ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 34 : PALI ROMAN Theri.A. (paramatthadi.)

                           14. Timsanipata
                472. 1. Subhajivakambavanikatherigathavannana
      timsanipate jivakambavanam rammantiadika subhaya jivakambavanikaya theriya gatha.
      Ayampi purimabuddhesu katadhikara tattha tattha bhave vivattupanissayam kusalam
upacinanti sambhavitakusalamula 1- anukkamena paribruhitavimokkhasambhara paripakkanana
hutva imasmim buddhuppade rajagahe brahmanamahasalakule nibbatti, subhatissa
namamahosi. Tassa kira sariravayava sobhanavannayutta ahesum, tasma subhati
anvatthameva namam jatam. Sa satthu rajagahappavesane patiladdhasaddha upasika
hutva aparabhage samsare jatasamvega kamesu adinavam disva nekkhammanca khemato
sallakkhanti mahapajapatiya gotamiya santike pabbajitva vipassanaya kammam karonti
katipaheneva anagamiphale patitthasi.
      Atha nam ekadivasam annataro rajagahavasi dhuttapuriso taruno pathamayobbane
thito jivakambavane divaviharaya gacchantim disva patibaddhacitto hutva maggam
ovaranto 2- kamehi nimantesi. Sa tassa nanappakarehi kamanam adinavam attano
ca nekkhammajjhasayam pavedenti dhammam kathesi. So dhammakatham sutvapi na patikkamati,
nibandhatiyeva. Theri nam attano vacane atitthantam akkhimhi ca abhirattam disva
"handa taya 3- sambhavitam akkhin"ti attano ekam akkhim uppatetva tassa upanesi.
Tato so puriso santaso 4- samvegajato tattha vigataragova hutva therim khamapetva
gato. Theri satthu santikam agamasi. Satthuno saha dassanenevassa akkhipatipakatikam
ahosi. Tato sa buddhagataya pitiya nirantaram phuta hutva atthasi. Sattha
@Footnote: 1 Ma. samropitakusalamula  2 Ma. varento  3 Si. tassa  4 Si. santasi
Tassa cittavaram natva dhammam desetva aggamaggatthaya kammatthanam acikkhi.
Sa pitim vikkhambhetva tavadeva vipassanam vaddhetva saha patisambhidahi arahattam
papuni. Arahattam pana patva phalasukhena nibbanasukhena viharanti attano patipattim
paccavekkhitva attana tena ca dhuttapurisena vuttagatha udanavasena:-
      [368] "jivakambavanam rammam           gacchantim bhikkhunim subham
             dhuttako sannivaresi        tamenam abravi subha.
      [369]  Kim te aparadhitam maya       yam mam ovariyana titthasi
             na hi pabbajitaya avuso     puriso samphusanaya kappati.
                   [370] Garuke mama satthusasane
                         ya sikkha sugatena desita
                         parisuddhapadam ananganam
                         kim mam ovariyana titthasi.
                   [371] Avilacitto anavilam
                         sarajo vitarajam ananganam
                         sabbattha vimuttamanasam
                         kim mam ovariyana titthasi.
                   [372] Dahara ca apapika casi
                         kim te pabbajja karissati
                         nikkhipa kasayacivaram
                         ehi ramana supupphite vane.
                   [373] Madhuranca pavanti sabbaso
                         kusumarajena samutthita duma
                         Pathamavasanto sukho utu
                         ehi ramama supupphite vane.
                   [374] Kusumitasikhara ca padapa
                         abhigajjantiva maruterita
                         ka tuyham rati bhavissati
                         yadi eka vanamogahissasi.
                   [375] Valamigasanghasevitam
                         kunjaramattakarenulolitam
                         asahayika gantumicchasi
                         rahitam bhimsanakam mahavanam.
                   [376] Tapaniyakatava dhitika
                         vicarasi cittalateva 1- acchara
                         kasikasukhumehi vaggubhi
                         sobhasi suvasanehi nupame.
                   [377] Aham tava vasanugo siyam
                         yadi viharemase kananantare
                         na hi matthi taya piyattaro
                         pano kinnarimandalocane.
