ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                         15. Cattāḷīsanipāta
                    473. 1. Isidāsītherīgāthāvaṇṇanā
      cattāḷīsanipāte nagaramhi kusumanāmetiādikā isidāsiyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave purisattabhāve ṭhatvā
vivaṭṭūpanissayaṃ kusalaṃ upacinantī carimabhavato sattame bhave akalyāṇasannissayena
paradārikakammaṃ 1- katvā kāyassa bhedā niraye nibbattitvā tattha bahūni vassasatāni
niraye pacitvā tato cutā tīsu jātīsu tiracchānayoniyaṃ nibbattitvā tato cutā
dāsiyā kucchismiṃ napuṃsako hutvā nibbatti. Tato pana cutā ekassa daliddassa
sākaṭikassa dhītā hutvā nibbatti. Taṃ vayappattaṃ giridāso nāma aññatarassa
satthavāhassa putto attano bhariyaṃ katvā gehaṃ ānesi. Tassa ca bhariyā atthi
sīlavatī kalyāṇadhammā. Tassaṃ issāpakatā sāmino tassā viddesanakammaṃ akāsi.
Sā tattha yāvajīvaṃ ṭhatvā kāyassa bhedā imasmiṃ buddhuppāde ujjeniyaṃ kulapadesasīlā
cārādiguṇehi abhisammatassa vibhavasampannassa seṭṭhissa dhītā hutvā nibbatti,
isidāsītissā nāmaṃ ahosi. Taṃ vayappattakāle mātāpitaro kularūpavayavibhavādisadisassa
aññatarassa seṭṭhiputtassa adaṃsu. Sā tassa gehe paṭidevatā hutvā māsamattaṃ
vasi. Athassā kammaphalena sāmiko virattarūpo hutvā taṃ gharato nīhari. Taṃ sabbaṃ
pāḷito eva viññāyati. Tesaṃ tesaṃ pana sāmikānaṃ aruccaneyyatāya saṃvegajātā
pitaraṃ anujānāpetvā jinadattāya theriyā santike pabbajitvā vipassanāya kammaṃ
karontī nacirasseva saha paṭisambhidāhi arahattaṃ patvā phalasukhena nibbānasukhena
ca vītināmentī ekadivasaṃ pāṭaliputtanagare piṇḍāya caritvā pacchābhattaṃ piṇḍapāta-
paṭikkantā mahāgaṅgāyaṃ vālukapuline nisīditvā bodhittheriyā nāma attano
@Footnote: 1 Sī.,i. pāradāriYu...
Sahāyattheriyā pubbapaṭipattiṃ pucchitā tamatthaṃ gāthābandhavasena vissajjesi
"ujjeniyā puravare"tiādinā. Tesaṃ pana pucchāvissajjanānaṃ sambandhaṃ dassetuṃ:-
      [402] "nagaramhi kusumanāme         pāṭaliputtamhi paṭhaviyā maṇḍe
             sakyakulakulīnāyo           dve bhikkhuniyo hi guṇavatiyo.
      [403]  Isidāsī tattha ekā        dutiyā bodhīti sīlasampannā ca
             jhānajjhāyanaratāyo         bahussutāyo dhutakilesāyo.
      [404]  Tā piṇḍāya caritvā        bhattatthaṃ kariya dhotapattāyo
             rahitamhi sukhanisinnā         imā girā abbhudīresun"ti
imā tisso gāthā saṅgītikārehi ṭhapitā.
      [405]  Pāsādikāsi ayye         isidāsi vayopi te aparihīno
             kiṃ disvāna byālikaṃ         athāsi nekkhammamanuyuttā.
      [406]  Evamanuyuñjiyamānā sā      rahite dhammadesanākusalā
             isidāsī vacanamabravi         suṇa bodhi yathāmhi pabbajitā.
      Ito paraṃ vissajjanagāthā.
      [407]  Ujjeniyā puravare         mayhaṃ pitā sīlasaṃvuto seṭṭhi
             tassamhi ekadhītā          piyā manāpā ca dayitā ca.
