ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           9. Navakanipāta
                   463. 1. Vaḍḍhamātutherīgāthāvaṇṇanā
      navakanipāte mā su te vaḍḍha lokamhītiādikā vaḍḍhamātāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde
bhārukacchakanagare kulagehe nibbattitvā vayappattā patikulaṃ gatā ekaṃ puttaṃ vijāyi,
tassa vaḍḍhoti nāmaṃ ahosi. Tato paṭṭhāya sā vaḍḍhamātāti voharīyittha. Sā bhikkhunīnaṃ 1-
santike dhammaṃ sutvā paṭiladdhasaddhā puttaṃ ñātīnaṃ niyyādetvā bhikkhunupassayaṃ
gantvā pabbaji. Ito paraṃ yaṃ vattabbaṃ, taṃ vaḍḍhattherassa vatthumhi 2- āgatameva.
Vaḍḍhattheraṃ hi attano puttaṃ santaruttaraṃ ekakaṃ bhikkhunupassaye attano dassanatthāya
upagataṃ ayaṃ therī "kasmā tvaṃ ekako santaruttarova idhāgato"ti codetvā
ovadantī:-
       [204] "mā su te vaḍḍha lokamhi      vanatho ahu kudācanaṃ
              mā puttaka punappunaṃ          ahu dukkhassa bhāgimā.
       [205]  Sukhaṃ hi vaḍḍha munayo          anejā chinnasaṃsayā
              sītibhūtā damappattā          viharanti anāsavā.
       [206]  Tehānuciṇṇaṃ isīhi           maggaṃ dassanapattiyā
              dukkhassantakiriyāya           tvaṃ vaḍḍha anubrūhayā"ti
imā tisso gāthā abhāsi.
@Footnote: 1 cha.Ma. bhikkhūnaṃ  2 thera.aṭ. 2/339/55
      Tattha mā su te vaḍḍha lokamhi, vanatho ahu kudācananti sūti nipātamattaṃ.
Vaḍḍha puttaka sabbasmimpi sattaloke saṅkhāraloke ca kilesavanatho tuyhaṃ kadācipi
mā ahu mā ahosi. Tattha kāraṇamāha "mā puttaka punappunaṃ, ahu dukkhassa
bhāgimā"ti vanathaṃ anucchindanto taṃnimittassa 1- punappunaṃ aparāparaṃ
jātiādidukkhassa bhāgī mā ahosi.
      Evaṃ vanathassa asamucchede ādīnavaṃ dassetvā idāni samucchede ānisaṃsaṃ
dassentī "sukhaṃ hi vaḍḍhā"tiādimāha. Tassattho:- puttaka vaḍḍha moneyya-
dhammasamannāgatena munayo ejāsaṅkhātāya taṇhāya abhāvena anejā dassanamaggeneva
pahīnavicikicchatāya chinnasaṃsayā sabbakilesapariḷāhābhāvena sītibhūtā uttamassa damathassa
adhigatattā damappattā anāsavā khīṇāsavā sukhaṃ viharanti, na tesaṃ etarahi ceto-
dukkhaṃ atthi, āyatiṃ pana sabbampi dukkhaṃ na bhavissateva.
      Yasmā cetevaṃ, 2- tasmā tehānuciṇṇaṃ isīhi .pe. Anubrūhayāti tehi
khīṇāsavehi isīhi anuciṇṇaṃ paṭipannaṃ samathavipassanāmaggaṃ ñāṇadassanassa adhigamāya
sakalassāpi vaṭṭadukkhassa antakiriyāya vaḍḍha tvaṃ anubrūhaya vaḍḍheyyāsīti.
      Taṃ sutvā vaḍḍhatthero "addhā mama mātā arahatte patiṭṭhitā"ti cintetvā
tamatthaṃ pavedento:-
       [207] "visāradāva bhaṇasi             etamatthaṃ janetti me
              maññāmi nūna māmike          vanatho te na vijjatī"ti
gāthamāha.
      Tattha visāradāva bhaṇasi, etamatthaṃ janetti meti "mā su te vaḍḍha lokamhi,
vanatho ahu kudācanan"ti etamatthaṃ etaṃ ovādaṃ amma vigatasārajjā katthaci alaggā
@Footnote: 1 Sī. anucinanto cittassa  2 Sī. yasmā na bhave, i. yasmā ce te deva
Anallīnāva 1- hutvā mayhaṃ vadasi. Tasmā maññāmi nūna māmike, vanatho te na
vijjatīti, nūna māmike mayhaṃ amma gehasitapemamattopi vanatho tuyhaṃ mayi na vijjatīti
maññāmi, na māmikāti attho.
