ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                           13. Vīsatinipāta
                   467. 1. Ambapālītherīgāthāvaṇṇanā
      vīsatinipāte kāḷakā bhamaravaṇṇasādisātiādikā ambapāliyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī sikhissa bhagavato sāsane pabbajitvā upasampannā hutvā bhikkhunisikkhāpadaṃ
samādāya viharantī ekadivasaṃ sambahulāhi bhikkhunīhi saddhiṃ cetiyaṃ vanditvā padakkhiṇaṃ
karontī puretaraṃ gacchantiyā khīṇāsavattheriyā khipantiyā sahasā kheḷapiṇḍaṃ
cetiyaṅgaṇe patitaṃ khīṇāsavattheriyā apassitvā gatāya 1- ayaṃ pacchato gacchantī taṃ
kheḷapiṇḍaṃ disvā "kā nāma gaṇikā imasmiṃ ṭhāne kheḷapiṇḍaṃ pātesī"ti akkosi. Sā
bhikkhunikāle sīlaṃ rakkhantī gabbhavāsaṃ jigucchitvā opapātikattabhāve cittaṃ ṭhapesi.
Tena pacchimattabhāve 2- vesāliyaṃ rājauyyāne ambarukkhamūle opapātikā hutvā
nibbatti. Taṃ disvā uyyānapālo nagaraṃ upanesi. Ambarukkhamūle nibbattatāya
sā ambapālītveva voharīyittha. Atha naṃ abhirūpadassanīyaṃ pāsādikaṃ vilāsakantatādiguṇa-
visesasamuditaṃ disvā sambahulā rājakumārā attano attano pariggahaṃ kātukāmā
aññamaññaṃ kalahaṃ akaṃsu. Tesaṃ kalahavūpasamanatthaṃ 3- tassā kammasañcoditā vohārikā
"sabbesaṃ hotū"ti gaṇikāṭṭhāne ṭhapesuṃ. Sā satthari paṭiladdhasaddhā attano uyyāne
vihāraṃ katvā buddhappamukhassa bhikkhusaṃghassa niyyādetvā pacchā attano puttassa
vimalakoṇḍaññattherassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karontī
attano sarīrassa jarājiṇṇabhāvaṃ nissāya saṃvegajātā saṅkhārānaṃ aniccataṃ eva
vibhāventī:-
@Footnote: 1 Sī. khīṇāsavattherī apassitvā gatā  2 cha.Ma. carimattabhāve  3 cha.Ma. kalahavūpasamatthaṃ
              [252] "kāḷakā bhamaravaṇṇasādisā
                     vellitaggā mama muddhajā ahuṃ
                     te jarāya sāṇavākasādisā
                     saccavādivacanaṃ anaññathā.
              [253]  Vāsitova surabhī karaṇḍako
                     pupphapūra mama uttamaṅgabhūto 1-
                     taṃ jarāyatha salomagandhikaṃ
                     saccavādivacanaṃ anaññathā.
              [254]  Kānanaṃva sahitaṃ suropitaṃ
                     kocchasūcivicitaggasobhitaṃ
                     taṃ jarāya viralaṃ tahiṃ tahiṃ
                     saccavādivacanaṃ anaññathā.
              [255]  Kaṇhakhandhakaṃ suvaṇṇamaṇḍitaṃ
                     sobhate suveṇīhilaṅkataṃ
                     taṃ jarāya khalitaṃ siraṃ kataṃ
                     saccavādivacanaṃ anaññathā.
              [256]  Cittakārasukatāva lekhikā
                     sobhate 2- su bhamukā pure mama
                     tā jarāya valīhi palambitā 3-
                     saccavādivacanaṃ anaññathā.
@Footnote: 1 cha.Ma. uttamaṅgajo  2 cha.Ma. sobhare. evamuparipi  3 cha.Ma. valibhippalambitā
              [257]  Bhassarā surucirā yathā maṇī
                     nettahesumabhinīlamāyatā
                     te jarāyabhihatā na sobhate
                     saccavādivacanaṃ anaññathā.
