บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
415. 14. Sumanātherīgāthāvaṇṇanā dhātuyo dukkhato disvātiādikā sumanāya theriyā gāthā. Tassā vatthu tissātheriyā vatthusadisaṃ. Imissāpi hi satthā obhāsaṃ vissajjetvā purato nisinno viya attānaṃ dassetvā:- [14] "dhātuyo dukkhato disvā mā jātiṃ punarāgami bhave chandaṃ virājetvā upasantā carissasī"ti imaṃ gāthamāha. Sā gāthā pariyosāne arahattaṃ pāpuṇi. Tattha dhātuyo dukkhato disvāti santatipariyāpannā 1- cakkhādidhātuyo itarāpi ca udayabbayapaṭipīḷanādinā "dukkhā"ti ñāṇacakkhunā disvā. Mā jātiṃ punarāgamīti puna jātiṃ āyatiṃ 2- punabbhavaṃ mā upagacchi. Bhave chandaṃ virājetvāti kāmabhavādike sabbasmiṃ bhave taṇhāchandaṃ virāgasaṅkhātena maggena pajahitvā. Upasantā carissasīti sabbaso pahīnakilesatāya nibbutā viharissasi. Ettha ca "dhātuyo dukkhato disvā"ti iminā dukkhānupassanāmukhena vipassanā dassitā. "bhave chandaṃ virājetvā"ti iminā maggo, "upasantā carissasī"ti iminā saupādisesā nibbānadhātu, "mā jātiṃ punarāgamī"ti iminā anupādisesā nibbānadhātu dassitāti daṭṭhabbaṃ. Sumanātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. sasantatipariyāpannā 2 Sī.,i. āyatiThe Pali Atthakatha in Roman Book 34 page 26. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=557 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=557 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=415 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8950 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9024 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9024 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]