikabhātikānaṃ

--------------------------------------------------------------------------------------------- page20.

Athekadivasaṃ visākho seṭṭhī satthu santike dhammaṃ sutvā anāgāmī hutvā gharaṃ gato 1- pāsādaṃ abhiruhanto sopāṇamatthake ṭhitāya dhammadinnāya pasāritahatthaṃ anālambitvāva pāsādaṃ abhiruhitvā bhuñjamānopi tuṇhībhūtova bhuñji. Dhammadinnā taṃ upadhāretvā "ayyaputta kasmā tvaṃ ajja mama hatthaṃ nālambi, bhuñjamānopi na kiñci kathesi, atthi nu kho koci mayhaṃ doso"ti āha. Visākho "dhammadinne na te doso atthi, ahaṃ pana ajja paṭṭhāya itthisarīraṃ phusituṃ āhāre ca lolabhāvaṃ kātuṃ anaraho, tādiso mayā dhammo paṭividdho. Tvaṃ pana sace icchasi, imasmiṃyeva gehe vasa. No ce icchasi, yattakena dhanena te attho, tattakaṃ gahetvā kulagharaṃ gacchāhī"ti āha. Nāhaṃ ayyaputta tayā vantavamanaṃ ācamissāmi, pabbajjaṃ me anujānāhīti. Visākho "sādhu dhammadinne"ti taṃ suvaṇṇasivikāya bhikkhuni- upassayaṃ pesesi. Sā pabbajitvā kammaṭṭhānaṃ gahetvā katipāhaṃ tattha vasitvā vivekavāsaṃ vasitukāmā ācariyupajjhāyānaṃ santikaṃ gantvā "ayyā ākiṇṇaṭṭhāne mayhaṃ cittaṃ na ramati, gāmakāvāsaṃ gacchāmī"ti āha. Bhikkhuniyo taṃ gāmakāvāsaṃ nayiṃsu. Sā tattha vasantī atīte madditasaṅkhāratāya nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. Tadāhaṃ haṃsavatiyā kule aññatare ahuṃ parakammakarī āsiṃ nipakā sīlasaṃvutā. Padumuttarabuddhassa sujāto aggasāvako vihārā abhinikkhamma piṇḍapātāya gacchati. @Footnote: 1 cha.Ma. gantvā 2 khu.apa. 33/95/364

--------------------------------------------------------------------------------------------- page21.

Ghaṭaṃ gahetvā gacchantī tadā udakahārikā taṃ disvā adadiṃ pūvaṃ 1- pasannā sehi pāṇibhi. Paṭiggahetvā tattheva nisinno paribhuñji so tato netvāna taṃ gehaṃ adāsiṃ tassa bhojanaṃ. Tato me ayyako tuṭṭho akariṃ suṇisaṃ sakaṃ sassuyā saha gantvāna sambuddhaṃ abhivādayiṃ. Tadā so dhammakathikaṃ bhikkhuniṃ parikittayaṃ ṭhapesi etadaggamhi taṃ sutvā muditā ahaṃ. Nimantayitvā sugataṃ sasaṃghaṃ lokanāyakaṃ mahādānaṃ daditvāna taṃ ṭhānaṃ abhipatthayiṃ. Tato maṃ sugato āha ghananinnādasussaro mamupaṭṭhānaniratā sasaṃghaparivesikā. Saddhammassavane yuttā guṇavaḍḍhitamānasā bhadde bhavassu muditā lacchase paṇidhīphalaṃ. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā dhammadinnāti nāmena hessati satthu sāvikā. Taṃ sutvā muditā hutvā yāvajīvaṃ mahāmuniṃ mettacittā paricariṃ paccayehi vināyakaṃ. @Footnote: 1 cha.Ma. adadaṃ pūpaṃ

--------------------------------------------------------------------------------------------- page22.

Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. Chaṭṭhā tassa ahaṃ dhītā sudhammā iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. Anujāni na no tāto agāreva tadā mayaṃ vīsaṃ vassasahassāni vicarimha atanditā. Komāribrahmacariyaṃ rājakaññā sukhedhitā 1- buddhopaṭṭhānaniratā muditā satta dhītaro. Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṃghadāsikā. Khemā uppalavaṇṇā ca paṭācārā ca kuṇḍalā gotamī ca ahañceva visākhā hoti sattamī. Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Pacchime ca bhave dāni giribbajapuruttame jātā seṭṭhikule phīte sabbakāmasamiddhane. @Footnote: 1 sukheṭṭhitā (syā)

--------------------------------------------------------------------------------------------- page23.

