ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                            2. Dukanipāta
                  420. 1. Abhirūpanandātherīgāthāvaṇṇanā
      dukanipāte āturaṃ asuciṃ pūtintiādikā abhirūpanandāya sikkhamānāya gāthā.
      Ayaṃ kira vipassissa bhagavato kāle bandhumatīnagare gahapatimahāsālassa dhītā
hutvā satthu santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhitā satthari
parinibbute dhātucetiyaṃ 1- ratanapaṭimaṇḍitena suvaṇṇacchattena pūjaṃ katvā kālaṃ katvā
sagge nibbattitvā aparāparaṃ sugatīsuyeva 2- saṃsarantī imasmiṃ buddhuppāde
kapilavatthunagare khemakassa sakkassa aggamahesiyā kucchismiṃ nibbatti, nandātissā
nāmaṃ ahosi. Sā attabhāvassa ativiya rūpasobhaggappattiyā abhirūpā dassanīyā pāsādikā
abhirūpanandā nāmātveva paññāyittha. Tassā vayappattāya vāreyyadivaseyeva 3-
paramabhūto 4- sakyakumāro kālamakāsi. Atha naṃ mātāpitaro akāmaṃ pabbājesuṃ.
      Sā pabbajitvāpi rūpaṃ nissāya uppannamadā "satthā rūpaṃ vivaṇṇeti garahati
anekapariyāyena rūpe ādīnavaṃ dassetī"ti buddhupaṭṭhānaṃ na gacchati. Bhagavā tassā
ñāṇaparipākaṃ ñatvā mahāpajāpatiṃ āṇāpesi "sabbāpi bhikkhuniyo paṭipāṭiyā
ovādaṃ gahituṃ āgacchantū"ti. Sā attano vāre sampatte aññaṃ pesesi. Bhagavā
"vāre sampatte attanāva āgantabbaṃ, na aññā pesetabbā"ti āha. Sā
satthu āṇaṃ laṅghituṃ asakkontī bhikkhunīhi saddhiṃ buddhupaṭṭhānaṃ agamāsi. Bhagavā
iddhiyā ekaṃ abhirūpaṃ itthirūpaṃ māpetvā puna jarājiṇṇaṃ dassetvā saṃvegaṃ
uppādetvā:-
       [19] "āturaṃ asuciṃ pūtiṃ         passa nande samussayaṃ
             asubhāya cittaṃ bhāvehi     ekaggaṃ susamāhitaṃ.
@Footnote: 1 Sī. ratanacetiyaṃ  2 ka. sugatiyaṃyeva  3 i. dhareyyadivaseyeva  4 cha.Ma. varabhūto
       [20]  Animittañca bhāvehi       mānānussayamujjaha
             tato mānābhisamayā       upasantā carissasī"ti
imā dve gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttanayo eva. Gāthāpariyosāne
abhirūpanandā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
            "nagare 2- aruṇavatiyā     aruṇo nāma khattiyo 2-
             tassa rañño ahuṃ bhariyā    ekajjhaṃ cārayāmahaṃ.
             Rahogatā nisīditvā       evaṃ cintesahaṃ tadā
             ādāya gamanīyaṃ hi        kusalaṃ natthi me kataṃ.
             Mahābhitāpaṃ kaṭukaṃ         ghorarūpaṃ sudāruṇaṃ
             nirayaṃ nūna gacchāmi        ettha me natthi saṃsayo.
             Evāhaṃ cintayitvāna      pahaṃsetvāna mānasaṃ
             rājānaṃ upagantvāna      idaṃ vacanamabraviṃ.
             Itthī nāma mayaṃ deva      purisānugatā sadā
             ekaṃ me samaṇaṃ dehi      bhojayissāmi khattiya.
             Adāsi me mahārājā 3-  samaṇaṃ bhāvitindriyaṃ
             tassa pattaṃ gahetvāna     paramannena pūrayiṃ.
             Pūrayitvā paramannaṃ        sahassagghanakenahaṃ
             vatthayugena chādetvā     adāsiṃ tuṭṭhamānasā.
             Tena kammena sukatena     cetanāpaṇidhīhi ca
             jahitvā mānusaṃ dehaṃ      tāvatiṃsamagacchahaṃ.
@Footnote: 1 natthidaṃ pāḷiyaṃ, aṭṭhuppattiyā ca na sameti, abhirūpanandātherīapadānampana atthi,
@aṭṭhuppattiyā ca sameti, khu.apa. 33/57/413  2-2 cha.Ma. nagare bandhumatiyā bandhumā
@nāma khattiyo  3 Sī. tadā rājā
             Sahassaṃ devarājūnaṃ        mahesittamakārayiṃ
             sahassaṃ cakkavattīnaṃ        mahesittamakārayiṃ.
             Padesarajjaṃ vipulaṃ         gaṇanāto asaṅkhiyaṃ
             nānāvidhaṃ bahuṃ puññaṃ       tassa kammaphalā 1- tato.
             Uppalasseva me vaṇṇā    abhirūpā sudassanā
             itthī sabbaṅgasampannā     abhijātā jutindhaRā.
             Pacchime bhavasampatte      ajāyiṃ sākiye kule
             nārīsahassapāmokkhā      suddhodanasutassahaṃ.
             Nibbinditvā agārehaṃ     pabbajiṃ anagāriyaṃ
             sattamiṃ rattiṃ sampatvā     catusaccaṃ apāpuṇiṃ.
             Cīvarapiṇḍapātaṃ ca         paccayaṃ ca senāsanaṃ
             parimetuṃ na sakkomi       piṇḍapātassidaṃ phalaṃ.
             Yaṃ mayhaṃ purimaṃ kammaṃ       kusalaṃ janitaṃ muni
             tuyhatthāya mahāvīra       pariciṇṇaṃ bahuṃ mayā.
             Ekatiṃse ito kappe     yaṃ dānamadadiṃ tadā
             duggatiṃ nābhijānāmi       piṇḍapātassidaṃ phalaṃ.
             Duve gatī 2- pajānāmi    devattaṃ atha mānusaṃ
             aññaṃ gatiṃ na jānāmi      piṇḍapātassidaṃ phalaṃ.
             Ucce kule pajānāmi     tayo sāle mahādhane
             aññaṃ kulaṃ na jānāmi      piṇḍapātassidaṃ phalaṃ.
@Footnote: 1 Ma. kammaphalaṃ  2 ka. gatiṃ
             Bhavābhave saṃsaritvā       sukkamūlena coditā
             amanāpaṃ na passāmi       somanassakataṃ phalaṃ.
             Iddhīsu ca vasī homi       dibbāya sotadhātuyā
             cetopariyañāṇassa        vasī homi mahāmune.
             Pubbenivāsaṃ jānāmi      dibbacakkhu visodhitaṃ
             sabbāsavaparikkhīṇā        natthi dāni punabbhavo.
             Atthadhammaniruttīsu         paṭibhāne tatheva ca
             ñāṇaṃ mama mahāvīra        uppannaṃ tava santike.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ patvā pana sā sayampi udānavasena tāyeva gāthā abhāsi, idameva
      cassā aññābyākaraṇaṃ ahosīti.
                   Abhirūpanandātherīgāthāvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 34 page 31-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=658              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=658              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=420              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9044              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9044              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]