      [408]  Atha me sāketato varakā    āgacchumuttamakulīnā
             seṭṭhī pahūtaratano          tassa mamaṃ suṇhamadāsi tāto.
      [409]  Sassuyā sasurassa ca         sāyaṃ pātaṃ paṇāmamupagamma
             sirasā karomi pāde        vandāmi yathāmhi anusiṭṭhā.
      [410]  Yā mayhaṃ sāmikassa         bhaginiyo bhātuno parijano vā
             tamekavarakampi disvā        ubbiggā āsanaṃ demi.
      [411]  Annena ca pānena ca       khajjena ca yaṃ ca tattha sannihitaṃ
             chādemi upanayāmi ca        demi ca yaṃ yassa paṭirūpaṃ.
      [412]  Kālena upaṭṭhahitvā        gharaṃ samupagamāmi ummāre
             dhovantī hatthapāde         pañjalikā sāmikamupemi.
      [413]  Kocchaṃ pasādaṃ añjaniñca      ādāsakañca gaṇhitvā
             parikammakārikā viya         sayameva patiṃ vibhūsemi.
      [414]  Sayameva odanaṃ sādha-       yāmi sayameva bhājanaṃ dhovantī
             mātāva ekaputtakaṃ         tathā bhattāraṃ paricarāmi.
      [415]  Evaṃ maṃ bhattikataṃ           anurattaṃ kārikaṃ nihatamānaṃ
             uṭṭhāyikaṃ analasaṃ           sīlavatiṃ dussate bhattā.
      [416]  So mātarañca pitarañca       bhaṇati āpucchahaṃ gamissāmi
             isidāsiyā na saha vacchaṃ      ekāgārehaṃ saha vatthuṃ.
      [417]  Mā evaṃ putta avaca        isidāsī paṇḍitā paribyattā
             uṭṭhāyikā analasā         kiṃ tuyhaṃ na rocate putta.
      [418]  Na ca me hiṃsati kiñci        na cahaṃ isidāsiyā saha vacchaṃ
             dessāva me alaṃ me       apucchāhaṃ gamissāmi.
      [419]  Tassa vacanaṃ suṇitvā         sassu sasuro ca maṃ apucchiṃsu
             kissa tayā aparaddhaṃ         bhaṇa vissaṭṭhā yathābhūtaṃ.
      [420]  Napihaṃ aparajjhaṃ kiñci         napi hiṃsemi na bhaṇāmi dubbacanaṃ
             kiṃ sakkā kātuyye         yaṃ maṃ viddessate bhattā.
      [421]  Te maṃ pitugharaṃ paṭi-         nayiṃsu vimanā dukhena abhibhūtā
             puttamanurakkhamānā          jitāmhase rūpiniṃ lakkhiṃ.
      [422]  Atha maṃ adāsi tāto        aḍḍhassa gharamhi dutiyakulikassa
             tato upaḍḍhasuṅkena         yena maṃ vindatha seṭṭhi.
      [423]  Tassapi gharamhi māsaṃ         avasiṃ atha sopi maṃ paṭiccharayi
             dāsīva upaṭṭhahantiṃ          adūsikaṃ sīlasampannaṃ.
      [424]  Bhikkhāya ca vicarantaṃ         damakaṃ dantaṃ me pitā bhaṇati
            `hohisi me jāmātā        nikkhipa poṭṭhiñca ghaṭikañca.'
      [425]  Sopi vasitvā pakkhaṃ         atha tātaṃ bhaṇati `dehi me poṭṭhiṃ
             ghaṭikañca mallakañca          punapi bhikkhaṃ carissāmi.'
      [426]  Atha naṃ bhaṇatī tāto         ammā sabbo ca me ñātigaṇavaggo
             kiṃ te na kīrati idha         bhaṇa khippaṃ taṃ te karihiti.
      [427]  Evaṃ bhaṇito bhaṇati          yadi me attā sakkoti alaṃ mayhaṃ
             isidāsiyā na saha vacchaṃ      ekagharehaṃ saha vatthuṃ.