              [258]  Saṇhatuṅgasadisī ca nāsikā
                     sobhate su abhiyobbanaṃ pati
                     sā jarāya upakūlitā viya
                     saccavādivacanaṃ anaññathā.
              [259]  Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ
                     sobhate su mama kaṇṇapāḷiyo
                     tā jarāya valibhippalambitā
                     saccavādivacanaṃ anaññathā.
              [260]  Pattalīmakulavaṇṇasādisā
                     sobhate su dantā pure mama
                     te jarāya khaṇḍitā cāsitā
                     saccavādivacanaṃ anaññathā.
              [261]  Kānanamhi vanasaṇḍacārinī
                     kokilāva madhuraṃ nikūjihaṃ
                     taṃ jarāya khalitaṃ tahiṃ tahiṃ
                     saccavādivacanaṃ anaññathā.
              [262]  Saṇhakamburiva suppamajjitā
                     sobhate su gīvā pure mama
                     Sā jarāya bhaggā vināmitā
                     saccavādivacanaṃ anaññathā.
              [263]  Vaṭṭapalighasadisopamā ubho
                     sobhate su bāhā pure mama
                     tā jarāya yathā pāṭalibbalitā
                     saccavādivacanaṃ anaññathā.
              [264]  Saṇhamuddikasuvaṇṇamaṇḍitā
                     sobhate su hatthā pure mama
                     te jarāya yathā mūlamūlikā
                     saccavādivacanaṃ anaññathā.
              [265]  Pīnavaṭṭasahituggatā ubho
                     sobhate su thanakā pure mama
                     thevikīva lambanti nodakā
                     saccavādivacanaṃ anaññathā.
              [266]  Kañcanassa phalakaṃva sammaṭṭhaṃ
                     sobhate su kāyo pure mama
                     so valīhi sukhumāhi otato
                     saccavādivacanaṃ anaññathā.
              [267]  Nāgabhogasadisopamā ubho
                     sobhate su ūrū pure mama
                     te jarāya yathā veḷunāḷiyo
                     saccavādivacanaṃ anaññathā.
              [268]  Saṇhanūpurasuvaṇṇamaṇḍitā
                     sobhate su jaṅghā pure mama
                     tā jarāya tiladaṇḍakāriva
                     saccavādivacanaṃ anaññathā.
              [269]  Tūlapuṇṇasadisopamā ubho
                     sobhate su pādā pure mama
                     te jarāya phuṭitā valīmatā
                     saccavādivacanaṃ anaññathā.
              [270]  Ediso ahu ayaṃ samussayo
                     jajjaro bahudukhānamālayo
                     sopalepapatito jarāgharo
                     saccavādivacanaṃ anaññathā"ti
imā gāthāyo abhāsi.
      Tattha kāḷakāti kāḷakavaṇṇā. Bhamaravaṇṇasādisāti kāḷakā hontāpi
bhamarasadisavaṇṇā, siniddhanīlāti attho. Vellitaggāti kuñcitaggā, mūlato paṭṭhāya
yāva aggā kuñcitā vellitāti attho. Muddhajāti kesā. Jarāyāti jarāhetu
jarāya upahatasobhā. Sāṇavākasādisāti sāṇasadisā vākasadisā ca, sāṇavākasadisā
ceva makacivākasadisā cātipi attho. Saccavādivacanaṃ anaññathāti saccavādino
avitathavādino sammāsambuddhassa "sabbaṃ rūpaṃ aniccaṃ jarābhibhūtan"tiādivacanaṃ anaññathā
yathābhūtameva, na tattha vitathaṃ atthīti.
      Vāsitova surabhī karaṇḍakoti pupphagandhavāsacuṇṇādīhi vāsito vāsaṃ gāhāpito
pasādhanasamuggo viya sugandhi. Pupphapūra mama uttamaṅgabhūtoti campakasumanamallikādi-
pupphehi pūrito pubbe mama kesakalāpo nimmaloti attho. Tanti uttamaṅgajaṃ. Atha
Pacchā etarahi salomagandhikaṃ pākatikalomagandhameva jātaṃ. Atha vā salomagandhikanti
meṇḍakalomehi 1- samānagandhaṃ. "eḷakalomagandhikan"tipi 2- vadanti.
