ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    468. 2. Rohiṇītherīgāthāvaṇṇanā
      samaṇāti bhoti supītiādikā rohiṇiyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī ito ekanavutikappe vipassissa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ bandhumatīnagare bhagavantaṃ piṇḍāya carantaṃ disvā pattaṃ
gahetvā pūvassa pūretvā bhagavato datvā pitisomanassajātā pañcapatiṭṭhitena vandi 1-.
Sā tena puññakammena devamanussesu saṃsarantī anukkamena upacitavimokkhasambhārā
hutvā imasmiṃ buddhuppāde vesāliyaṃ mahāvibhavassa brāhmaṇassa gehe nibbattitvā
rohiṇīti laddhanāmā viññutaṃ pattā satthari vesāliyaṃ viharante vihāraṃ gantvā
dhammaṃ sutvā sotāpannā hutvā mātāpitūnaṃ dhammaṃ desetvā sāsane pasādaṃ
uppādetvā te anujānāpetvā sayaṃ pabbajitvā vipassanāya kammaṃ karontī
nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
            "nagare bandhumatiyā          vipassissa mahesino
             piṇḍāya vicarantassa         pūvedāsimahaṃ tadā.
@Footnote: 1 Sī. vanditvā  2 imā gāthā apadāne na dissanti

--------------------------------------------------------------------------------------------- page273.

Tena kammena sukatena cetanāpaṇidhīhi ca tattha cittaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ. Chattiṃsadevarājūnaṃ mahesittamakārayiṃ paññāsacakkavattīnaṃ mahesittamakārayiṃ. Manasā patthitā nāma sabbā mayhaṃ samijjhatha sampattiṃ anubhotvāna devesu manujesu ca. Pacchime bhavasampatte jātā vippakule ahaṃ rohiṇī nāma nāmena ñātakehi piyāyitā. Bhikkhūnaṃ santikaṃ gantvā dhammaṃ sutvā yathātathaṃ saṃviggamānasā hutvā pabbajiṃ anagāriyaṃ. Yoniso padahantīnaṃ arahattamapāpuṇiṃ ekanavutito kappe yaṃ dānamadadiṃ tadā. Duggatiṃ nābhijānāmi pūvadānassidaṃ phalaṃ kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pubbe sotāpannakāle pitarā attanā ca vacanapaṭivacanavasena vuttagāthā udānavasena bhāsantī:- [271] "samaṇāti bhoti supi samaṇāti pabujjhasi samaṇāneva kittesi samaṇī nūna bhavissasi. [272] Vipulaṃ annañca pānañca samaṇānaṃ pavecchasi rohiṇī dāni pucchāmi kena te samaṇā piyā.

--------------------------------------------------------------------------------------------- page274.

[273] Akammakāmā alasā paradattūpajīvino āsaṃsukā sādukāmā kena te samaṇā piyā. [274] Cirassaṃ vata maṃ tāta samaṇānaṃ paripucchasi tesaṃ te kittayissāmi paññāsīlaparakkamaṃ. [275] Kammakāmā analasā kammaseṭṭhassa kārakā rāgaṃ dosaṃ pajahanti tena me samaṇā piyā. [276] Tīṇi pāpassa mūlāni dhunanti sucikārino sabbapāpaṃ pahīnesaṃ tena me samaṇā piyā. [277] Kāyakammaṃ suci nesaṃ vacīkammañca tādisaṃ manokammaṃ suci nesaṃ tena me samaṇā piyā. [278] Vimalā saṅkhamuttāva suddhā santarabāhirā puṇṇā sukkāna dhammānaṃ tena me samaṇā piyā. [279] Bahussutā dhammadharā ariyā dhammajīvino atthaṃ dhammañca desenti tena me samaṇā piyā. [280] Bahussutā dhammadharā ariyā dhammajīvino ekaggacittā satimanto tena me samaṇā piyā. [281] Dūraṅgamā satimanto mantabhāṇī anuddhatā dukkhassantaṃ pajānanti tena me samaṇā piyā. [282] Yamhā gāmā pakkamanti na vilokenti kiñcanaṃ anapekkhāva gacchanti tena me samaṇā piyā.

--------------------------------------------------------------------------------------------- page275.

