ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page222.

10. Ekādasakanipāta 464. 1. Kisāgotamītherīgāthāvaṇṇanā ekādasakanipāte kalyāṇamittatātiādikā kisāgotamiyā theriyā gāthā. Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ lūkhacīvaradhārīnaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā kappasatasahassaṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ duggatakule nibbatti, gotamītissā nāmaṃ ahosi. Kisasarīratāya pana "kisāgotamī"ti voharīyittha. Taṃ patikulaṃ gataṃ duggatakulassa dhītāti paribhaviṃsu. Sā ekaṃ puttaṃ vijāyi. Puttalābhena cassā sammānaṃ akaṃsu. So panassā putto ādhāvitvā paridhāvitvā kīḷanakāle kālamakāsi. Tenassā sokummādo uppajji. Sā "ahaṃ pubbe paribhavapattā hutvā puttassa jātakālato paṭṭhāya sakkāraṃ pāpuṇiṃ, ime mayhaṃ puttaṃ bahi chaḍḍetumpi vāyamantī"ti sokummādavasena matakaḷevaraṃ aṅkenādāya "puttassa me bhesajjaṃ dethā"ti gehadvārapaṭipāṭiyā nagare vicarati. Manussā "bhesajjaṃ kuto"ti paribhāsanti. Sā tesaṃ kathaṃ na gaṇhāti. Atha naṃ eko paṇḍitapuriso "ayaṃ puttasokena cittavikkhepaṃ pattā, etissā bhesajjaṃ dasabaloyeva jānissatī"ti cintetvā "amma tava puttassa bhesajjaṃ sammāsambuddhaṃ upasaṅkamitvā pucchā"ti āha. Sā satthu dhammadesanāvelāya vihāraṃ gantvā "puttassa me bhesajjaṃ detha bhagavā"ti āha. Satthā tassā upanissayaṃ disvā "gaccha nagaraṃ pavisitvā yasmiṃ gehe koci matapubbo natthi, tato siddhatthakaṃ āharā"ti āha. Sā "sādhu bhante"ti tuṭṭhamānasā nagaraṃ pavisitvā paṭhamageheyeva "satthā mama puttassa bhesajjatthāya siddhatthakaṃ āharāpeti, sace etasmiṃ gehe koci matapubbo

--------------------------------------------------------------------------------------------- page223.

Natthi, siddhatthakaṃ me dethā"ti āha. Ko idha mate gaṇetuṃ sakkotīti. Kiṃ tena hi alaṃ idha siddhatthakehīti dutiyaṃ tatiyaṃ gharaṃ gantvā buddhānubhāvena vigatummādā pakaticitte ṭhitā cintesi "sakalanagare ayameva niyamo bhavissati, idaṃ hitānukampinā bhagavatā diṭṭhaṃ bhavissatī"ti saṃvegaṃ labhitvā tatova bahi nikkhamitvā puttaṃ āmakasusāne chaḍḍetvā imaṃ gāthamāha:- "na gāmadhammo nigamassa dhammo 1- na cāpiyaṃ ekakulassa dhammo sabbassa lokassa sadevakassa eseva dhammo yadidaṃ aniccatā"ti. 2- Evañca pana vatvā satthu santikaṃ agamāsi. Atha naṃ satthā "laddho te gotami siddhatthako"ti āha. "niṭṭhitaṃ bhante siddhatthakena kammaṃ, patiṭṭhā pana me hothā"ti āha. Athassā satthā:- "taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahoghova maccu ādāya gacchatī"ti 3- gāthamāha. Gāthāpariyosāne yathāṭhitāva sotāpattiphale patiṭṭhāya satthāraṃ pabbajjaṃ yāci. Satthā bhikkhunīnaṃ santike pabbajituṃ anujāni. 4- Sā satthāraṃ tikkhattuṃ padakkhiṇaṃ katvā vanditvā bhikkhunupassayaṃ gantvā pabbajitvā upasampadaṃ labhitvā nacirasseva yonisomanasikārakammaṃ karontī vipassanaṃ vaḍḍhesi. Athassā satthā:- "yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ ekāhaṃ jīvitaṃ seyyo passato amataṃ padan"ti 5- imaṃ obhāsagāthamāha. @Footnote: 1 no nigamassa dhammo. mano.pū. 1/334 2 khu.apa. 33/82/362 3 khu.dha.25/287/66 @4 cha.Ma. satthā pabbajjaṃ anujāni 5 khu.dha. 25/114/37