      Kānanaṃva sahitaṃ suropitanti suṭṭhu ropitaṃ sahitaṃ ghanasannivesaṃ uddhameva
uṭṭhitaṃ ujukadīghasākhaṃ upavanaṃ viya. Kocchasūvicitaggasobhitanti pubbe kocchena
suvaṇṇasūciyā ca kesajaṭāvijaṭanena vicitaggaṃ hutvā sobhitaṃ, ghanabhāvena vā kocchasadisaṃ
hutvā paṇadantasūcīhi 3- vicitaggatāya sobhitaṃ. Tanti uttamaṅgajaṃ. Viralaṃ tahiṃ
tahinti tattha tattha viralaṃ vilūnakesaṃ.
      Kaṇhakhandhakaṃ suvaṇṇamaṇḍitanti suvaṇṇavajirādīhi vibhūsitaṃ kaṇhakesapuñjakaṃ.
Ye pana "saṇhakaṇḍakasuvaṇṇamaṇḍitan"ti vadanti 4-, tesaṃ saṇhāhi suvaṇṇasūcīhi
jaṭāvijaṭanena maṇḍitanti attho. Sobhate suveṇīhilaṅkatanti sundarehi rājarukkha-
mālāsadisehi 5- kesaveṇīhi alaṅkataṃ hutvā pubbe virājate. Taṃ jarāya khalitaṃ siraṃ
katanti taṃ tathā sobhitaṃ siraṃ idāni jarāya khalitaṃ khaṇḍitākhaṇḍitaṃ 6- vilūnakesaṃ
kataṃ.
      Cittakārasukatāva lekhikāti cittakārena sippinā nīlāya vaṇṇadhātuyā suṭṭhu
katā lekhā viya. Sobhate su bhamukā pure mamāti sundarā bhamukā pubbe mama
sobhanaṃ gatā. Valīhi palambitāti nalāṭante uppannāhi valīhi palambantā ṭhitā.
      Bhassarāti bhāsurā 7-. Surucirāti suṭṭhu ruciRā. Yathā maṇīti maṇimuddikā viya.
Nettahesunti sunettā ahesuṃ. Abhinīlamāyatāti abhinīlā hutvā āyatā. Teti
nettā. Jarāyabhihatāti jarāya abhihatā.
      Saṇhatuṅgasadisī cāti saṇhā tuṅgā sesamukhāvayavānaṃ anurūpā ca. Sobhateti
vaṭṭetvā ṭhapitaharitālavaṭṭi viya mama nāsikā sobhate. Su abhiyobbanaṃ patīti
@Footnote: 1 Sī. matthakalomehi  2 cha.Ma....lomagandhantipi  3 Sī.,i. phaladantasūcīhi
@4 cha.Ma. paṭhanti  5 i. rājarukkhaphala...  6 Ma. khallātikaṃ  7 Sī.,i. pabhassarā
Sundare abhinavayobbanakāle sā nāsikā idāni jarāya nivāritasobhatāya pariseditā 1-
viya varattā viya ca jātā.
      Kaṅkaṇaṃva sukataṃ suniṭṭhitanti suparikammakataṃ suvaṇṇakaṅkaṇaṃ viya vaṭṭulabhāvaṃ
sandhāya vadati. Sobhateti sobhante. "sobhante"ti vā pāṭho. Suiti nipātamattaṃ.
Kaṇṇapāḷiyoti kaṇṇagandhā 2-. Valibhippalambitāti tahiṃ tahiṃ uppannavalīhi valitā
hutvā vaṭṭaniyā 3- paṇāmitavatthakhandhā bhassantā 4- olambanti.