      [428]  Vissajjito gato so        ahampi ekākinī vicintemi
             āpucchitūna gacchaṃ           marituye vā pabbajissaṃ vā.
      [429]  Atha ayyā jinadattā        āgacchī gocarāya caramānā
             tāta kulaṃ vinayadharī          bahussutā sīlasampannā.
      [430]  Taṃ disvāna amhākaṃ         uṭṭhāyāsanaṃ tassā paññāpayiṃ
             nisinnāya ca pāde         vanditvā bhojanamadāsiṃ.
      [431]  Annena ca pānena ca       khajjena ca yañca tattha sannihitaṃ
             santappayitvā avacaṃ         `ayye icchāmi pabbajituṃ.'
      [432]  Atha maṃ bhaṇatī tāto         idheva puttaka carāhi tvaṃ dhammaṃ
             annena ca pānena ca       tappaya samaṇe dvijātī ca.
      [433]  Athahaṃ bhaṇāmi tātaṃ          rodantī añjaliṃ paṇāmetvā
             pāpaṃ hi mayā pakataṃ         kammaṃ taṃ nijjaressāmi.
      [434]  Atha maṃ bhaṇatī tāto         `pāpuṇa bodhiñca aggadhammañca
             nibbānañca labhassu          yaṃ sacchikarī dvipadaseṭṭho.'
      [435]  Mātāpitū abhivāda-         yitvā sabbañca ñātigaṇavaggaṃ
             sattāhaṃ pabbajitā          tisso vijjā aphassayiṃ.
      [436]  Jānāmi attano satta       jātiyo yassayaṃ phalavipāko
             taṃ tava ācikkhissaṃ          taṃ ekamanā nisāmehi.
      [437]  Nagaramhi erakacche         suvaṇṇakāro ahaṃ pahūtadhano
             yobbanamadena matto        so paradāraṃ asevihaṃ.
      [438]  Sohaṃ tato cavitvā         nirayamhi apaccisaṃ ciraṃ
             pakko tato ca uṭṭhahitvā    makkaṭiyā kucchimokkamiṃ.
      [439]  Sattāhajātakaṃ maṃ           mahākapi yūthapo nillacchesi
             tassetaṃ kammaphalaṃ           yathāpi gantvāna paradāraṃ.
      [440]  Sohaṃ tato cavitvā         kālaṃ karitvā sindhavāraññe
             kāṇāya ca khañjāya ca       eḷakiyā kucchimokkamiṃ.
      [441]  Dvādasa vassāni ahaṃ        nillacchito dārake parivahitvā
             kimināvaṭṭo akallo        yathāpi gantvāna paradāraṃ.
      [442]  Sohaṃ tato cavitvā         govāṇijakassa gāviyā jāto
             vaccho lākhātambo         nillacchito dvādase māse.
      [443]  Voḍhūna naṅgalamahaṃ           sakaṭaṃ ca dhārayāmi
             andhovaṭṭo akallo        yathāpi gantvāna paradāraṃ.
      [444]  Sohaṃ tato cavitvāna        vīthiyā dāsiyā ghare jāto
             neva mahilā na puriso       yathāpi gantvāna paradāraṃ.
      [445]  Tiṃsativassamhi mato          sākaṭikakulamhi dārikā jātā
             kapaṇamhi appabhoge         dhanikapurisapātabahulamhi.
      [446]  Taṃ maṃ tato satthavāho       ussannāya vipulāya vaḍḍhiyā
             okaḍḍhati vilapantiṃ          acchinditvā kulagharasmā.
      [447]  Atha soḷasame vasse        disvā maṃ pattayobbanaṃ kaññaṃ
             orundhatassa putto         giridāso nāma nāmena.
      [448]  Tassapi aññā bhariyā        sīlavatī guṇavatī yasavatī ca
             anurattā bhattāraṃ          tassāhaṃ viddesanamakāsiṃ.
      [449]  Tassetaṃ kammaphalaṃ           yaṃ maṃ apakīritūna gacchanti
             dāsīva upaṭṭhahantiṃ          tassapi anto kato mayā"ti.