[283] Na te saṃ koṭṭhe openti na kumbhiṃ na khaḷopiyaṃ pariniṭṭhitamesānā tena me samaṇā piyā. [284] Na te hiraññaṃ gaṇhanti na suvaṇṇaṃ na rūpiyaṃ paccuppannena yāpenti tena me samaṇā piyā. [285] Nānākulā pabbajitā nānājanapadehi ca aññamaññaṃ pihayanti tena me samaṇā piyā. [286] Atthāya vata no bhoti kule jātāsi rohiṇī saddhā buddhe ca dhamme ca saṃghe ca tibbagāravā. [287] Tuvaṃ hetaṃ pajānāsi puññakkhettaṃ anuttaraṃ amhampi ete samaṇā paṭiggaṇhanti dakkhiṇaṃ. [288] Patiṭṭhito hettha yañño vipulo no bhavissati sace bhāyasi dukkhassa sace te dukkhamappiyaṃ. [289] Upehi saraṇaṃ buddhaṃ dhammaṃ saṃghañca tādinaṃ samādiyāmi sīlāni tante atthāya hehiti. [290] Upemi saraṇaṃ buddhaṃ dhammaṃ saṃghañca tādinaṃ samādiyāmi sīlāni taṃ me atthāya hehiti. [291] Brahmabandhu pure āsiṃ so idānimhi brāhmaṇo tevijjo sottiyo camhi vedagū camhi nhātako"ti imā gāthā paccudāhāsi. Tattha ādito tisso gāthā attano dhītu bhikkhūsu sammutiṃ anicchantena 1- @Footnote: 1 Sī. anicchantena tena

--------------------------------------------------------------------------------------------- page276.

Vuttā. Tattha samaṇāti bhoti supīti 1- bhoti tvaṃ supanakālepi "samaṇā samaṇā"ti kittentī samaṇapaṭibaddhaṃyeva kathaṃ kathentī supasi. Samaṇāti pabujjhasīti supanato uṭṭhahantīpi "samaṇā"iccevaṃ vatvā pabujjhasi 2- niddāya vuṭṭhāsi 3-. Samaṇāneva kittesīti sabbakālampi samaṇe eva samaṇānameva vā guṇe kittesi abhitthavasi. Samaṇī nūna bhavissasīti idāni 4- gihirūpena ṭhitāpi cittena samaṇī eva maññe bhavissasi. Athavā samaṇī nūna bhavissasīti idāni gihirūpena ṭhitāpi nacireneva samaṇī eva maññe bhavissasi samaṇesu eva ninnapoṇabhāvato. Pavecchasīti desi. Rohiṇī dāni pucchāmīti amma rohiṇi taṃ ahaṃ idāni pucchāmīti brāhmaṇo attano dhītaraṃ pucchanto āha. Kena te samaṇā piyāti amma rohiṇi tvaṃ sayantīpi pabujjhantīpi aññadāpi samaṇānameva guṇe kittayasi, kena nāma kāraṇena tuyhaṃ samaṇā piyāyitabbā jātāti attho. Idāni brāhmaṇo samaṇesu dosaṃ dhītu ācikkhanto "akammakāmā"ti gāthamāha. Tattha akammakāmāti na kammakāmā, attano paresañca atthāvahaṃ kiñci kammaṃ na kātukāmā. Alasāti kusītā. Paradattūpajīvinoti parehi dinneneva upajīvanasīlā. Āsaṃsukāti tato eva ghāsacchādanādīnaṃ 5- āsīsanakā. Sādukāmāti sāduṃ madhurameva āhāraṃ icchanakā. Sabbametaṃ brāhmaṇo samaṇānaṃ guṇe ajānanto attanāva parikappitaṃ dosamāha. Taṃ sutvā rohiṇī "laddho me 6- okāso ayyānaṃ guṇe kathetun"ti tuṭṭhamānasā bhikkhūnaṃ guṇe kittetukāmā paṭhamaṃ tāva tesaṃ kittane somanassaṃ pavedentī "cirassaṃ vata maṃ tātā"ti gāthamāha. Tattha cirassaṃ vatāti cirena vata. Tātāti pitaraṃ ālapati. Samaṇānanti samaṇe samaṇānaṃ vā mayhaṃ piyāyitabbaṃ 7- paripucchasi. Tesanti samaṇānaṃ. Paññāsīlaparakkamanti paññañca sīlañca ussāhañca. @Footnote: 1 Sī. bhoti tvaṃ sayasīti 2 Sī. paṭibujjhasi 3 Sī. vuṭṭhahasi 4 cha.Ma. ayaṃ pāṭho na @dissati 5 Ma. tato vuḍḍhāpacāyanādīnaṃ 6 cha.Ma. laddho dāni me 7 Sī. piyāyitaṃ

--------------------------------------------------------------------------------------------- page277.