--------------------------------------------------------------------------------------------- page224.

Sā gāthāpariyosāne arahattaṃ pāpuṇitvā parikkhāravalañje paramukkaṭṭhā hutvā tīhi lūkhehi samannāgataṃ cīvaraṃ pārupitvā vicari. Atha naṃ satthā jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento lūkhacīvaradhārīnaṃ aggaṭṭhāne ṭhapesi. Sā attano paṭipattiṃ paccavekkhitvā "satthāraṃ nissāya mayā ayaṃ viseso laddho"ti kalyāṇamittapasaṃsāmukhena 1- imā gāthā abhāsi:- [213] "kalyāṇamittatā muninā lokaṃ ādissa vaṇṇitā kalyāṇamitte bhajamāno api bālo paṇḍito assa. [214] Bhajitabbā sappurisā paññā tathāpi 2- vaḍḍhati bhajantānaṃ bhajamāno sappurise sabbehipi dukkhehi pamucceyya. [215] Dukkhañceva vijāneyya dukkhassa ca samudayaṃ nirodhaṃ aṭṭhaṅgikañca maggaṃ cattāripi ariyasaccāni. [216] Dukkho itthibhāvo akkhāto purisadammasārathinā sapattikampi hi dukkhaṃ appekaccā sakiṃ vijātāyo. [217] Galake api kantanti sukhumāliniyo visāni khādanti janamārakamajjhagatā ubhopi byasanāni anubhonti. [218] Upavijaññā gacchantī addasāhaṃ patiṃ mataṃ panthamhi vijāyitvāna appattāva sakaṃ gharaṃ. [219] Dve puttā kālakatā patī ca panthe mato kapaṇikāya mātā pitā ca bhātā ḍayhanti ca ekacitakāyaṃ. @Footnote: 1 cha.Ma. kalyāṇamittatāya pasaṃsāmukhena 2 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page225.

[220] Khīṇakulīne kapaṇe anubhūtaṃ te dukkhaṃ aparimāṇaṃ assū ca te pavattaṃ bahūni ca jātisahassāni. [221] Vasitā susānamajjhe athopi khāditāni puttamaṃsāni hatakulikā sabbagarahitā matapatikā amatamadhigacchiṃ. [222] Bhāvito me maggo ariyo aṭṭhaṅgiko amatagāmī nibbānampi 1- sacchikataṃ dhammādāsaṃ avekkhiṃhaṃ. [223] Ahamamhi kantasallā ohitabhārā kataṃ hi karaṇīyaṃ kisāgotamī therī vimuttacittā imaṃ bhaṇī"ti. Tattha kalyāṇamittatāti kalyāṇo bhaddo sundaro mitto etassāti kalyāṇamitto. Yo yassa sīlādiguṇasampanno, 2- aghassa ghatāhatassa 3- vidhātā evaṃ sabbākārena upakāro mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā, kalyāṇamittavantatā. Munināti satthāRā. Lokaṃ ādissa vaṇṇitāti kalyāṇamitte anugantabbanti sattalokaṃ uddissa:- "sakalameva hidaṃ 4- ānanda brahmacariyaṃ yadidaṃ kalyāṇamittatā kalyāṇasahāyatā kalyāṇasampavaṅkatā "5- "kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissatī"ti 6- ca evamādinā pasaṃsitā. Kalyāṇamitte bhajamānotiādi kalyāṇamittatāya ānisaṃsadassanaṃ. Tattha api bālo paṇḍito assāti kalyāṇamitte bhajamāno puggalo pubbe sutādivirahena bālopi samāno assutasavanādinā paṇḍito bhaveyya. @Footnote: 1 cha.Ma. pi-saddo na dissati 2 cha.Ma. sīlādiguṇasamādapetā 3 cha.Ma. ghātā, hitassa @4 cha.Ma. sakalamevidaṃ 5 saṃ.mahā. 19/2/2 6 khu.u. 25/31/142

--------------------------------------------------------------------------------------------- page226.

