ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                         10. Ekādasakanipāta
                   464. 1. Kisāgotamītherīgāthāvaṇṇanā
      ekādasakanipāte kalyāṇamittatātiādikā kisāgotamiyā theriyā gāthā.
      Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ
lūkhacīvaradhārīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
Sā kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ
duggatakule nibbatti, gotamītissā nāmaṃ ahosi. Kisasarīratāya pana "kisāgotamī"ti
voharīyittha. Taṃ patikulaṃ gataṃ duggatakulassa dhītāti paribhaviṃsu. Sā ekaṃ puttaṃ
vijāyi. Puttalābhena cassā sammānaṃ akaṃsu. So panassā putto ādhāvitvā
paridhāvitvā kīḷanakāle kālamakāsi. Tenassā sokummādo uppajji.
      Sā "ahaṃ pubbe paribhavapattā hutvā puttassa jātakālato paṭṭhāya sakkāraṃ
pāpuṇiṃ, ime mayhaṃ puttaṃ bahi chaḍḍetumpi vāyamantī"ti sokummādavasena matakaḷevaraṃ
aṅkenādāya "puttassa me bhesajjaṃ dethā"ti gehadvārapaṭipāṭiyā nagare vicarati.
Manussā "bhesajjaṃ kuto"ti paribhāsanti. Sā tesaṃ kathaṃ na gaṇhāti. Atha naṃ eko
paṇḍitapuriso "ayaṃ puttasokena cittavikkhepaṃ pattā, etissā bhesajjaṃ dasabaloyeva
jānissatī"ti cintetvā "amma tava puttassa bhesajjaṃ sammāsambuddhaṃ upasaṅkamitvā
pucchā"ti āha. Sā satthu dhammadesanāvelāya vihāraṃ gantvā "puttassa me
bhesajjaṃ detha bhagavā"ti āha. Satthā tassā upanissayaṃ disvā "gaccha nagaraṃ
pavisitvā yasmiṃ gehe koci matapubbo natthi, tato siddhatthakaṃ āharā"ti āha.
Sā "sādhu bhante"ti tuṭṭhamānasā nagaraṃ pavisitvā paṭhamageheyeva "satthā mama
puttassa bhesajjatthāya siddhatthakaṃ āharāpeti, sace etasmiṃ gehe koci matapubbo
Natthi, siddhatthakaṃ me dethā"ti āha. Ko idha mate gaṇetuṃ sakkotīti. Kiṃ tena
hi alaṃ idha siddhatthakehīti dutiyaṃ tatiyaṃ gharaṃ gantvā buddhānubhāvena vigatummādā
pakaticitte ṭhitā cintesi "sakalanagare ayameva niyamo bhavissati, idaṃ hitānukampinā
bhagavatā diṭṭhaṃ bhavissatī"ti saṃvegaṃ labhitvā tatova bahi nikkhamitvā puttaṃ āmakasusāne
chaḍḍetvā imaṃ gāthamāha:-
                  "na gāmadhammo nigamassa dhammo 1-
                   na cāpiyaṃ ekakulassa dhammo
                   sabbassa lokassa sadevakassa
                   eseva dhammo yadidaṃ aniccatā"ti. 2-
      Evañca pana vatvā satthu santikaṃ agamāsi. Atha naṃ satthā "laddho te
gotami siddhatthako"ti āha. "niṭṭhitaṃ bhante siddhatthakena kammaṃ, patiṭṭhā pana
me hothā"ti āha. Athassā satthā:-
             "taṃ puttapasusammattaṃ        byāsattamanasaṃ naraṃ
              suttaṃ gāmaṃ mahoghova      maccu ādāya gacchatī"ti 3-
gāthamāha.
      Gāthāpariyosāne yathāṭhitāva sotāpattiphale patiṭṭhāya satthāraṃ pabbajjaṃ yāci.
Satthā bhikkhunīnaṃ santike pabbajituṃ anujāni. 4- Sā satthāraṃ tikkhattuṃ padakkhiṇaṃ
katvā vanditvā bhikkhunupassayaṃ gantvā pabbajitvā upasampadaṃ labhitvā nacirasseva
yonisomanasikārakammaṃ karontī vipassanaṃ vaḍḍhesi. Athassā satthā:-
             "yo ca vassasataṃ jīve      apassaṃ amataṃ padaṃ
              ekāhaṃ jīvitaṃ seyyo     passato amataṃ padan"ti 5-
imaṃ obhāsagāthamāha.