      Pattalīmakulavaṇṇasādisāti kadalimakulasadisavaṇṇasaṇṭhānā. Khaṇḍitāti bhedanapatanehi
khaṇḍitā khaṇḍabhāvaṃ gatā. Asitāti vaṇṇabhedena asitabhāvaṃ gatā.
      Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihanti vanasaṇḍe gocaracaraṇena 5-
vanasaṇḍacārinī kānane anusaṅgītanivāsinī kokilā viya madhurālāpaṃ nikūjihaṃ.
Tanti taṃ nikūjitaṃ ālāpaṃ. Khalitaṃ tahiṃ tahinti khaṇḍadantādibhāvena tattha tattha
pakkhalitaṃ jātaṃ.
      Saṇhakamburiva suppamajjitāti suṭṭhu pamajjitā saṇhā suvaṇṇasaṅkhā viya.
Sā jarāya bhaggā vināmitāti maṃsaparikkhayena vibhūtasarājālatāya 6- bhaggā hutvā vinatā.
      Vaṭṭapalighasadisopamāti vaṭṭena palighadaṇḍena samasamā. Tāti tā ubhopi
bāhāyo. Yathā pāṭalibbalitāti jajjarabhāvena palitapāṭalisākhāsadisā.
      Saṇhamuddikasuvaṇṇamaṇḍitāti suvaṇṇamayāhi maṭṭhabhāsurāhi 7- muddikāhi
vibhūsitā. Yathā mūlamūlikāti mūlakakaṇḍasadisā 8-.
@Footnote: 1 Ma. paṭisedhikā  2 Sī. kaṇṇapattā, Ma. kaṇṇabandhā  3 Sī. vaddhaniyā
@4 Sī. āsattā, cha.Ma. paṇāmitavatthakhandhā viya bhassantā  5 Sī. gocaraṃ caratīti
@6 cha.Ma. vibhūtasirājālatāya  7 Sī. maṭṭabhāsurāhi  8 Sī. mūlakakhaṇḍasadisā
      Pīnavaṭṭasahituggatāti pīnā vaṭṭā aññamaññaṃ sahitāva hutvā uggatā
uddhamukhā. Sobhate su thanakā pure mamāti mama ubhopi thanā yathāvuttarūpā hutvā
suvaṇṇakalasiyo viya sobhiṃsu. Puthutte hi idaṃ ekavacanaṃ, atītatthe ca vattamānavacanaṃ.
Thevikīva lambanti nodakāti te ubhopi me thanā anudakā 1- galitajalā veṇudaṇḍake
ṭhapitaudakabhastā viya lambanti.
      Kañcanassa phalakaṃva sammaṭṭhanti jātahiṅgulakena 2- makkhitvā ciraparimajjitaṃ
sovaṇṇaphalakaṃ viya sobhate. So valīhi sukhumāhi otatoti so mama kāyo idāni sukhumāhi
valīhi tahiṃ tahiṃ vitato valittacaṃ āpanno.
      Nāgabhogasadisopamāti hatthināgassa hatthena samūpamā 3-. Hattho hi idha bhuñjati
etenāti bhogoti vutto. Teti ūruyo. Yathā veḷunāḷiyoti idāni veḷupabbasadisā
ahesuṃ.
      Saṇhanūpurasuvaṇṇamaṇḍitāti siniddhamaṭṭhehi 4- suvaṇṇanūpurehi vibhūsitā.
Jaṅghāti aṭṭhijaṅghāyo. Tāti tā jaṅghāyo. Tiladaṇḍakārivāti appamaṃsalohitattā
kisabhāvena lūnāvasiṭṭhavisukkhatiladaṇḍakā viya ahesuṃ. Rakāro padasandhikaro.
      Tūlapuṇṇasadisopamāti mudusiniddhabhāvena simbalitūlapuṇṇapali 5- guṇṭhitaupāhana-
sadisā. Te mama pādā idāni phuṭitā phalitā bhijjitā 6- valīmatā valimanto jātā.