Bhajitabbā sappurisāti bālassāpi paṇḍitabhāvahetuto buddhādayo sappurisā kālena kālaṃ upasaṅkamanādinā sevitabbā. Paññā tathāpi vaḍḍhati bhajantānanti kalyāṇamitte bhajantānaṃ tathā paññā vaḍḍhati brūhati pāripūriṃ gacchati. Yathā tesu yo koci khattiyādiko bhajamāno sappurise sabbehi jātiādidukkhehi pamucceyyāti yojanā. Muccanavidhiṃ pana kalyāṇamittavidhinā 1- dassetuṃ "dukkhañceva vijāneyyā"tiādi vuttaṃ. Tattha cattāripi ariyasaccānīti dukkhañca dukkhasamudayañca nirodhañca aṭṭhaṅgika maggañcāti imāni cattāri ariyasaccāni vijāneyya paṭivijjheyyāti yojanā. "dukkho itthibhāvo"tiādikā dve gāthā aññatarāya yakkhiniyā itthibhāvaṃ garahantiyā bhāsitā. Tattha dukkho itthibhāvo akkhātoti capalatā, gabbhadhāraṇaṃ, sabbakālaṃ parapaṭibaddhavuttitāti evamādīhi ādīnavehi itthibhāvo dukkhoti purisadamma- sārathinā bhagavatā kathito. Sapattikampi hi dukkhanti sapattavāso sapattiyā saddhiṃ saṃvāsopi dukkho, ayampi itthibhāve ādīnavoti adhippāyo. Appekaccā sakiṃ vijātāyoti ekaccā itthiyo ekavārameva vijātā paṭhamagabbhe vijāyanadukkhaṃ asahantiyo. Galake api kantantīti attano gīvampi chindanti. Sukhumāliniyo visāni khādantīti sukhumālasarīrā attano sukhumālabhāvena khedaṃ avisahantiyo visānipi khādanti. Janamāraka- majjhagatāti janamārako vuccati mūḷhagabbho. Mātugāmajanassa 2- mārako, majjhagatā janamārakā kucchigatā, mūḷhagabbhāti attho. Ubhopi byasanāni anubhontīti gabbho gabbhinī cāti dvepi janā maraṇañca māraṇantikabyasanāni ca pāpuṇanti. Apare pana bhaṇanti "janamārakā nāma kilesā, tesaṃ majjhagatā kilesasantānapatitā ubhopi jāyāpatikā idha kilesapariḷāhavasena, āyatiṃ duggatiparikkilesavasena byasanāni pāpuṇantī"ti. Imā kira dve gāthā sā yakkhinī purimattabhāve attano anubhūtadukkhaṃ anussaritvā āha. Therī pana itthibhāve ādīnavavibhāvanāya paccanubhāsantī avoca. @Footnote: 1 Ma. kalyāṇamittavidhiṃ 2 Sī. mātugāmajanatāya

--------------------------------------------------------------------------------------------- page227.

