ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page206.

7. Sattakanipāta 459. 1. Uttarātherīgāthāvaṇṇanā sattakanipāte musalāni gahetvānātiādikā uttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhāvitakusalamūlā 1- samupacitavimokkhasambhārā paripakkavimuttiparipācanīyadhammā hutvā imasmiṃ buddhuppāde sāvatthiyaṃ aññatarasmiṃ kulagehe nibbattitvā uttarāti laddhanāmā anukkamena viññutaṃ patvā paṭācārāya theriyā santikaṃ upasaṅkami. Therī tassā dhammaṃ kathesi. Sā dhammaṃ sutvā saṃsāre jātasaṃvegā sāsane abhippasannā hutvā pabbaji. Pabbajitvā ca katapubbakiccā paṭācārāya theriyā santike vipassanaṃ paṭṭhapetvā bhāvanamanuyuñjantī upanissayasampannatāya indriyānaṃ paripākaṃ gatattā ca nacirasseva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [175] "musalāni gahetvāna dhaññaṃ koṭṭenti māṇavā puttadārāni posentā dhanaṃ vindanti māṇavā. [176] Ghaṭetha buddhasāsane yaṃ katvā nānutappati khippaṃ pādāni dhovitvā ekamantaṃ nisīdatha. [177] Cittaṃ upaṭṭhapetvāna ekaggaṃ susamāhitaṃ paccavekkhatha saṅkhāre parato no ca attato. [178] Tassāhaṃ vacanaṃ sutvā paṭācārānusāsaniṃ pāde pakkhālayitvāna ekamante upāvisiṃ. @Footnote: 1 Ma.,i. saṃropitakusalamūlā

--------------------------------------------------------------------------------------------- page207.

[179] Rattiyā purime yāme pubbajātimanussariṃ rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ. [180] Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ tevijjā atha vuṭṭhāsiṃ katā te anusāsanī. [181] Sakkaṃva devā tidasā saṅgāme aparājitaṃ purakkhatvā vihassāmi tevijjāmhi anāsavā"ti imā gāthā abhāsi. Tattha cittaṃ upaṭṭhapetvānāti bhāvanācittaṃ kammaṭṭhāne upaṭṭhapetvā. Kathaṃ? Ekaggaṃ susamāhitaṃ paccavekkhathāti paṭipattiṃ 1- paccavekkhatha, saṅkhāre aniccantipi dukkhantipi 2- anattātipi lakkhaṇattayaṃ vipassathāti attho. Idañca ovādakāle attano aññesañca bhikkhunīnaṃ theriyādīnaṃ ovādassa anuvādavasena vuttaṃ, paṭācārānusāsaninti paṭācārāya theriyā anusiṭṭhiṃ. "paṭācārāya sāsanan"tipi vā 3- pāṭho. Atha vuṭṭhāsinti tevijjābhāvappattito pacchā āsanato vuṭṭhāsiṃ. Ayampi therī ekadivasaṃ paṭācārāya theriyā santike kammaṭṭhānaṃ sodhetvā attano vasanaṭṭhānaṃ pavisitvā pallaṅkaṃ ābhujitvā nisīdi. "na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccatī"ti nicchayaṃ katvā sammasanaṃ ārabhitvā anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā abhiññāpaṭisambhidāparivāraṃ arahattaṃ patvā ekūnavīsatiyā paccavekkhaṇañāṇāya 4- pavattāya "idānimhi katakiccā"ti somanassajātā imā gāthā udānetvā pāde pasāresi aruṇuggamanavelāyaṃ. Tato sammadeva vibhātāya rattiyā theriyā santikaṃ upagantvā imā gāthā paccudāhāsi. Tena vuttaṃ "katā te anusāsanī"tiādi. Sesaṃ sabbaṃ heṭṭhā vuttanayameva. Uttarātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. paṭipāṭiyā 2 cha.Ma. aniccātipi dukkhātipi @3 i. vā-saddo na dissati 4 cha.Ma. paccavekkhaṇāñāṇāya


             The Pali Atthakatha in Roman Book 34 page 206-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4422&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4422&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=459              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9446              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]