      Taṃ sutvā therī "aṇumattopi kileso katthacipi visaye mama na vijjatī"ti
vatvā attano katakiccataṃ pakāsentī:-
       [208] "ye keci vaḍḍha saṅkhārā       hīnā ukkaṭṭhamajjhimā
              aṇūpi aṇumattopi             vanatho me na vijjati.
       [209]  Sabbe me āsavā khīṇā       appamattassa jhāyato
              tisso vijjā anuppattā       kataṃ buddhassa sāsanan"ti
imaṃ gāthādvayamāha.
      Tattha ye kecīti aniyamavacanaṃ. Saṅkhārāti saṅkhatadhammā. Hīnāti lāmakā patikuṭṭhā.
Ukkaṭṭhamajjhimāti paṇītā ceva majjhimā ca. Tesu jarāmaraṇasaṅkhatā 2- hīnā jātisaṅkhatā 3-
ukkaṭṭhā, ubhayavimissitā majjhimā. Hīnehi vā chandādīhi nibbattitā hīnā,
majjhimeha majjhimā, paṇītehi ukkaṭṭhā. Akusaladhammā vā hīnā, lokuttaradhammā
ukkaṭṭhā, itarā majjhimā. Aṇūpi aṇumattopīti na kevalaṃ tayi eva, athakho ye keci
hīnādibhedabhinnā saṅkhārā, tesu sabbesu aṇūpi aṇumattopi atiparittakopi vanatho
mayhaṃ na vijjati.
      Tattha kāraṇamāha "sabbe me āsavā khīṇā, appamattassa jhāyato"ti.
Tattha appamattassa jhāyatoti appamattāya jhāyantiyā, liṅgavipallāsena hetaṃ vuttaṃ.
Ettha ca yasmā tisso vijjā anuppattā, tasmā kataṃ buddhassa sāsanaṃ. Yasmā
appamattā jhāyinī, tasmā sabbe me āsavā khīṇā, aṇūpi aṇumattopi vanatho
me na vijjatīti yojanā.
@Footnote: 1 Sī. anālittāva, i. anālīnāva  2 cha.Ma. tesu vā asaṅkhatā  3 Sī. parisaṅkhatā
      Evaṃ vuttaovādaṃ aṅkusaṃ katvā sañjātasaṃvego thero vihāraṃ gantvā
divāṭṭhāne nisinno vipassanaṃ vaḍḍhetvā arahattaṃ patvā attano paṭipattiṃ
paccavekkhitvā sañjātasomanasso mātu santikaṃ gantvā aññaṃ byākaronto:-
       [210] "uḷāraṃ vata me mātā        patodaṃ samavassari
              paramatthasañhitā gāthā        yathāpi anukampikā.
       [211]  Tassāhaṃ vacanaṃ sutvā         anusiṭṭhiṃ janettiyā
              dhammasaṃvegamāpādiṃ           yogakkhemassa pattiyā.
       [212]  Sohaṃ padhānapahitatto         rattindivamatandito
              mātarā codito santo       aphusiṃ santimuttaman"ti
imā tisso gāthā abhāsi.
      Atha therī attano vacanaṃ aṅkusaṃ katvā puttassa arahattappattiyā ārādhitacittā
tena bhāsitagāthā sayaṃ paccanubhāsi. Evaṃ tāpi therīgāthā nāma jātā.
      Tattha uḷāranti vipulaṃ mahantaṃ. Patodanti ovādapatodaṃ. Samavassarīti sammā
pavattesi vatāti yojanā. Ko pana so patodoti āha "paramatthasañhitā gāthā"ti.
Taṃ "mā su te vaḍḍha lokamhī"tiādigāthā sandhāya vadati. Yathāpi anukampikāti
yathā aññāpi anuggāhikā, evaṃ mayhaṃ mātā pavattinivattivibhāvanagāthāsaṅkhātaṃ
uḷāraṃ patodaṃ pājanadaṇḍakaṃ mama ñāṇavegasamuttejaṃ pavattesīti attho.
      Dhammasaṃvegamāpādinti ñāṇabhayāvahattā 1- ativiya mahantaṃ bhiṃsanaṃ saṃvegaṃ āpajjiṃ.
      Padhānapahitattoti catubbidhasammappadhānayogena nibbānaṃ paṭipesitacitto. Aphusiṃ
santimuttamanti anuttaraṃ santiṃ nibbānaṃ phusiṃ adhigacchinti attho.
                    Vaḍḍhamātutherīgāthāvaṇṇanā niṭṭhitā.
                       Navakanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i....vahantaṃ



             The Pali Atthakatha in Roman Book 34 page 218-221. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4678              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4678              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=463              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9519              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9519              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]