"upavijaññā gacchantī"tiādikā dve gāthā paṭācārāya theriyā pavattiṃ ārabbha bhāsitā. Tattha upavijaññā gacchantīti upagatavijāyanakālā maggaṃ gacchantī, appattāva sakaṃ gehaṃ panthe vijāyitvāna patiṃ mataṃ addasaṃ ahanti yojanā. Kapaṇikāyāti varākāya. Imā kira dve gāthā paṭācārāya tadā sokummādapattāya vuttākārassa anukaraṇavasena itthibhāve ādīnavavibhāvanatthameva theriyā vuttā. Ubhayampetaṃ udāharaṇabhāvena ānetvā idāni attano anubhūtaṃ dukkhaṃ vibhāventī "khīṇakulīne"tiādimāha. Tattha khīṇakulīneti bhogādīhi pārijuññapattakulike. Kapaṇeti paramaavaññātaṃ patte. Ubhayañcetaṃ attano eva āmantanavacanaṃ. Anubhūtaṃ te dukkhaṃ aparimāṇanti imasmiṃ attabhāve, ito purimattabhāvesu vā anappakaṃ dukkhaṃ tayā anubhavitaṃ. Idāni taṃ dukkhaṃ ekadesena vibhajitvā dassetuṃ "assū ca te pavattan"tiādi vuttaṃ. Tassattho:- imasmiṃ anamatagge saṃsāre paribbhamantiyā bahukāni jātisahassāni sokābhibhūtāya assu ca pavattaṃ, avisesitaṃ katvā vuttañcetaṃ, mahāsamuddassa udakatopi bahukameva siyā. Vasitā susānamajjheti manussamaṃsakhādikā sunakhī siṅgālī ca hutvā susānamajjhe vusitā. Khāditāni puttamaṃsānīti byagghadīpibiḷārādikāle puttamaṃsānipi 1- khāditāni. Hatakulikāti vinaṭṭhakulavaṃsā. Sabbagarahitāti sabbehi gharavāsīhi garahitā garahappattā. Matapatikāti vidhavā. Ime pana tayo pakāre purimattabhāve 2- attano anuppatte gahetvā vadati. Evaṃbhūtāpi hutvā adhikiccaladdhakalyāṇamittasevanaṃ 3- amatamadhigacchiṃ nibbānaṃ anuppattā. Idāni tameva amatādhigamaṃ pākaṭaṃ katvā dassetuṃ "bhāvito"tiādi vuttaṃ. Tattha bhāvitoti vibhāvito uppādito vaḍḍhito bhāvanābhisamayavasena paṭividdho. 4- Dhammādāsaṃ avekkhiṃhanti dhammamayaṃ ādāsaṃ addakkhiṃ apassiṃ ahaṃ. @Footnote: 1 cha.Ma. pi-saddo na dissati 2 Ma. carimattabhāve @3 Sī. ādissa..., cha.Ma. adhicca laddhāya kalyāṇamittasevāya 4 Sī.,i. paṭiladdho

--------------------------------------------------------------------------------------------- page228.

Ahamamhi kantasallāti ariyamaggena samucchinnarāgādisallā ahaṃ amhi. Ohitabhārāti oropitakāmakhandhakilesābhisaṅkhārabhāRā. Kataṃ hi karaṇīyanti pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ pariyositaṃ. Vimuttacittā imaṃ bhaṇīti sabbaso vimutta- cittā kisāgotamī therī imamatthaṃ "kalyāṇamittatā"tiādinā gāthābandhavasena abhaṇīti attānaṃ paraṃ viya therī vadati. Tatridaṃ imissā theriyā apadānaṃ 1-:- "padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. Tadāhaṃ haṃsavatiyaṃ jātā aññatare kule upetvā taṃ naravaraṃ saraṇaṃ samupāgamiṃ. Dhammañca tassa assosiṃ catusaccūpasañhitaṃ madhuraṃ paramassādaṃ vaṭṭasantisukhāvahaṃ. Tadā ca bhikkhuniṃ dhīro lūkhacīvaradhāriniṃ ṭhapento etadaggamhi vaṇṇayī purisuttamo. Janetvānappakaṃ pītiṃ sutvā bhikkhuniyā guṇe kāraṃ katvāna buddhassa yathāsatti yathābalaṃ. Nipacca munidhīraṃ 2- taṃ taṃ ṭhānaṃ abhipatthayiṃ tadānumodi sambuddho ṭhānalābhāya nāyako. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. @Footnote: 1 khu.apa. 33/55/359 2 cha.Ma. munivaraṃ

--------------------------------------------------------------------------------------------- page229.

