ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   461. 3. Upacālātherīgāthāvaṇṇanā
      satimatītiādikā upacālāya theriyā gāthā. Tassā vatthu cālāya theriyā
vatthumhi vuttameva.
      Ayampi hi cālā viya pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ patvā
udānentī:-
       [189] "satimatī cakkhumatī           bhikkhunī bhāvitindriyā
              paṭivijjhi padaṃ santaṃ         akāpurisasevitan"ti
imaṃ gāthaṃ abhāsi.
      Tattha satimatīti satisampannā, pubbabhāgena 3- paramena satinepakkena samannāgatā
hutvā pacchā ariyamaggassa bhāvitattā sativepullappattiyā uttamāya satiyā
samannāgatāti attho. Cakkhumatīti paññācakkhunā samannāgatā, ādito udayattha-
gāminiyā paññāya ariyāya nibbedhikāya samannāgatā hutvā paññāvepullappattiyā
@Footnote: 1 Sī.,i. kimaṅga  2 ka....viniveṭṭhanaṃ  3 cha.Ma. pubbabhāge
Paramena paññācakkhunā samannāgatāti vuttaṃ hoti. Akāpurisasevitanti alāmakapurisehi
uttamapurisehi ariyehi buddhādīhi sevitaṃ.
      "kiṃ nu jātiṃ na rocesī"ti gāthā theriṃ kāmesu upahāretukāmena mārena
vuttā. "kiṃ nu tvaṃ bhikkhuni na rocesī"ti  1- hi mārena puṭṭhā therī āha "jātiṃ
khvāhaṃ āvuso na rocemī"ti. 1- Atha naṃ māro jātassa kāmā paribhogā, tasmā
jātipi icchitabbā, kāmāpi paribhuñjitabbāti dassento:-
       [190] "kiṃ nu jātiṃ na rocesi       jāto kāmāni bhuñjati
              bhuñjāhi kāmaratiyo         māhu pacchānutāpinī"ti
gāthamāha.
      Tassattho:- kiṃ nu taṃ kāraṇaṃ, yena tvaṃ upacāle jātiṃ na rocesi
na roceyyāsi, na taṃ kāraṇaṃ atthi. Yasmā jāto kāmāni bhuñjati idha jāto
kāmaguṇasaṃhitāni rūpādīni paṭisevanto kāmasukhaṃ paribhuñjati. Na hi ajātassa taṃ
atthi, tasmā bhuñjāhi kāmaratiyo kāmakhiḍḍāratiyo anubhava. Māhu pacchānutāpinī
"yobbaññe sati vijjamānesu bhogesu na mayā kāmasukhamanubhūtan"ti pacchānutāpinī
mā ahosi, imasmiṃ loke dhammā nāma yāvadeva atthādhigamattho 2- attho ca kāma-
sukhatthoti pākaṭoyamatthoti adhippāyo.
      Taṃ sutvā therī jātiyā dukkhanimittataṃ attano ca tassa visayātikkamaṃ
vibhāvetvā tajjentī:-
       [191] "jātassa maraṇaṃ hoti          hatthapādāna chedanaṃ
              vadhabandhapariklesaṃ            jāto dukkhaṃ nigacchati.
       [192]  Atthi sakyakule jāto        sambuddho aparājito
              so me dhammamadesesi        jātiyā samatikkamaṃ.
@Footnote: 1 saṃ.sa. 15/167/159  2 Sī. atthāgamatthā
       [193]  Dukkhaṃ dukkhasamuppādaṃ          dukkhassa ca atikkamaṃ
              ariyaṭṭhaṅgikaṃ maggaṃ           dukkhūpasamagāminaṃ.
       [194]  Tassāhaṃ vacanaṃ sutvā         vihariṃ sāsane ratā
              tisso vijjā anuppattā      kataṃ buddhassa sāsanaṃ.
       [195]  Sabbattha vihatā nandī         tamokkhandho padālito
              evaṃ jānāhi pāpima         nihato tvamasi antakā"ti
imā gāthā abhāsi.
      Tattha jātassa maraṇaṃ hotīti yasmā jātassa sattassa maraṇaṃ hoti, na
ajātassa. Na kevalaṃ maraṇameva, athakho jarārogādayo yattakā anatthā, sabbepi
te jātassa honti jātihetukā. Tenāha bhagavā "jātipaccayā jarāmaraṇaṃ sokaparideva-
dukkhadomanassupāyāsā sambhavantī"ti. 1- Tenevāha "hatthapādāna chedanan"ti hatthānaṃ
pādānaṃ ca chedanaṃ jātasseva hoti, na ajātassa. Hatthapādachedanāpadesena cettha
dvattiṃsakammakāraṇāpi dassitā evāti daṭṭhabbaṃ. Tenevāha "vadhabandhapariklesaṃ, jāto
dukkhaṃ nigacchatī"ti. Jīvitaviyojanamuṭṭhippahārādisaṅkhātaṃ vadhapariklesaṃ ceva
andubandhanādisaṅkhātaṃ bandhapariklesaṃ aññañca yaṅkiñci dukkhaṃ nāma taṃ sabbaṃ jāto
eva nigacchati, na ajāto, tasmā jātiṃ na rocemīti.
      Idāni jātiyā kāmānañca accantameva attanā samatikkantabhāvaṃ mūlato
paṭṭhāya dassentī "atthi sakyakule jāto"tiādimāha. Tattha aparājitoti kilesa-
mārādinā kenaci na parājito. Satthā hi sabbābhibhū sadevakaṃ lokaṃ aññadatthu
abhibhavitvā ṭhito, tasmā aparājito. Sesaṃ vuttanayattā uttānameva.
                    Upacālātherīgāthāvaṇṇanā niṭṭhitā.
                      Sattakanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 vi.mahā. 4/1/1, abhi.vi. 35/225/161, khu.dha. 25/1/93



             The Pali Atthakatha in Roman Book 34 page 211-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4543              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4543              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=461              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9432              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9479              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9479              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]