ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page208.

460. 2. Cālātherīgāthāvaṇṇanā satiṃ upaṭṭhapetvānātiādikā cālāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde magadhe 1- nālakagāme rūpasāriyā brāhmaṇiyā kucchimhi nibbatti, tassā nāmaggahaṇadivase cālāti nāmaṃ akaṃsu, tassā kaniṭṭhāya upacālāti, atha tassā kaniṭṭhāya sīsūpacālāti. Imā tissopi dhammasenāpatissa kaniṭṭhabhaginiyo, imesaṃ puttānampi tiṇṇaṃ idameva nāmaṃ, ye sandhāya theragāthāya "cāle upacāle sīsūpacāle"ti 2- āgataṃ. Imā pana tissopi bhaginiyo dhammasenāpatissa pabbajitabhāvaṃ sutvā 3- "na hi nūna 4- so orako dhammavinayo, na sā orikā pabbajjā, yattha amhākaṃ ayyo pabbajito"ti ussāhajātā tibbacchandā assumukhaṃ rudamānaṃ ñātiparijanaṃ pahāya pabbajiṃsu. Pabbajitvā ca ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ pāpuṇiṃsu. Arahattaṃ pana patvā nibbānasukhena phalasukhena viharanti. Tāsu cālā bhikkhunī ekadivasaṃ pacchābhattaṃ piṇḍapātapaṭikkantā andhavanaṃ pavisitvā divāvihāraṃ nisīdi. Atha naṃ māro upasaṅkamitvā kāmehi upanesi. 5- Yaṃ sandhāya sutte vuttaṃ:- "athakho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ 6- piṇḍāya pāvisi, sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ, tenupasaṅkami divāvihārāya. Upasaṅkamitvā 7- andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ @Footnote: 1 cha.Ma. magadhesu 2 khu.thera. 26/42/268 3 Ma.,i. pabbajitaṃ sutvā, cha. dhammasenāpati @pabbajīti sutvā 4 Sī. sutvā na hi nūna, i. sutvā na nūna @5 Sī.,i. upacchandesi 6 cha.Ma. sāvatthiṃ 7 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page209.

Nisīdi. Athakho māro pāpimā yena cālā bhikkhunī, tenupasaṅkami, upasaṅkamitvā cālaṃ bhikkhuniṃ etadavocā"ti. 1- Andhavanamhi divāvihāraṃ nisinnaṃ māro taṃ upasaṅkamitvā brahmacariyavāsato vicchinditukāmo 2- "kaṃ nu uddissa muṇḍāsī"tiādiṃ pucchi. Athassa satthu guṇe dhammassa ca niyyānikabhāvaṃ pakāsetvā attano katakiccabhāvavibhāvanena tassa visayātikkamaṃ pavedesi. Taṃ sutvā māro dukkhī dummano tattheva antaradhāyi. Atha sā attano mārena ca bhāsitā gāthā udānavasena kathentī:- [182] "satiṃ upaṭṭhapetvāna bhikkhunī bhāvitindriyā paṭivijjhi padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ. [183] Kaṃ nu uddissa muṇḍāsi samaṇī viya dissati na ca rocesi pāsaṇḍe kimidaṃ carasi momuhā. [184] Ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā na te dhammaṃ vijānanti na te dhammassa kovidā. [185] Atthi sakyakule jāto buddho appaṭipuggalo so me dhammamadesesi diṭṭhīnaṃ samatikkamaṃ. [186] Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikamaggaṃ dukkhūpasamagāminaṃ. [187] Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 saṃ.sa. 15/167/159 2 Sī. vivecetukāmo

--------------------------------------------------------------------------------------------- page210.

[188] Sabbattha vihatā nandī tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antakā"ti imā gāthā abhāsi. Tattha satiṃ upaṭṭhapetvānāti satipaṭṭhānabhāvanāvasena kāyādīsu asubhadukkhāniccā- nattavasena satiṃ suṭṭhu upaṭṭhitaṃ katvā. Bhikkhunīti attānaṃ sandhāya vadati. Bhāvi- tindriyāti ariyamaggabhāvanāya bhāvitasaddhādipañcindriyā. Paṭivijjhi padaṃ santanti santaṃ padaṃ nibbānaṃ sacchikiriyāpaṭivedhena paṭivijjhi sacchākāsi. Saṅkhārūpasamanti sabbasaṅkhārānaṃ upasamahetubhūtaṃ. Sukhanti accantasukhaṃ. "kaṃ nu uddissā"ti gāthā mārena vuttā. Tatrāyaṃ saṅkhepattho:- imasmiṃ loke bahū samayā tesañca desetāro bahū eva titthakarā, tesu kaṃ nu kho tvaṃ uddissa muṇḍāsi muṇḍitakesā asi. Na kevalaṃ muṇḍāva, athakho kāsāvadhāraṇena ca samaṇī viya dissati. Na ca rocesi pāsaṇḍeti tāpasaparibbājakādīnaṃ ādāsabhūte pāsaṇḍe te te samayantare neva rocesi. Kimidaṃ carasi momuhāti kiṃ nāmidaṃ, yaṃ pāsaṇḍavihitaṃ ujuṃ nibbānamaggaṃ pahāya ajja kālikaṃ kummaggaṃ paṭipajjantī ativiya mūḷhā carasi paribbhamasīti. Taṃ sutvā therī paṭivacanadānamukhena taṃ tajjentī "ito bahiddhā"tiādimāha. Tattha ito bahiddhā pāsaṇḍā nāma ito sammāsambuddhasāsanato bahiddhā kuṭīsakabahukārādikā, 1- te hi sattānaṃ taṇhāpāsaṃ diṭṭhipāsañca ḍenti 2- pāsaṇḍāti vuccanti. 3- Tenāha "diṭṭhiyo upanissitā"ti sassatadiṭṭhigatāni upecca nissitā, diṭṭhigatāni ādiyiṃsūti attho. Yadaggena ca diṭṭhisannissitā, tadaggena pāsaṇḍasannissitā. Na te dhammaṃ vijānantīti ye pāsaṇḍino sassatadiṭṭhigatasannissitā "ayaṃ pavattī"ti 4- pavattidhammampi yathābhūtaṃ na vijānanti. Na te dhammassa kovidāti "ayaṃ nivatti @Footnote: 1 Ma. ekabāhirakappavedikāhi 2 cha.Ma. ḍenti oḍḍentīti 3 cha.Ma. vuccati @4 cha.Ma. ayaṃ pavatti evaṃ pavattatīti

--------------------------------------------------------------------------------------------- page211.

Evaṃ nivattatī"ti nivattidhammassāpi akusalā, pavattidhammamaggepi hi te sammūḷhā, kimaṅgaṃ 1- pana nivattidhammeti. Evaṃ pāsaṇḍavādānaṃ aniyyānikataṃ dassetvā idāni kaṃ nu uddissa muṇḍāsīti pañhaṃ vissajjetuṃ "atthi sakyakule jāto"tiādi vuttaṃ. Tattha diṭṭhīnaṃ samatikkamanti sabbāsaṃ diṭṭhīnaṃ samatikkamanupāyaṃ diṭṭhijālaviniveṭhanaṃ. 2- Sesaṃ vuttanayameva. Cālātherīgāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 34 page 208-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4468&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4468&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=460              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9413              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9463              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]