Tassa dhammesu dāyādā orasā dhammanimmitā kisāgotamī nāmena hessati 1- satthusāvikā. Taṃ sutvā muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ paccayehi vināyakaṃ. Tehi kammehi sukatehi 2- cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Imasmiṃ bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. Pañcamī tassa dhītāhaṃ 3- dhammā nāmena vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. Anujāni na no tāto agāreva tadā mayaṃ vīsavassasahassāni vicarimha atanditā. Komāribrahmacariyaṃ rājakaññā sukhedhitā 4- buddhopaṭṭhānaniratā muditā satta dhītaro. Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā dhammā ceva sudhammā ca sattamī saṅghadāsikā. Khemā uppalavaṇṇā ca paṭācārā ca kuṇḍalā ahañca dhammadinnā ca visākhā hoti sattamī. @Footnote: 1 cha.Ma. hessasi 2 cha.Ma. tena kammena sukatena 3 cha.Ma. dhītāsiṃ 4 ka. sukhe ṭhitā

--------------------------------------------------------------------------------------------- page230.

Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ duggate adhane nīce 1- gatā ca sadhanaṃ kulaṃ. Patiṃ ṭhapetvā sesā me dessanti adhanā iti yadā ca pasūtā āsiṃ sabbesaṃ dayitā tadā. Yadā so taruṇo bhaddo komalako sukhedhito sapāṇamiva kanto me tadā yamavasaṃ gato. Sokaṭṭādīnavadanā assunettā rudammukhā mataṃ kuṇapamādāya vilapantī gamāmahaṃ. Tadā ekena sandiṭṭhā upetvābhisakkuttamaṃ avocaṃ dehi bhesajjaṃ puttasañjīvananti bho. Na vijjante matā yasmiṃ gehe siddhatthakaṃ tato āharāti jino āha vinayopāyakovido. Tadā gamitvā sāvatthiṃ na labhiṃ tādisaṃ gharaṃ kuto siddhatthakaṃ tasmā tato laddhā satiṃ ahaṃ. Kuṇapaṃ chaḍḍayitvāna upesiṃ lokanāyakaṃ dūratova mamaṃ disvā avoca madhurassaro. Yo ca vassasataṃ jīve apassaṃ udayabbayaṃ ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ. @Footnote: 1 cha.Ma. naṭṭhe

--------------------------------------------------------------------------------------------- page231.

Na gāmadhammo nigamassa dhammo na cāpiyaṃ ekakulassa dhammo sabbassa lokassa sadevakassa eseva dhammo yadidamaniccatā. Sāhaṃ sutvānimā gāthā dhammacakkhuṃ visodhayiṃ tato viññātasaddhammā pabbajiṃ anagāriyaṃ. Tathā pabbajitā santī yuñjantī jinasāsane nacireneva kālena arahattaṃ apāpuṇiṃ. Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. Yassatthāya pabbajitā agārasmānagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. Atthadhammaniruttīsu paṭibhāne tatheva ca ñāṇaṃ me vimalaṃ suddhaṃ buddhaseṭṭhassa vāhasā. Saṅkārakūṭā āhitvā susānā rathiyāpi ca tato saṅghāṭikaṃ katvā lūkhaṃ dhāremi cīvaraṃ.

--------------------------------------------------------------------------------------------- page232.

Jino tasmiṃ guṇe tuṭṭho lūkhacīvaradhāraṇe ṭhapesi etadaggamhi parisāsu vināyako. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Kisāgotamītherīgāthāvaṇṇanā niṭṭhitā. Ekādasakanipātavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 34 page 222-232. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4766&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4766&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=464              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9507              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9540              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9540              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]