                   [378] Yadi me vacanam karissasi
                         sukhita ehi agaramavasa
                         pasadanivatavasini
                         parikammam te karontu nariyo
@Footnote: 1 Si. cittaratheva
                   [379] Kasikasukhumani dharaya
                         abhiropehi ca malavannakam
                         kancanamanimuttakam bahum
                         vividham abharanam karomi te.
                   [380] Sudhotarajapacchadam subham
                         gonakatulikasanthatam navam
                         abhiruha sayanam maharaham
                         candanamanditasaragandhikam.
                   [381] Uppalam cudaka samuggatam
                         yatha tam amanussasevitam
                         evam tvam brahmacarini
                         sakesangesu jaram gamissasi.
                   [382] Kim te idha sarasammatam
                         kunapapuramhi susanavaddhane
                         bhedanadhamme kalevare
                         yam disva vimano udikkhasi.
                   [383] Akkhini ca turiyariva
                         kinnariyariva pabbatantare
                         tava me nayanani dakkhiya
                         bhiyyo kamarati pavaddhati.
                   [384] Uppalasikharopamani te
                         vimale hatakasannibhe mukhe
                         Tava me nayanani dakkhiya
                         bhiyyo kamaguno pavaddhati.
                   [385] Api duragata saramhase
                         ayatapamhe visuddhadassane
                         na hi matthi taya piyattaro
                         nayana kinnarimandalocane.
                   [386] Apathena payatumicchasi
                         candam kilanakam gavesasi
                         merum langhetumicchasi
                         yo tvam buddhasutam maggayasi.
                   [387] Natthi hi loke sadevake
                         rago yatthapi dani me siya
                         napi nam janami kiriso
                         atha maggena hato samulako.
                   [388] Ingalakuyava ujjhito
                         visapattoriva aggito kato 1-
                         napi nam passami kiriso
                         atha maggena hato samulako.
                   [389] Yassa siya apaccavekkhitam
                         sattha va anupasito siya
                         tvam tadisikam palobhaya
                         janantim so imam vihannasi.
@Footnote: 1 Si. agghato hato
                   [390] Mayham hi akkutthavandite
                         sukhadukkhe ca sati upatthita
                         sankhatamasubhanti janiya
                         sabbattheva mano na limpati.
                   [391] Saham sugatassa savika
                         maggatthangikayanayayini
                         uddhatasalla anasava
                         sunnagaragata ramamaham.
                   [392] Dittha hi maya sucittita
                         sombha darukapillakani va
                         tantihi ca khilakehi ca
                         vinibaddha vividham panaccaka.
                   [393] Tamhuddhate tantikhilake
                         vissatthe vikale parikrite
                         na vindeyya khandaso kate
                         kimhi tattha manam nivesaye.
                   [394] Tathupama dehakani mam
                         tehi dhammehi vina na vattanti
                         dhammehi vina na vattati
                         kimhi tattha manam nivesaye.
                   [395] Yatha haritalena makkhitam
                         addasa cittikam bhittiya katam
                         Tamhi te viparitadassanam
                         sanna manusika niratthika.
                   [396] Mayam viya aggato katam
                         supinanteva suvannapadapam
                         upagacchasi andha rittakam
                         janamajjheriva rupparupakam.
                   [397] Vattaniriva kotarohita
                         majjhe pubbulaka saassuka
                         pilakolika cettha jayati
                         vividha cakkhuvidha ca pindita.
                   [398] Uppatiya carudassana
                         na ca pajjittha asangamanasa
                         handa te cakkhum harassu tam
                         tassa narassa adasi tavade.
                   [399] Tassa ca viramasi tavade
                         rago tattha khamapayi ca nam
                         sotthi siya brahmacarini
                         na puno edisakam bhavissati.
                   [400] Asadiya edisam janam
                         aggim pajjalitamva lingiya
                         ganhiya asivisam viya
                         api nu sotthi siya khamehi no.