@Footnote: 1 no nigamassa dhammo. mano.pū. 1/334  2 khu.apa. 33/82/362  3 khu.dha.25/287/66
@4 cha.Ma. satthā pabbajjaṃ anujāni  5 khu.dha. 25/114/37
      Sā gāthāpariyosāne arahattaṃ pāpuṇitvā parikkhāravalañje paramukkaṭṭhā
hutvā tīhi lūkhehi samannāgataṃ cīvaraṃ pārupitvā vicari. Atha naṃ satthā jetavane
nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento lūkhacīvaradhārīnaṃ aggaṭṭhāne
ṭhapesi. Sā attano paṭipattiṃ paccavekkhitvā "satthāraṃ nissāya mayā ayaṃ viseso
laddho"ti kalyāṇamittapasaṃsāmukhena 1- imā gāthā abhāsi:-
       [213] "kalyāṇamittatā muninā       lokaṃ ādissa vaṇṇitā
              kalyāṇamitte bhajamāno      api bālo paṇḍito assa.
       [214]  Bhajitabbā sappurisā         paññā tathāpi 2- vaḍḍhati bhajantānaṃ
              bhajamāno sappurise         sabbehipi dukkhehi pamucceyya.
       [215]  Dukkhañceva vijāneyya       dukkhassa ca samudayaṃ nirodhaṃ
              aṭṭhaṅgikañca maggaṃ          cattāripi ariyasaccāni.
       [216]  Dukkho itthibhāvo          akkhāto purisadammasārathinā
              sapattikampi hi dukkhaṃ         appekaccā sakiṃ vijātāyo.
       [217]  Galake api kantanti         sukhumāliniyo visāni khādanti
              janamārakamajjhagatā          ubhopi byasanāni anubhonti.
       [218]  Upavijaññā gacchantī         addasāhaṃ patiṃ mataṃ
              panthamhi vijāyitvāna        appattāva sakaṃ gharaṃ.
       [219]  Dve puttā kālakatā       patī ca panthe mato kapaṇikāya
              mātā pitā ca bhātā       ḍayhanti ca ekacitakāyaṃ.
@Footnote: 1 cha.Ma. kalyāṇamittatāya pasaṃsāmukhena  2 cha.Ma. pi-saddo na dissati
       [220]  Khīṇakulīne kapaṇe           anubhūtaṃ te dukkhaṃ aparimāṇaṃ
              assū ca te pavattaṃ         bahūni ca jātisahassāni.
       [221]  Vasitā susānamajjhe         athopi khāditāni puttamaṃsāni
              hatakulikā sabbagarahitā       matapatikā amatamadhigacchiṃ.
       [222]  Bhāvito me maggo         ariyo aṭṭhaṅgiko amatagāmī
              nibbānampi 1- sacchikataṃ      dhammādāsaṃ avekkhiṃhaṃ.
       [223]  Ahamamhi kantasallā         ohitabhārā kataṃ hi karaṇīyaṃ
              kisāgotamī therī           vimuttacittā imaṃ bhaṇī"ti.
      Tattha kalyāṇamittatāti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto.
Yo yassa sīlādiguṇasampanno, 2- aghassa ghatāhatassa 3- vidhātā evaṃ sabbākārena
upakāro mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā,
kalyāṇamittavantatā. Munināti satthāRā. Lokaṃ ādissa vaṇṇitāti kalyāṇamitte
anugantabbanti sattalokaṃ uddissa:-
            "sakalameva hidaṃ 4- ānanda brahmacariyaṃ yadidaṃ kalyāṇamittatā
         kalyāṇasahāyatā kalyāṇasampavaṅkatā "5- "kalyāṇamittassetaṃ meghiya bhikkhuno
         pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ sīlavā bhavissati
         pātimokkhasaṃvarasaṃvuto viharissatī"ti 6- ca evamādinā pasaṃsitā.
      Kalyāṇamitte bhajamānotiādi kalyāṇamittatāya ānisaṃsadassanaṃ. Tattha api
bālo paṇḍito assāti kalyāṇamitte bhajamāno puggalo pubbe sutādivirahena
bālopi samāno assutasavanādinā paṇḍito bhaveyya.