      Tattha nagaramhi kusumanāmeti "kusumapuran"ti evaṃ kusumasaddena gahitanāmake
nagare, idāni taṃ nagaraṃ pāṭaliputtamhīti sarūpato dasseti. Paṭhaviyā maṇḍeti
sakalāya paṭhaviyā maṇḍabhūte. Sakyakulakulīnāyoti sakyakule kuladhītaro, sakyaputtassa
bhagavato sāsane pabbajitatāya evaṃ vuttaṃ.
      Tatthāti tāsu dvīsu bhikkhunīsu. Bodhīti evaṃnāmikā therī. Jhānajjhāyanaratāyoti
lokiyalokuttarassa jhānassa jhāyane abhiratā. Bahussutāyoti pariyattibāhusaccena
bahussutā. Dhutakilesāyoti aggamaggena sabbaso samugghātitakilesā. Bhattatthaṃ
kariyāti bhattakiccaṃ niṭṭhāpetvā. Rahitamhīti janarahitamhi vivittaṭṭhāne.
Sukhanisinnāti pabbajjāsukhena vivekasukhena ca sukhanisinnā. Imā girāti idāni
vuccamānā sukhā lāpanā. Abbhudīresunti pucchāvissajjanavasena kathayiṃsu.
      "pāsādikāsī"ti gāthā bodhittheriyā 1- pucchāvasena vuttā.
"evamanuyuñjiyamānā"ti gāthā saṅgītikāreheva vuttā. "ujjeniyā"tiādikā hi
sabbāpi isidāsiyāva vuttā. Tattha pāsādikāsīti rūpasampattiyā passantānaṃ
pasādāvahā asi. Vayopi te aparihīnoti tuyhaṃ vayopi na parihīno, paṭhamavaye ṭhitāsīti
attho. Kiṃ disvāna byālikanti kīdisaṃ byālikaṃ dosaṃ gharāvāse ādīnavaṃ disvā.
Athāsi nekkhammamanuyuttāti athāti nipātamattaṃ, nekkhammaṃ pabbajjaṃ anuyuttā asi.
      Anuyuñjiyamānāti pucchiyamānā, sā isidāsīti yojanā. Rahiteti suññaṭṭhāne.
Suṇa bodhi yathāmhi pabbajitāti bodhittheri ahaṃ yathā pabbajitā amhi, taṃ taṃ
purāṇaṃ suṇa suṇāhi.
      Ujjeniyā puravareti ujjenīnāmake avantiraṭṭhe uttamanagare. Piyāti
ekadhītubhāvena piyāyitabbā. Manāpāti sīlācāraguṇena manavaḍḍhanakā. Dayitāti
anukampitabbā.
@Footnote: 1 Sī. bodhittarītheriyā
      Athāti pacchā mama vayappattakāle. Me sāketato varakāti sāketanagarato
mama varakā maṃ vārentā āgacchuṃ. Uttamakulīnāti tasmiṃ nagare aggakulikā, yena
te pesitā, so seṭṭhī pahūtaratano. Tassa mamaṃ suṇhamadāsi tātoti tassa
sāketaseṭṭhino suṇisaṃ puttassa bhariyaṃ katvā mayhaṃ pitā maṃ adāsi.
      Sāyaṃ pātanti sāyaṇhe pubbaṇhe ca. Paṇāmamupagamma sirasā karomīti
sassuyā sasurassa ca santikaṃ upagantvā sirasā paṇāmaṃ karomi, tesaṃ pāde
vandāmi. Yathāmhi anusiṭṭhāti tehi yathā anusiṭṭhā amhi, tathā karomi, tesaṃ
anusiṭṭhiṃ na atikkamāmi.
      Tamekavarakampīti ekavallabhampi. Ubbiggāti tasantā. 1- Āsanaṃ demīti yassa
puggalassa yaṃ anucchavikaṃ, taṃ tassa demi.