                   [401] Mutta ca tato sa bhikkhuni
                         agami buddhavarassa santikam
                         passiya varapunnalakkhanam
                         cakkhu asi yatha puranakan"ti
ima gatha paccudahasi.
      Tattha jivakambavananti jivakassa komarabhaccassa ambavanam. Rammanti ramaniyam.
Tam kira bhumibhagasampattiya chayudakasampattiya ca rukkhanam ropitakarena ativiya
manunnam manoramam. Gacchantinti ambavanam uddissa gatam, divaviharaya upagacchantim.
Subhanti evamnamikam. Dhuttakoti itthidhutto. Rajagahavasi kireko mahavibhavassa
suvannakarassa putto yuva abhirupo itthidhutto puriso matto 1- vicarati. So tam
patipathe disva patibaddhacitto maggam uparundhitva atthasi. Tena vuttam "dhuttako
sannivaresi"ti, mama gamanam nisedhesiti attho. Tamenam abravi subhati  tamenam
nivaretva thitam dhuttam subha bhikkhuni kathesi. Ettha ca "gacchantim bhikkhunim subham,
abravi subha"ti ca attanameva theri annam viya katva vadati. Theriya vuttagathanam
sambandhadassanavasena sangitikarehi ayam gatha vutta.
      "abravi subha"ti vatva tassa vuttakaradassanattham aha "kim te aparadhitan"ti-
adim. Tattha yam mam ovariyana titthasiti yena aparadhena mam gacchantim ovaritva
gamanam nisedhetva titthasi, so natthevati adhippayo. Atha itthitisannaya evam
patipajjasi, evampi na yuttanti dassenti aha "na hi pabbajitaya avuso,
puriso samphusanaya kappati"ti, avuso suvannakaraputta lokiyacarittenapi purisassa
pabbajitanam samphusanaya na kappati, pabbajitaya pana puriso tiracchanagatopi
samphusanaya na kappati, titthatu tava purisaphusana, 2- ragavasenassa nissaggiyena
purisassa nissaggiyassapi phusana na kappateva.
@Footnote: 1 Si. purisamadamatto  2 Ma. sariraphusana
      Tenaha "garuke mama satthusasane"tiadim. Tassattho:- garuke pasanacchattam
viya garukatabbe mayham satthu sasane ya sikkha bhikkhuniyo uddissa sugatena
sammasambuddhena desita pannatta. Tahi parisuddhapadam parisuddhakusalakotthasam
ragadiangananam sabbaso abhavena ananganam evambhutam mam gacchantim kena karanena
avaritva titthasiti.
      Avilacittoti cittassa avilabhavakaranam kamavitakkadinam vasena avilacitto
tvam tadabhavato anavilam ragarajadinam vasena sarajo sangano tadabhavato vitarajam
ananganam sabbattha khandhapancake samucchedavimuttiya vimuttamanasam mam kasma ovaritva
titthasiti.
      Evam theriya vutte dhuttako attano adhippayam vibhavento "dahara
ca"tiadina dasa gatha abhasi. Tattha daharati taruni pathame yobbane thita.
Apapika casiti rupena alamika ca asi, uttamarupadhara cahositi adhippayo.
Kim te pabbajja karissatiti tuyham evam pathamavaye thitaya rupasampannaya pabbajja
kim karissati, vuddhaya bibhaccharupaya va pabbajitabbanti adhippayena vadati. Nikkhipati
chaddehi. "ukkhipa"ti va patho, apanehiti attho.
      Madhuranti subham, sugandhanti attho. Pavantiti vayanti. Sabbasoti samantato.
Kusumarajena samutthita dumati ime rukkha mandavatena samutthahamanakusumarenujatena
attano kusumarajena sayam samutthita viya hutva samantato surabhi vayanti. Pathamavasanto
sukho ututi ayam pathamo vasantamaso sukhasamphasso ca utu vattatiti attho.
      Kusumitasikharati supupphitagga. Abhigajjantiva maruteritati vatena sancalita
abhigajjantiva abhitthanita 1- viya titthanti. Yadi eka vanamogahissasiti sace tvam
@Footnote: 1 Si. abhitthunanta
Ekika vanamogahissasi, ka nama te tattha rati bhavissatiti attana baddha-
sukhabhirattatta evamaha.