@Footnote: 1 cha.Ma. pi-saddo na dissati  2 cha.Ma. sīlādiguṇasamādapetā  3 cha.Ma. ghātā, hitassa
@4 cha.Ma. sakalamevidaṃ  5 saṃ.mahā. 19/2/2  6 khu.u. 25/31/142
      Bhajitabbā sappurisāti bālassāpi paṇḍitabhāvahetuto buddhādayo sappurisā
kālena kālaṃ upasaṅkamanādinā sevitabbā. Paññā tathāpi vaḍḍhati bhajantānanti
kalyāṇamitte bhajantānaṃ tathā paññā vaḍḍhati brūhati pāripūriṃ gacchati. Yathā
tesu yo koci khattiyādiko bhajamāno sappurise sabbehi jātiādidukkhehi
pamucceyyāti yojanā.
      Muccanavidhiṃ pana kalyāṇamittavidhinā 1- dassetuṃ "dukkhañceva vijāneyyā"tiādi
vuttaṃ. Tattha cattāripi ariyasaccānīti dukkhañca dukkhasamudayañca nirodhañca aṭṭhaṅgika
maggañcāti imāni cattāri ariyasaccāni vijāneyya paṭivijjheyyāti yojanā.
      "dukkho itthibhāvo"tiādikā dve gāthā aññatarāya yakkhiniyā itthibhāvaṃ
garahantiyā bhāsitā. Tattha dukkho itthibhāvo akkhātoti capalatā, gabbhadhāraṇaṃ, sabbakālaṃ
parapaṭibaddhavuttitāti evamādīhi ādīnavehi itthibhāvo dukkhoti purisadamma-
sārathinā bhagavatā kathito. Sapattikampi hi dukkhanti sapattavāso sapattiyā saddhiṃ
saṃvāsopi dukkho, ayampi itthibhāve ādīnavoti adhippāyo. Appekaccā sakiṃ
vijātāyoti ekaccā itthiyo ekavārameva vijātā paṭhamagabbhe vijāyanadukkhaṃ asahantiyo.
Galake api kantantīti attano gīvampi chindanti. Sukhumāliniyo visāni khādantīti
sukhumālasarīrā attano sukhumālabhāvena khedaṃ avisahantiyo visānipi khādanti. Janamāraka-
majjhagatāti janamārako vuccati mūḷhagabbho. Mātugāmajanassa 2- mārako, majjhagatā
janamārakā kucchigatā, mūḷhagabbhāti attho. Ubhopi byasanāni anubhontīti gabbho
gabbhinī cāti dvepi janā maraṇañca māraṇantikabyasanāni ca pāpuṇanti. Apare
pana bhaṇanti "janamārakā nāma kilesā, tesaṃ majjhagatā kilesasantānapatitā
ubhopi jāyāpatikā idha kilesapariḷāhavasena, āyatiṃ duggatiparikkilesavasena byasanāni
pāpuṇantī"ti. Imā kira dve gāthā sā yakkhinī purimattabhāve attano anubhūtadukkhaṃ
anussaritvā āha. Therī pana itthibhāve ādīnavavibhāvanāya paccanubhāsantī avoca.
@Footnote: 1 Ma. kalyāṇamittavidhiṃ  2 Sī. mātugāmajanatāya
      "upavijaññā gacchantī"tiādikā dve gāthā paṭācārāya theriyā pavattiṃ
ārabbha bhāsitā. Tattha upavijaññā gacchantīti upagatavijāyanakālā maggaṃ gacchantī,
appattāva sakaṃ gehaṃ panthe vijāyitvāna patiṃ mataṃ addasaṃ ahanti yojanā.
      Kapaṇikāyāti varākāya. Imā kira dve gāthā paṭācārāya tadā sokummādapattāya
vuttākārassa anukaraṇavasena itthibhāve ādīnavavibhāvanatthameva theriyā vuttā.
      Ubhayampetaṃ udāharaṇabhāvena ānetvā idāni attano anubhūtaṃ dukkhaṃ vibhāventī
"khīṇakulīne"tiādimāha. Tattha khīṇakulīneti bhogādīhi pārijuññapattakulike. Kapaṇeti
paramaavaññātaṃ patte. Ubhayañcetaṃ attano eva āmantanavacanaṃ. Anubhūtaṃ te dukkhaṃ
aparimāṇanti imasmiṃ attabhāve, ito purimattabhāvesu vā anappakaṃ dukkhaṃ tayā
anubhavitaṃ. Idāni taṃ dukkhaṃ ekadesena vibhajitvā dassetuṃ "assū ca te
pavattan"tiādi vuttaṃ. Tassattho:- imasmiṃ anamatagge saṃsāre paribbhamantiyā
bahukāni jātisahassāni sokābhibhūtāya assu ca pavattaṃ, avisesitaṃ katvā vuttañcetaṃ,
mahāsamuddassa udakatopi bahukameva siyā.
