ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page31.

2. Dukanipāta 420. 1. Abhirūpanandātherīgāthāvaṇṇanā dukanipāte āturaṃ asuciṃ pūtintiādikā abhirūpanandāya sikkhamānāya gāthā. Ayaṃ kira vipassissa bhagavato kāle bandhumatīnagare gahapatimahāsālassa dhītā hutvā satthu santike dhammaṃ sutvā saraṇesu ca sīlesu ca patiṭṭhitā satthari parinibbute dhātucetiyaṃ 1- ratanapaṭimaṇḍitena suvaṇṇacchattena pūjaṃ katvā kālaṃ katvā sagge nibbattitvā aparāparaṃ sugatīsuyeva 2- saṃsarantī imasmiṃ buddhuppāde kapilavatthunagare khemakassa sakkassa aggamahesiyā kucchismiṃ nibbatti, nandātissā nāmaṃ ahosi. Sā attabhāvassa ativiya rūpasobhaggappattiyā abhirūpā dassanīyā pāsādikā abhirūpanandā nāmātveva paññāyittha. Tassā vayappattāya vāreyyadivaseyeva 3- paramabhūto 4- sakyakumāro kālamakāsi. Atha naṃ mātāpitaro akāmaṃ pabbājesuṃ. Sā pabbajitvāpi rūpaṃ nissāya uppannamadā "satthā rūpaṃ vivaṇṇeti garahati anekapariyāyena rūpe ādīnavaṃ dassetī"ti buddhupaṭṭhānaṃ na gacchati. Bhagavā tassā ñāṇaparipākaṃ ñatvā mahāpajāpatiṃ āṇāpesi "sabbāpi bhikkhuniyo paṭipāṭiyā ovādaṃ gahituṃ āgacchantū"ti. Sā attano vāre sampatte aññaṃ pesesi. Bhagavā "vāre sampatte attanāva āgantabbaṃ, na aññā pesetabbā"ti āha. Sā satthu āṇaṃ laṅghituṃ asakkontī bhikkhunīhi saddhiṃ buddhupaṭṭhānaṃ agamāsi. Bhagavā iddhiyā ekaṃ abhirūpaṃ itthirūpaṃ māpetvā puna jarājiṇṇaṃ dassetvā saṃvegaṃ uppādetvā:- [19] "āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ. @Footnote: 1 Sī. ratanacetiyaṃ 2 ka. sugatiyaṃyeva 3 i. dhareyyadivaseyeva 4 cha.Ma. varabhūto

--------------------------------------------------------------------------------------------- page32.

[20] Animittañca bhāvehi mānānussayamujjaha tato mānābhisamayā upasantā carissasī"ti imā dve gāthā abhāsi. Tāsaṃ attho heṭṭhā vuttanayo eva. Gāthāpariyosāne abhirūpanandā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "nagare 2- aruṇavatiyā aruṇo nāma khattiyo 2- tassa rañño ahuṃ bhariyā ekajjhaṃ cārayāmahaṃ. Rahogatā nisīditvā evaṃ cintesahaṃ tadā ādāya gamanīyaṃ hi kusalaṃ natthi me kataṃ. Mahābhitāpaṃ kaṭukaṃ ghorarūpaṃ sudāruṇaṃ nirayaṃ nūna gacchāmi ettha me natthi saṃsayo. Evāhaṃ cintayitvāna pahaṃsetvāna mānasaṃ rājānaṃ upagantvāna idaṃ vacanamabraviṃ. Itthī nāma mayaṃ deva purisānugatā sadā ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya. Adāsi me mahārājā 3- samaṇaṃ bhāvitindriyaṃ tassa pattaṃ gahetvāna paramannena pūrayiṃ. Pūrayitvā paramannaṃ sahassagghanakenahaṃ vatthayugena chādetvā adāsiṃ tuṭṭhamānasā. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. @Footnote: 1 natthidaṃ pāḷiyaṃ, aṭṭhuppattiyā ca na sameti, abhirūpanandātherīapadānampana atthi, @aṭṭhuppattiyā ca sameti, khu.apa. 33/57/413 2-2 cha.Ma. nagare bandhumatiyā bandhumā @nāma khattiyo 3 Sī. tadā rājā

--------------------------------------------------------------------------------------------- page33.

Sahassaṃ devarājūnaṃ mahesittamakārayiṃ sahassaṃ cakkavattīnaṃ mahesittamakārayiṃ. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ nānāvidhaṃ bahuṃ puññaṃ tassa kammaphalā 1- tato. Uppalasseva me vaṇṇā abhirūpā sudassanā itthī sabbaṅgasampannā abhijātā jutindhaRā. Pacchime bhavasampatte ajāyiṃ sākiye kule nārīsahassapāmokkhā suddhodanasutassahaṃ. Nibbinditvā agārehaṃ pabbajiṃ anagāriyaṃ sattamiṃ rattiṃ sampatvā catusaccaṃ apāpuṇiṃ. Cīvarapiṇḍapātaṃ ca paccayaṃ ca senāsanaṃ parimetuṃ na sakkomi piṇḍapātassidaṃ phalaṃ. Yaṃ mayhaṃ purimaṃ kammaṃ kusalaṃ janitaṃ muni tuyhatthāya mahāvīra pariciṇṇaṃ bahuṃ mayā. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. Duve gatī 2- pajānāmi devattaṃ atha mānusaṃ aññaṃ gatiṃ na jānāmi piṇḍapātassidaṃ phalaṃ. Ucce kule pajānāmi tayo sāle mahādhane aññaṃ kulaṃ na jānāmi piṇḍapātassidaṃ phalaṃ. @Footnote: 1 Ma. kammaphalaṃ 2 ka. gatiṃ

--------------------------------------------------------------------------------------------- page34.

Bhavābhave saṃsaritvā sukkamūlena coditā amanāpaṃ na passāmi somanassakataṃ phalaṃ. Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. Atthadhammaniruttīsu paṭibhāne tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ patvā pana sā sayampi udānavasena tāyeva gāthā abhāsi, idameva cassā aññābyākaraṇaṃ ahosīti. Abhirūpanandātherīgāthāvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 34 page 31-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=658&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=658&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=420              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9044              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9044              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]