      Tatthāti parivesanaṭṭhāne. Sannihitanti sajjitaṃ hutvā vijjamānaṃ. Chādemīti
upacchādemi, upacchādetvā upanayāmi ca, upanetvā demi, dentīpi yaṃ yassa
paṭirūpaṃ, tadeva demīti attho.
      Ummāreti dvāre. Dhovantī hatthapādeti hatthapāde dhovinī āsiṃ, dhovitvā
gharaṃ samupagamāmīti yojanā.
      Kocchanti massūnaṃ kesānañca ullikhanakocchaṃ. Pasādanti gandhacuṇṇādimukha-
vilepanaṃ. "pasādhanan"tipi pāṭho, pasādhanabhaṇḍaṃ. Añjaninti añjananāḷiṃ. Parikamma-
kārikā viyāti aggakulikā vibhavasampannāpi patiparicārikā ceṭikā viya.
      Sādhayāmīti pacāmi. Bhājananti lohabhājanañca. Dhovantī paricarāmīti yojanā.
      Bhattikatanti katasāmibhatikaṃ. Anurattanti anurattavantiṃ. Kārikanti tassa tasseva
iti kattabbassa kārikaṃ. Nihatamānanti apanītamānaṃ. Uṭṭhāyikanti
uṭṭhānavīriyasampannaṃ.
@Footnote: 1 Sī. sabhantā
Analasanti tato eva akusītaṃ. Sīlavatinti sīlācārasampannaṃ. Dussateti dussati,
kujjhitvā bhaṇati.
      Bhaṇati āpucchahaṃ gamissāmīti "ahaṃ tumhe āpucchitvā yattha katthaci
gamissāmī"ti so mama sāmiko attano mātarañca pitarañca bhaṇati. Kiṃ bhaṇatīti
ce āha "isidāsiyā na saha vacchaṃ, ekāgārehaṃ saha vatthun"ti. Tattha vacchanti
vasissaṃ.
      Dessāti appiyā. Alaṃ meti payojanaṃ me tāya natthīti attho. Apucchāhaṃ
gamissāmīti yadi me tumhe tāya saddhiṃ saṃvāsaṃ icchatha, ahaṃ tumhe apucchitvā
videsaṃ pakkamissāmi.
      Tassāti mama bhattuno. Kissāti kiṃ assa tava sāmikassa. Tayā aparaddhaṃ
byālikaṃ kataṃ.
      Napihaṃ aparajjhanti napi ahaṃ tassa kiñci aparajjhiṃ. Ayameva vā pāṭho.
Napi hiṃsemīti napi bādhemi. Dubbacananti duruttavacanaṃ. Kiṃ sakkā kātuyyeti kiṃ
mayā kātuṃ ayye sakkā. Yaṃ maṃ viddessate bhattāti yasmā akāraṇeneva bhattā
mayhaṃ viddessate viddessaṃ cittappakopaṃ karoti.
      Vimanāti domanassikā. Puttamanurakkhamānāti attano puttaṃ mayhaṃ sāmikaṃ
cittamanurakkhaṇena anurakkhantā. Jitāmhase rūpiniṃ lakkhinti jitā amhase jitā
vatāmha rūpavatiṃ siriṃ, manussavesena carantiyā siridevatāya parihīnā vatāti attho.
      Aḍḍhassa gharamhi dutiyakulikassāti paṭhamasāmikaṃ upādāya dutiyassa aḍḍhassa
kulaputtassa gharamhi maṃ adāsi, dento ca tato paṭhamasuṅkato upaḍḍhasuṅkato 1- adāsi.
@Footnote: 1 cha.Ma. upaḍḍhasuṅkena
Yena maṃ vindatha seṭṭhīti yena suṅkena maṃ paṭhamaṃ seṭṭhī vindatha paṭilabhi, tato
upaḍḍhasuṅkenāti yojanā.
      Sopīti dutiyasāmikopi. Maṃ paṭiccharayīti maṃ nīhari, so maṃ gehato nikkaḍḍhi.