Yadā rūpaguṇūpetā paṭhame yobbane ṭhitā tadā parakulaṃ gantvā vasiṃ sukhasamappitā. Upetvā lokasaraṇaṃ suṇitvā dhammadesanaṃ anāgāmiphalaṃ patto sāmiko me subuddhimā. Tadā taṃ 1- anujānetvā pabbajiṃ anagāriyaṃ na cireneva kālena arahattaṃ apāpuṇiṃ. Tadā upāsako so maṃ upagantvā apucchatha gambhīre nipuṇe pañhe te sabbe byākariṃ ahaṃ. Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ bhikkhuniṃ dhammakathikaṃ nāññaṃ passāmi edisiṃ. 2- Dhammadinnā yathā dhīrā evaṃ dhāretha bhikkhavo evāhaṃ paṇḍitā nāma 3- nāyakenānukampitā. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. Yassatthāya pabbajitā agārasmānagāriyaṃ 4- so me attho anuppatto sabbasaññojanakkhayo. Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi buddhasāsanakārikā. 5- Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. @Footnote: 1 cha.Ma. tadāhaṃ 2 edisaṃ (syā) 3 cha.Ma. homi 4 agārasmā anagārikaṃ (syā) @5 cha.Ma. satthu sāsanakārikā

--------------------------------------------------------------------------------------------- page24.

Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā "mayhaṃ manaṃ kiccamatthakaṃ 1- pattaṃ, idāni idha vasitvā kiṃ karissāmi, rājagahameva gantvā satthārañca vandissāmi, bahū ca me ñātakā puññāni karissantī"ti bhikkhunīhi saddhiṃ rājagahameva paccāgatā. Visākho tassā āgatabhāvaṃ sutvā tassā adhigamaṃ vīmaṃsanto pañcakkhandhādīnaṃ vasena pañhaṃ pucchi. Dhammadinnā sunisitena satthena kumudanāḷe chindantī viya pucchitaṃ pucchitaṃ pañhaṃ vissajjesi, visākho sabbaṃ pucchāvissajjananayaṃ 2- satthu ārocesi, satthā "paṇḍitā visākha dhammadinnā bhikkhunī"tiādinā taṃ pasaṃsanto sabbaññutañāṇena saddhiṃ saṃsandetvā byākatabhāvaṃ pavedetvā tameva cūḷavedallasuttaṃ 3- atthuppattiṃ katvā taṃ dhammakathikānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Yadā pana sā tasmiṃ gāmakāvāse vasantī heṭṭhimamagge adhigantvā aggamaggatthāya vipassanaṃ paṭṭhapesi. Tadā:- [12] "../../bdpicture/chandajātā avasāyī manasā ca phuṭā 4- siyā kāmesu appaṭibaddhacittā uddhaṃsotāti vuccatī"ti imaṃ gāthaṃ abhāsi. Tattha chandajātāti aggaphalatthaṃ jātacchandā. Avasāyīti avasāyo vuccati avasānaṃ niṭṭhānaṃ, tampi 5- kāmesu appaṭibaddhacittatāya "uddhaṃsotā"ti vakkhamānattā samaṇakiccassa @Footnote: 1 cha.Ma. matthakaṃ 2 Ma. pucchāvissajjanaṃ 3 Ma.mū. 12/460/410 4 ka. phuṭṭhā @5 Sī. taṃ pana

--------------------------------------------------------------------------------------------- page25.

Niṭṭhānaṃ veditabbaṃ, na yassa kassaci, tasmā padadvayenāpi appattamānasā anuttaraṃ yogakkhemaṃ patthayamānāti ayamattho vutto hoti. Manasā ca phuṭā siyāti heṭṭhimehi tīhi maggacittehi nibbānaṃ phuṭā phusitā bhaveyya. Kāmesu appaṭibaddhacittāti anāgāmimaggavasena kāmesu na paṭibaddhacittā. Uddhaṃsotāti uddhameva maggasoto saṃsārasoto ca etissāti uddhaṃsotā. Anāgāmino hi yathā aggamaggo uppajjati, na añño, evaṃ avihādīsu uppannassa yāva akaniṭṭhā uddhameva uppatti hotīti. Dhammadinnātherīgāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 34 page 19-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=411&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=411&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=413              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9018              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]