Kittayissāmīti kathayissāmi. Paṭijānetvā te kittentī "akammakāmā alasā"ti tena vuttaṃ dosaṃ tāva nibbeṭhetvā tappaṭipakkhabhūtaṃ guṇaṃ dassetuṃ "kammakāmā"ti- ādimāha. Tattha kammakāmāti vattapaṭivattādibhedaṃ 1- kammaṃ samaṇakiccaṃ paripūraṇavasena kāmenti icchantīti kammakāmā. Tattha yuttappayuttā hutvā uṭṭhāya samuṭṭhāya vāyamanato na alasāti analasā. Taṃ pana kammaṃ seṭṭhaṃ uttamaṃ nibbānāvahameva karontīti kammaseṭṭhassa kārakā. Karontā pana taṃ paṭipattiyā anavajjabhāvato rāgaṃ dosaṃ pajahanti, yathā rāgadosā pahīyanti, evaṃ samaṇā kammaṃ 2- karonti. Tena me samaṇā piyāti tena yathāvuttena sammāpaṭipajjanena mayhaṃ samaṇā piyāyitabbāti attho. Tīṇi pāpassa mūlānīti lobhadosamohasaṅkhātāni akusalassa tīṇi mūlāni. Dhunantīti nigghātenti, 3- pajahantīti attho. Sucikārinoti anavajjakammakārino. Sabbapāpaṃ pahīnesanti aggamaggādhigamena esaṃ sabbampi pāpaṃ pahīnaṃ. Evaṃ "samaṇā sucikārino"ti saṅkhepato vuttamatthaṃ vibhajitvā dassetuṃ "kāya- kamman"ti gāthamāha. Taṃ suviññeyyameva. Vimalā saṅkhamuttāvāti sudhotasaṅkhā viya muttā viya ca vigatamalā rāgādimala- rahitā. Suddhā santarabāhirāti santarañca bāhirañca santarabāhiraṃ. Tato santara- bāhirato suddhā, suddhāsayapayogāti attho. Puṇṇā sukkāna dhammānanti ekanta- sukkehi anavajjadhammehi paripuṇṇā, asekhehi sīlakkhandhādīhi samannāgatāti attho. Suttageyyādibahuṃ sutaṃ etesaṃ, sutena vā uppannāti bahussutā, pariyatti- bāhusaccena paṭivedhabāhusaccena ca samannāgatāti attho. Tameva duvidhampi dhammaṃ dhārentīti dhammadhaRā. Sattānaṃ ācārasamācārasikkhāpadena arīyantīti ariyā. Dhammena @Footnote: 1 Ma. vattapaṭipattiādibhedaṃ 2 Sī. samaṇakammaṃ 3 i. nicchādentī

--------------------------------------------------------------------------------------------- page278.

Ñāyena jīvantīti dhammajīvino. Atthaṃ dhammañca desentīti bhāsitatthañca desanā dhammañca kathenti pakāsenti. Athavā atthato anapetaṃ dhammato anapetañca desenti ācikkhanti. Ekaggacittāti samāhitacittā. Satimantoti upaṭṭhitasatino. Dūraṅgamāti araññagatā, manussūpacāraṃ muñcitvā dūraṃ gacchantā, iddhānubhāvena vā yathārucitaṃ dūraṃ ṭhānaṃ gacchantīti dūraṅgamā. Mantā vuccati paññā, tāya bhaṇanasīlatāya mantabhāṇī. Anuddhatāti na uddhatā 1-, uddhaccarahitā vūpasantacittā. Dukkhassantaṃ pajānantīti vaṭṭadukkhassa pariyantabhūtaṃ nibbānaṃ paṭivijjhanti. Na vilokenti kiñcananti yato gāmato pakkamanti, tasmiṃ gāme kañci sattaṃ vā saṅkhāraṃ vā apekkhāvasena na olokenti, athakho pana anapekkhāva gacchanti pakkamanti. Na te saṃ koṭṭhe opentīti te samaṇā saṃ attano santakaṃ sāpateyyaṃ koṭṭhe na openti na paṭisāmetvā ṭhapenti tādisassa pariggahassa abhāvato. Kumbhinti kumbhiyaṃ. Khaḷopiyanti pacchiyaṃ. Pariniṭṭhitamesānāti parakulesu paresaṃ atthāya siddhameva ghāsaṃ pariyesantā. "hiraññan"ti kahāpaṇaṃ. Rūpiyanti rajataṃ. Paccuppannena yāpentīti atītaṃ ananusocantā anāgatañca apaccāsiṃsantā paccuppannena yāpenti attabhāvaṃ pavattenti. Aññamaññaṃ pihayantīti aññamaññasmiṃ mettiṃ karonti. "pihāyantī"tipi 2- pāṭho, so evattho. @Footnote: 1 cha.Ma. na uddhatāti anuddhatā 2 Sī. piyāsantipi

--------------------------------------------------------------------------------------------- page279.

Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso dhītaraṃ pasaṃsanto "atthāya vatā"tiādimāha. Amhampīti amhākampi. Dakkhiṇanti deyyadhammaṃ. Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo. Sesaṃ vuttanayameva. Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā udānento "brahmabandhū"ti gāthamāha. Tassattho heṭṭhāvuttoyeva. Rohiṇītherīgāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 34 page 272-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5833&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5833&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=468              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9726              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]