Upaṭṭhahantinti dāsī viya upaṭṭhahantiṃ upaṭṭhānaṃ karontiṃ. Adūsikanti adubbhanakaṃ.
      Damakanti kāruññādhiṭṭhānatāya paresaṃ cittassa damakaṃ. Yathā pare kiñci
dassanti, evaṃ attano kāyaṃ vācañca dantaṃ vūpasantaṃ katvā paradattabhikkhāya
vicaraṇakaṃ. Jāmātāti duhitupati. Nikkhipa poṭṭhiñca ghaṭikañcāti tayā paridahitaṃ
pilotikākhaṇḍañca bhikkhākapālañca chaḍḍehi.
      Sopi vasitvā pakkhanti sopi bhikkhako puriso mayā saddhiṃ aḍḍhamāsamattaṃ
vasitvā pakkāmi.
      Atha naṃ bhaṇatī tātoti taṃ bhikkhakaṃ mama pitā mātā sabbo ca me
ñātigaṇo vaggavaggo hutvā bhaṇati. Kathaṃ? kiṃ te na kīrati idha tuyhaṃ kiṃ
nāma na kirati na sādhiyati, bhaṇa khippaṃ. Taṃ te karihitīti taṃ tuyhaṃ karissati 1-.
      Yadi me attā sakkotīti yadi mayhaṃ attā attādhīno bhujisso ca hoti,
alaṃ mayhaṃ isidāsiyā tāya payojanaṃ natthi, tasmā na saha vacchaṃ na saha
vasissaṃ, ekaghare ahaṃ tāya saha vatthunti yojanā.
      Vissajjito gato soti so bhikkhako pitarā vissajjito yathāruci gato.
Ekākinīti ekikāva. Āpucchitūna gacchanti mayhaṃ pitaraṃ vissajjetvā gacchāmi.
Marituyeti marituṃ. Vāti vikappatthe nipāto.
      Gocarāyāti bhikkhāya, tāta kulaṃ āgacchīti yojanā.
@Footnote: 1 Ma. na sādhiyati tvaṃ bhaṇa, taṃ te khippaṃ karihiti karissatīti
      Tanti taṃ jinadattattheriṃ. Uṭṭhāyāsanaṃ tassā paññāpayinti uṭṭhahitvā āsanaṃ
tassā theriyā paññāpesiṃ.
      Idhevāti imasmiṃ eva gehe ṭhitā. Puttakāti sāmaññavohārena dhītaraṃ
anukampento ālapati. Carāhi tvaṃ dhammanti tvaṃ pabbajitvā caritabbaṃ brahma-
cariyādidhammaṃ cara. Dvijātīti brāhmaṇajātī.
      Nijjaressāmīti jīrāpessāmi vināsessāmi.
      Bodhinti saccābhisambodhiṃ, maggañāṇanti attho. Aggadhammanti phaladhammaṃ,
arahattaṃ. Yaṃ sacchikarī dvipadaseṭṭhoti yaṃ maggaphalanibbānasaññitaṃ lokuttaradhammaṃ
dvipadānaṃ seṭṭho sammāsambuddho sacchi akāsi, taṃ labhassūti yojanā.
      Sattāhaṃ pabbajitāti pabbajitā hutvā sattāhena. Aphassayinti phusiṃ
sacchākāsiṃ.
      Yassayaṃ phalavipākoti yassa pāpakammassa ayaṃ sāmikassa amanāpabhāvasaṅkhāto
nissandaphalabhūto vipāko. Taṃ tava ācikkhissanti taṃ kammaṃ tava kathessāmi. Tanti
ācikkhiyamānaṃ tameva kammaṃ, taṃ vā mama vacanaṃ. Ekamanāti ekaggamanā. Ayameva
vā pāṭho.
      Nagaramhi erakaccheti evaṃnāmake nagare. So paradāraṃ asevihanti so ahaṃ
parassa dāraṃ aseviṃ.
      Ciraṃ pakkoti bahūni vassasatasahassāni nirayagginā daḍḍho. Tato ca uṭṭhahitvāti
tato nirayato vuṭṭhito cuto. Makkaṭiyā kucchimokkaminti vānariyā kucchimhi
paṭisandhiṃ gaṇhiṃ.