      Valamigasanghasevitanti sihabyagghadivalamigasamuhehi tattha tattha upasevitam.
Kunjaramattakarenulolitanti mattakunjarehi hatthinihi ca miganam cittatapanena rukkha-
gacchadinam sakhabhanjanena ca alolitapadesam. Kincapi tasmim vane idisam tada
natthi, vanam nama evarupanti tam bhimsapetukamo evamaha. Rahitanti janarahitam vijanam.
Bhimsanakanti bhayajanakam.
      Tapaniyakatava dhitikati rattasuvannena vicarita dhitalika viya sukusalena
yantacariyena yantayogavasena sajjita suvannapatima viya vicarasi, idaneva 1- ito
cito ca sancarasi. Cittalateva accharati cittalata 2- namake uyyane devacchara
viya. Kasikasukhumehiti kasiratthe uppannehi ativiya sukhumehi. Vaggubhiti
siniddhamatthehi. 3- Sobhasi suvasanehi nupameti nivasanaparupanavatthehi anupame
upamarahite tvam idani me vasanugo sobhasiti bhavinam attano adhippayavasena
ekantikam vattamanam viya katva vadati.
      Aham tava vasanugo siyanti ahampi tuyham vasanugo kimkarapatissavi bhaveyyam.
Yadi viharemase kananantareti yadi mayam ubhopi vanantare saha vasama ramana.
Na hi matthi taya piyattaroti vasanugabhavassa karanamaha. Panoti satto,
anno kocipi satto taya piyataro mayham na hi atthiti attho. Athava panoti
attano jivitam sandhaya vadati, mayham jivitam taya piyataram na hi atthiti attho.
Kinnarimandalocaneti kinnariya viya mandaputhuvilocane.
      Yadi me vacanam karissasi, sukhita ehi agaramavasati sace tvam mama vacanam
karissasi, ekasanam ekaseyyam brahmacariyadukkham pahaya ehi kamabhogehi sukhita
@Footnote: 1 Si. idani tvam  2 Si. cittaratha  3 Si. siniddhamattehi
Hutva agaram ajjhavasa. "sukhita heti agaramavasanti"ti keci pathanti, tesam
sukhita bhavissati, agaram ajjhavasantiti attho. Pasadanivatavasiniti nivatesu
pasadesu vasini. "pasadavimanavasini"ti ca patho, vimanasadisesu pasadesu
vasiniti attho. Parikammanti veyyavaccam.
      Dharayati paridaha, nivasehi ceva uttariyanca karohi. Abhiropehiti mandana-
vibhusanavasena va sariram aropaya, alankarohiti attho. Malavannakanti malanceva
gandhavilepananca. Kancanamanimuttakanti kancanena manimuttahi ca yuttam, suvannamaya-
manimuttahi khacitanti attho. Bahunti hatthupagadibhedato bahuppakaram. Vividhanti
karanavikatiya nanavidham.
      Sudhotarajapacchadanti sudhotataya pavahitarajam uttaracchadam. Subhanti sobhanam.
Gonakatulikasanthatanti dighalomakalakojavena ceva hamsalomadipunnaya tulikaya ca santhatam.
Navanti abhinavam. Maharahanti mahaggham. Candanamanditasaragandhikanti gosisakadisara-
candanena manditataya surabhigandhikam, evarupam sayanamaruha, tam aruhitva yathasukham
sayahi ceva nisida cati attho.
      Uppalam cudaka samuggatanti cakaro nipatamattam, udakato uggatam utthitam
accuggamma thitam suphullamuppalam. Yatha tam amanussasevitanti tanca rakkhasapariggahitaya
pokkharaniya jatatta nimmanussehi sevitam kenaci aparibhuttameva bhaveyya. Evam tvam
brahmacariniti evameva tam sutthu phullamuppalam viya tuvam brahmacarini. Sakesangesu
attano sariravayavesu kenaci aparibhuttesuyeva jaram gamissasi, mudhayeva jarajinna
bhavissasi.