      Vasitā susānamajjheti manussamaṃsakhādikā sunakhī siṅgālī ca hutvā susānamajjhe
vusitā. Khāditāni puttamaṃsānīti byagghadīpibiḷārādikāle puttamaṃsānipi 1-
khāditāni. Hatakulikāti vinaṭṭhakulavaṃsā. Sabbagarahitāti sabbehi gharavāsīhi garahitā
garahappattā. Matapatikāti vidhavā. Ime pana tayo pakāre purimattabhāve 2- attano
anuppatte gahetvā vadati. Evaṃbhūtāpi hutvā adhikiccaladdhakalyāṇamittasevanaṃ 3-
amatamadhigacchiṃ nibbānaṃ anuppattā.
      Idāni tameva amatādhigamaṃ pākaṭaṃ katvā dassetuṃ "bhāvito"tiādi vuttaṃ.
Tattha bhāvitoti vibhāvito uppādito vaḍḍhito bhāvanābhisamayavasena paṭividdho. 4-
Dhammādāsaṃ avekkhiṃhanti dhammamayaṃ ādāsaṃ addakkhiṃ apassiṃ ahaṃ.
@Footnote: 1 cha.Ma. pi-saddo na dissati  2 Ma. carimattabhāve
@3 Sī. ādissa..., cha.Ma. adhicca laddhāya kalyāṇamittasevāya  4 Sī.,i. paṭiladdho
      Ahamamhi kantasallāti ariyamaggena samucchinnarāgādisallā ahaṃ amhi.
Ohitabhārāti oropitakāmakhandhakilesābhisaṅkhārabhāRā. Kataṃ hi karaṇīyanti pariññādibhedaṃ
soḷasavidhampi kiccaṃ kataṃ pariyositaṃ. Vimuttacittā imaṃ bhaṇīti sabbaso vimutta-
cittā kisāgotamī therī imamatthaṃ "kalyāṇamittatā"tiādinā gāthābandhavasena abhaṇīti
attānaṃ paraṃ viya therī vadati. Tatridaṃ imissā theriyā apadānaṃ 1-:-
             "padumuttaro nāma jino         sabbadhammāna pāragū
              ito satasahassamhi            kappe uppajji nāyako.
              Tadāhaṃ haṃsavatiyaṃ              jātā aññatare kule
              upetvā taṃ naravaraṃ           saraṇaṃ samupāgamiṃ.
              Dhammañca tassa assosiṃ         catusaccūpasañhitaṃ
              madhuraṃ paramassādaṃ             vaṭṭasantisukhāvahaṃ.
              Tadā ca bhikkhuniṃ dhīro          lūkhacīvaradhāriniṃ
              ṭhapento etadaggamhi         vaṇṇayī purisuttamo.
              Janetvānappakaṃ pītiṃ           sutvā bhikkhuniyā guṇe
              kāraṃ katvāna buddhassa         yathāsatti yathābalaṃ.
              Nipacca munidhīraṃ 2- taṃ          taṃ ṭhānaṃ abhipatthayiṃ
              tadānumodi sambuddho          ṭhānalābhāya nāyako.
              Satasahassito kappe           okkākakulasambhavo
              gotamo nāma gottena        satthā loke bhavissati.
@Footnote: 1 khu.apa. 33/55/359  2 cha.Ma.  munivaraṃ
              Tassa dhammesu dāyādā        orasā dhammanimmitā
              kisāgotamī nāmena           hessati 1- satthusāvikā.
              Taṃ sutvā muditā hutvā        yāvajīvaṃ tadā jinaṃ
              mettacittā paricariṃ           paccayehi vināyakaṃ.
              Tehi kammehi sukatehi 2-      cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ          tāvatiṃsamagacchahaṃ.
              Imasmiṃ bhaddake kappe         brahmabandhu mahāyaso
              kassapo nāma gottena        uppajji vadataṃ varo.
              Upaṭṭhāko mahesissa          tadā āsi narissaro
              kāsirājā kikī nāma          bārāṇasipuruttame.
              Pañcamī tassa dhītāhaṃ 3-        dhammā nāmena vissutā
              dhammaṃ sutvā jinaggassa         pabbajjaṃ samarocayiṃ.