      Edisoti evarūPo. Ahu ahosi yathāvuttappakāro. Ayaṃ samussayoti ayaṃ mama
kāyo. Jajjaroti sithilābandho. Bahudukhānamālayoti jarādihetukānaṃ bahūnaṃ dukkhānaṃ
ālayabhūto. Sopalepapatitoti so ayaṃ samussayo apalepapatito abhisaṅkhārālepaparikkhayena
patito pātābhimukhoti attho. Sopi alepapatitoti vā padavibhāgo, so eva attho.
@Footnote: 1 cha.Ma. nodakā  2 cha.Ma. jātihiṅgulakena  3 cha.Ma. samasamā
@4 Sī. siniddhamaṭṭehi  5 Sī....tūlapuṇṇapaḷi...  6 cha.Ma. ayaṃ pāṭho na dissati
Jarāgharoti jiṇṇagharasadiso. Jarāya vā gharabhūto ahosi. Tasmā saccavādino dhammānaṃ
yathābhūtaṃ sabhāvaṃ sammadeva ñatvā kathanato avitathavādino sammāsambuddhassa mama
satthu vacanaṃ anaññathā.
      Evamayaṃ therī attano attabhāve aniccatāya sallakkhaṇamukhena sabbesupi
tebhūmakadhammesu aniccataṃ upadhāretvā tadanusārena tattha dukkhalakkhaṇaṃ anattalakkhaṇañca
āropetvā vipassanaṃ ussukkāpentī maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 1-:-
            "yo raṃsiphusitāveḷo         phusso nāma mahāmuni
             tassāhaṃ bhaginī āsiṃ         ajāyiṃ khattiye kule.
             Tassa dhammaṃ suṇitvāhaṃ        vippasannena cetasā
             mahādānaṃ daditvāna         patthayiṃ rūpasampadaṃ.
             Ekatiṃse ito kappe       sikhī lokagganāyako
             uppanno lokapajjoto      tilokasaraṇo jino.
             Tadāruṇapure ramme         brahmaññakulasambhavā
             vimuttacittaṃ kupitā          bhikkhuniṃ abhisāpayiṃ.
             Vesikāva anācārā        jinasāsanadūsikā
             evaṃ akkosayitvāna        tena pāpena kammunā.
             Dāruṇaṃ nirayaṃ gantvā        mahādukkhasamappitā
             tato cutā manussesu        upapannā tapassinī.
@Footnote: 1 khu.apa. 33/204/431
             Dasajātisahassāni           gaṇikattaṃ akārayiṃ
             tamhā pāpā na muccissaṃ     bhutvā duṭṭhavisaṃ yathā.
             Brahmavesamasevissaṃ 1-      kassape jinasāsane
             tena kammavipākena         ajāyiṃ tidase pure.
             Pacchime bhave sampatte      ahosiṃ opapātikā
             ambasākhantare jātā       ambapālīti tenahaṃ.
             Parivutā pāṇakoṭīhi         pabbajiṃ jinasāsane
             pattāhaṃ acalaṃ ṭhānaṃ         dhītā buddhassa orasā.
             Iddhīsu ca vasī homi         sotadhātuvisuddhiyā
             cetopariyañāṇassa          vasī homi mahāmuni.
             Pubbenivāsaṃ jānāmi        dibbacakkhu visodhitaṃ
             sabbāsavaparikkhīṇā          natthi dāni punabbhavo.
             Atthadhammaniruttīsu           paṭibhāne tatheva ca
             ñāṇaṃ me vimalaṃ suddhaṃ        buddhaseṭṭhassa vāhasā.
             Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
             nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
             Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
             tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
@Footnote: 1 cha.Ma. brahmacariyamasevisaṃ
             Paṭisambhidā catasso         vimokkhāpi ca aṭṭhime
             chaḷabhiññā sacchikatā         kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena tā
eva gāthā paccudāhāsīti.
                    Ambapālītherīgāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 34 page 262-272. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5613              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5613              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9609              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9643              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9643              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]