      Evam dhuttakena attano adhippaye pakasite theri sarirasabhavavibhavanena tam
tattha vicchindenti "kim te idha"ti gathamaha. Tassattho:- avuso suvanna-
karaputta kesadikunapapure ekantena bhedanadhamme susanavaddhane idha imasmim
Kayasannite asucikalevare kim nama tava saranti sammatam sambhavitam, yam disva
vimano annatarasmim arammane vigatamanasankappo, ettheva va avimano somanassiko
hutva udikkhasi, tam mayham kathehiti.
      Tam sutva dhuttako kincapi tassa rupam caturiyasobhitam, pathamadassanato pana patthaya
yasmim ditthipate 1- patibaddhacitto, tameva apadisanto "akkhini ca turiyariva"ti-
adimaha. Kamancayam theri sutthu samyatataya santindriya, taya
thiravippasannasommasantanayananipatesu kammanubhavanipphannesu
pasannapancappasadapatimanditesu nayanesu labbhamane pabhavisitthacaturiye 2- ditthipate
yasma sayam caritahavabhavavilasadiparikappavancito so dhutto jato, tasmassa 3-
ditthirago savisesam vepullam agamasi. Tattha akkhini ca turiyarivati turi vuccati
migi, casaddo nipatamattam, migacchapaya viya te akkhiniti attho. "koriyariva"ti 4-
va pali, kuncakarakukkutiyati 5- vuttam hoti. Kinnariyariva pabbatantareti
pabbatakucchiyam vicaramanaya kinnarivanitaya viya ca te akkhiniti attho. Tava me nayanani
dakkhiyati tava vuttagunavisesani nayanani disva, bhiyyo uparupari me kamabhirati
pavaddhati.
      Uppalasikharopamani teti rattuppalaaggasadisani pamhani tava. Vimaleti nimmale.
Hatakasannibheti kancanarupakassa mukhasadise te mukhe, nayanani dakkhiyati yojana.
      Api duragatati duram thanam gatapi. Saramhaseti annam kinci acintetva
tava nayanani eva anussarami. Ayatapamheti dighapakhume. Visuddhadassaneti nimmalalocane.
Na hi matthi taya piyattaro nayanati tava nayanato anno koci mayham piyataro
natthi. Tayati hi samiatthe eva karanavacanam.
      Evam cakkhusampattiya ummaditassa viya tam tam vippalapato tassa purisassa
manoratham viparivattenti theri "apathena"tiadina dvadasa gatha abhasi. Tattha
@Footnote: 1 i. ditthipase  2 Si. sabhavasiddha...  3 i. yasma yam  4 Si. cakoriyarivati
@5 Si. cakora...
Apathena payatumicchasiti avuso suvannakaraputta sante annasmim itthijane yo
tvam buddhasutam buddhassa bhagavato orasadhitaram mam maggayasi patthesi, so tvam sante
kheme ujumagge apathena kantakanivutena sabhayena kummaggena payatumicchasi patipajjitu-
kamosi, candam kilanakam gavesasi candamandalam kilagolakam katukamosi, merum
langhetumicchasi caturasitiyojanasahassubbedham sinerupabbatarajam langhayitva aparabhage
thatukamosi, so tvam mam buddhasutam maggayasiti yojana.
      Idani tassa attano avisayabhavam patthanaya ca vighatavahatam dassetum "natthi"ti-
adi vuttam. Tattha rago yatthapi dani me siyati yattha idani me rago siya
bhaveyya, tam arammanam sadevake loke natthi eva. Napi nam janami kirisoti
nam ragam kirisotipi na janami. Atha maggena hato samulakoti athati nipatamattam.
Ayonisomanasikarasankhatena mulena samulako rago ariyamaggena hato samugghatito.
      Ingalakuyati angarakasuya. Ujjhitoti vatukkhitto viya yo koci, dahaniya
indhanam viyati attho. Visapattorivati visagatabhajanam viya. Aggito katoti aggito
angarato apagato kato 1-, visassa lesampi asesetva apanito 2- vinasitoti
attho.