              Anujāni na no tāto         agāreva tadā mayaṃ
              vīsavassasahassāni             vicarimha atanditā.
              Komāribrahmacariyaṃ            rājakaññā sukhedhitā 4-
              buddhopaṭṭhānaniratā           muditā satta dhītaro.
              Samaṇī samaṇaguttā ca           bhikkhunī bhikkhudāsikā
              dhammā ceva sudhammā ca        sattamī saṅghadāsikā.
              Khemā uppalavaṇṇā ca         paṭācārā ca kuṇḍalā
              ahañca dhammadinnā ca          visākhā hoti sattamī.
@Footnote: 1 cha.Ma. hessasi  2 cha.Ma. tena kammena sukatena  3 cha.Ma. dhītāsiṃ  4 ka. sukhe ṭhitā
              Tehi kammehi sukatehi         cetanāpaṇidhīhi ca
              jahitvā mānusaṃ dehaṃ          tāvatiṃsamagacchahaṃ.
              Pacchime ca bhave dāni         jātā seṭṭhikule ahaṃ
              duggate adhane nīce 1-       gatā ca sadhanaṃ kulaṃ.
              Patiṃ ṭhapetvā sesā me       dessanti adhanā iti
              yadā ca pasūtā āsiṃ          sabbesaṃ dayitā tadā.
              Yadā so taruṇo bhaddo        komalako sukhedhito
              sapāṇamiva kanto me          tadā yamavasaṃ gato.
              Sokaṭṭādīnavadanā            assunettā rudammukhā
              mataṃ kuṇapamādāya             vilapantī gamāmahaṃ.
              Tadā ekena sandiṭṭhā        upetvābhisakkuttamaṃ
              avocaṃ dehi bhesajjaṃ          puttasañjīvananti bho.
              Na vijjante matā yasmiṃ        gehe siddhatthakaṃ tato
              āharāti jino āha          vinayopāyakovido.
              Tadā gamitvā sāvatthiṃ         na labhiṃ tādisaṃ gharaṃ
              kuto siddhatthakaṃ tasmā         tato laddhā satiṃ ahaṃ.
              Kuṇapaṃ chaḍḍayitvāna            upesiṃ lokanāyakaṃ
              dūratova mamaṃ disvā           avoca madhurassaro.
              Yo ca vassasataṃ jīve          apassaṃ udayabbayaṃ
              ekāhaṃ jīvitaṃ seyyo         passato udayabbayaṃ.
@Footnote: 1 cha.Ma. naṭṭhe
                   Na gāmadhammo nigamassa dhammo
                   na cāpiyaṃ ekakulassa dhammo
                   sabbassa lokassa sadevakassa
                   eseva dhammo yadidamaniccatā.
              Sāhaṃ sutvānimā gāthā        dhammacakkhuṃ visodhayiṃ
              tato viññātasaddhammā         pabbajiṃ anagāriyaṃ.
              Tathā pabbajitā santī          yuñjantī jinasāsane
              nacireneva kālena           arahattaṃ apāpuṇiṃ.
              Iddhīsu ca vasī homi           dibbāya sotadhātuyā
              paracittāni jānāmi           satthusāsanakārikā.
              Pubbenivāsaṃ jānāmi          dibbacakkhu visodhitaṃ
              khepetvā āsave sabbe      visuddhāsiṃ sunimmalā.
              Pariciṇṇo mayā satthā         kataṃ buddhassa sāsanaṃ
              ohito garuko bhāro         bhavanetti samūhatā.
              Yassatthāya pabbajitā          agārasmānagāriyaṃ
              so me attho anuppatto      sabbasaṃyojanakkhayo.
              Atthadhammaniruttīsu             paṭibhāne tatheva ca
              ñāṇaṃ me vimalaṃ suddhaṃ          buddhaseṭṭhassa vāhasā.
              Saṅkārakūṭā āhitvā         susānā rathiyāpi ca
              tato saṅghāṭikaṃ katvā         lūkhaṃ dhāremi cīvaraṃ.
              Jino tasmiṃ guṇe tuṭṭho        lūkhacīvaradhāraṇe
              ṭhapesi etadaggamhi           parisāsu vināyako.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
                   Kisāgotamītherīgāthāvaṇṇanā niṭṭhitā.
                     Ekādasakanipātavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 34 page 222-232. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4766              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4766              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=464              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9507              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9540              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9540              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]