      Yūthapoti yūthapati. Nillacchesīti purisabhāvassa lakkhaṇabhūtāni bījakāni nillacchesi
Nīhari. Tassetaṃ kammaphalanti tassa mayhaṃ etaṃ atīte katassa kammassa phalaṃ. Yathāpi
gantvāna paradāranti yathā taṃ paradāraṃ atikkamitvā.
      Tatoti makkaṭayonito. Sindhavāraññeti sindhavaraṭṭhe araññaṭṭhāne. 1- Eḷakiyāti
ajiyā.
      Dārake parivahitvāti piṭṭhiṃ āruyha kumārake vahitvā. Kimināvaṭṭoti
abhijātaṭṭhāne kimiparigatova hutvā aṭṭo aṭṭito. Akalloti gilāno, ahosīti
vacanaseso.
      Govāṇijakassāti gāviyo vikkiṇitvā jīvakassa. Lākhātamboti lākhārasarattehi
viya tambehi lomehi samannāgato.
      Voḍhūnāti vahitvā. Naṅgalanti sīraṃ, sakaṭañca dhārayāmīti attho. Andhovaṭṭoti
kāṇova hutvā aṭṭo pīḷito.
      Vīthiyāti nagaravīthiyaṃ. Dāsiyā ghare jātoti gharadāsiyā kucchimhi jāto.
"vaṇṇadāsiyā"tipi 2- vadanti. Neva mahilā na purisoti itthīpi purisopi na homi,
jātinapuṃsakoti attho.
      Tiṃsativassamhi matoti napuṃsako hutvā tiṃsavassakāle mato. Sākaṭikakulamhīti
sūtakakule. 3- Dhanikapurisapātabahulamhīti iṇāyikānaṃ purisānaṃ adhipatanabahule bahūhi
iṇāyikehi abhibhavitabbe.
      Ussannāyāti upacitāya. Vipulāyāti mahatiyā. Vaḍḍhiyāti iṇavaḍḍhiyā.
Okaḍḍhatīti avakaḍḍhati. Kulagharasmāti mama jātakulagehato.
@Footnote: 1 Ma. aññataraṭṭhāne  2 Sī. vaṇṇajātiyātipi  3 Ma.,i. senakakule
      Orundhatassa puttoti assa satthavāhassa putto mayi paṭibaddhacitto nāmena
giridāso nāma avarundhati attano pariggahabhāvena gehe karoti.
      Anurattā bhattāranti bhattāraṃ anuvattikā. 1- Tassāhaṃ viddesanamakāsinti tassa
bhattuno taṃ bhariyaṃ sapattiṃ viddesanakammaṃ 2- akāsiṃ. Yathā taṃ so kujjhati, evaṃ
paṭipajjiṃ.
      Yaṃ maṃ apakīritūna gacchantīti yaṃ dāsī viya sakkaccaṃ upaṭṭhahantiṃ maṃ tattha
tattha patino apakiritvā chaḍḍetvā anapekkhā apagacchanti. Etaṃ tassā mayhaṃ
tadā katassa paradārikakammassa sapattiṃ viddesanakammassa 3- ca nissandaphalaṃ. Tassapi
anto kato mayāti tassapi tathā anunayapāpakakammassa dāruṇassa pariyanto idāni
mayā aggamaggaṃ adhigacchantiyā kato, ito paraṃ kiñci dukkhaṃ natthīti. Yaṃ panettha
antarantarā na vibhattaṃ, taṃ vuttanayattā uttānatthameva.
                    Isidāsītherīgāthāvaṇṇanā niṭṭhitā.
                     Cattāḷīsanipātavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 Sī. anurāgavatī  2 Sī.,i. bhariyaṃ paṭividdesanakammaṃ  3 Sī. paṭi...



             The Pali Atthakatha in Roman Book 34 page 326-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=7004              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=7004              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=473              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=10029              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=10031              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=10031              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]