      Yassa siya apaccavekkhitanti yassa itthiya idam khandhapancakam nanena
appativekkhitam aparinnatam siya. Satta va anusasito siyati satta 3- va dhamma-
sarirassa adassanena yassa itthiya ananusasito 4- siya. Tvam tadisikam palobhayati
avuso tvam tatharupam aparimadditasankharam apaccavekkhitalokuttaradhammam kamehi palobhaya
upagaccha. 5- Janantim so imam vihannasiti so tvam 6- pavattim nivattinca yathavato
janantim patividdhasaccam imam subham bhikkhunim agamma vihannasi, sampati ayatinca
vighatam dukkham apajjasi.
@Footnote: 1 Si.,i. agghato hatoti agghato abhihato, appagghanako kato  2 Si. apanihito
@3 Si. sattha  4 Si. anupasito  5 Si. upacchandaya  6 Si. imam
      Idanissa vighatapattitam karanavibhavanena dassenti "mayham hi"tiadimaha.
Tattha hiti hetuatthe nipato. Akkutthavanditeti akkose vandanaya ca. Sukhadukkheti
sukhe ca dukkhe ca, itthanitthavisayasamayoge va. Sati upatthitati paccavekkhanayutta
sati sabbakalam upatthita. Sankhatamasubhanti janiyati tebhumakam sankharagatam
kilesasucipaggharanena asubhanti natva. Sabbatthevati sabbasmimyeva bhavattaye mayham mano
tanhalepadina na upalimpati.
      Maggatthangikayanayayiniti atthangikamaggasankhatena ariyayanena nibbanapuram
yayini upagata. Uddhatasallati attano santanato samuddhataragadisalla.
      Sucittitati hatthapadamukhadiakarena sutthu cittita viracita. Sombhati
sumbhaka. Darukapillakani vati darudandadihi uparacitarupakani. Tantihiti
nharusuttakehi. Khilakehiti hatthapadapitthikannadiatthaya thapitadandehi. Vinibaddhati
vividhenakarena baddha. 1- Vividham panaccakati yantasuttadinam anchanavissajjanadina
patthapitanaccaka, panaccanta viya ditthati yojana.
      Tamhuddhate tantikhilaketi sannivesavisittharacanavisesayuttam upadaya rupakasamanna
tamhi tantimhi khilake ca thanato uddhate bandhato vissatthe visum karanena annamannam
vikale tahim tahim khipanena parikrite vikirite. Na vindeyya khandaso kateti potthakarupassa
avayave khandakhandite kate potthakarupam na vindeyya na upalabheyya. Evam sante
kimhi tattha manam nivesaye tasmim potthakarupavayave kimhi kim khanuke, udahu
rajjuke, mattikapindadike va manam manasannam niveseyya, visankhare avayave sa
sanna kadacipi napateyyati attho.
      Tathupamati tamsadisa tena potthakarupena sadisa. Kinti ce aha "dehakani"ti-
adim. Tattha dehakaniti hatthapadamukhadidehavayava. Manti me patibaddha upatthahanti.
@Footnote: 1 Ma.,i. bandha
Tehi dhammehiti tehi pathaviadihi ca cakkhadihi ca dhammehi. Vina na vattantiti
na hi tatha tatha sannivitthe pathaviadidhamme muncitva deha nama santi.
Dhammehi vina na vattatiti deho avayavehi avayavadhammehi vina na vattati na
upalabbhati. Evam sante kimhi tattha manam nivesayeti kimhi kim pathaviyam, udahu
apadike dehoti va hatthapadadiniti va manam manasannam niveseyya. Yasma
pathaviadipasadadhammamatte esa samanna, yadidam dehoti va hatthapadadiniti va
sattoti va itthiti va purisoti va, tasma na ettha janato koci abhiniveso
hotiti.
      Yatha haritalena makkhitam, addasa cittikam bhittiya katanti yatha kusalena
cittakarena bhittiyam haritalena makkhitam littam tena lepam datva katam alikhitam
cittikam itthirupam addasa passeyya. Tattha ya upathambhanakhepanadikiriyasampattiya
manusika nu kho ayam bhitti apassaya thitati sanna, sa niratthaka manussabhava-
sankhatassa atthassa tattha abhavato, manusiti pana kevalam tahim tassa ca viparitadassanam,
yathavato gahanam na hoti, dhammapunjamatte itthipurisadigahanampi evam sampadamidam
datthabbanti adhippayo.
      Mayam viya aggato katanti mayakarena purato upatthapitam mayasadisam.
Supinanteva suvannapadapanti supinameva supinantam, tattha upatthitasuvannamayarukkham viya.
Upagacchasi andha rittakanti andhabala rittakam tucchakam antosararahitam imam attabhavam
"etam mama"ti saravantam viya upagacchasi abhinivisasi. Janamajjheriva rupparupakanti
mayakarena mahajanamajjhe dassitam rupiyarupasadisam saram viya upatthahantam, asaranti
attho.
      Vattanirivati lakhaya gulika viya. Kotarohitati kotare rukkhasusire thapita.
Majjhe pubbulakati akkhidalamajjhe thitajalapubbulasadisa. Saassukati assujalasahita.
Pilakolikati akkhiguthako. Ettha jayatiti etasmim akkhimandale ubhosu kotisu
visagandham vayanto nibbattati. Pilakolikati va akkhidalesu nibbattanaka pilaka
vuccati. Vividhati setanilamandalananceva rattapitadinam sattantam patalananca vasena
anekavidha. Cakkhuvidhati cakkhubhaga cakkhuppakara va tassa anekakalapagatabhavato 1-.
Pinditati samudita.
      Evam cakkhusmim sarajjantassa cakkhuno asubhatam anavatthitataya aniccatanca
vibhavesi. Vibhavetva ca yatha nama koci lobhaniyam bhandam gahetva corakantaram
patipajjanto corehi palibuddho tam lobhaniyabhandam datva gacchati, evameva cakkhumhi
sarattena tena purisena palibuddha theri attano cakkhum uppatetva tassa adasi.
Tena vuttam "uppatiya carudassana"tiadi. Tattha uppatiyati uppatetva cakkhu-
kupato niharitva. Carudassanati piyadassana manoharadassana. Na ca pajjitthati
tasmim cakkhusmim sangam napajji. Asangamanasati katthacipi arammane anasattacitta.
Handa te cakkhunti taya kamitam tato eva maya dinnatta te cakkhusannitam
asucipindam ganha, gahetva harassu pasadayuttam icchitam thanam nehi.
      Tassa ca viramasi tavadeti tassa dhuttapurisassa tavadeva akkhimhi uppatitak-
khane eva rago vigacchi. Tatthati akkhimhi, tassam va theriyam. Athava tatthati
tasmimyeva thane. Khamapayiti khamapesi. Sotthi siya brahmacariniti setthacarini
mahesike tuyham arogyameva bhaveyya. Na puno edisakam bhavissatiti ito param evarupam
anacaracaranam na bhavissati, na karissamiti attho.
      Asadiyati ghattetva. Edisanti evarupam sabbattha vitaragam. Aggim pajjalitamva
lingiyati pajjalitam aggim alingetva viya.
@Footnote: 1 Si. anekakunapaggahana...
      Tatoti tasma dhuttapurisa. Sa bhikkhuniti sa subha bhikkhuni. Agami buddhavarassa
santikanti sammasambuddhassa santikam upagacchi upasankami. Passiya varapunna-
lakkhananti uttamehi punnasambharehi nibbattamahapurisalakkhanam disva. Yatha
puranakanti poranakam viya uppatanato pubbe viya cakkhu patipakatikam ahosi.
Yamettha antarantara na vuttam, tam vuttanayatta suvinneyyameva.
                 Subhajivakambavanikatherigathavannana nitthita.
                       Timsanipatavannana nitthita.
                          -------------



             The Pali Atthakatha in Roman Book 34 page 309-325. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6632&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6632&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=472              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9927              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9954              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9954              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]