ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                  422. 3. Sumaṅgalamātutherīgāthāvaṇṇanā
      sumuttikātiādikā sumaṅgalamātāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ
buddhuppāde sāvatthiyaṃ daliddakule nibbattitvā vayappattā aññatarassa naḷakārassa
dinnā paṭhamagabbheyeva pacchimabhavikaṃ puttaṃ labhi, tassa sumaṅgaloti nāmaṃ ahosi.
Tato paṭṭhāya sā sumaṅgalamātāti paññāyittha. Yasmā pana tassā nāmagottaṃ
na pākaṭaṃ, tasmā "aññatarā therī bhikkhunī apaññātā"ti pāḷiyaṃ vuttaṃ. Sopissā
putto viññutaṃ patto pabbajitvā saha paṭisambhidāhi arahattaṃ patvā sumaṅgalattheroti
pākaṭo ahosi. Tassa mātā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī
ekadivasaṃ gihikāle attanā laddhadukkhaṃ 1- paccavekkhitvā saṃvegajātā vipassanaṃ
vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā udānentī:-
       [23] "sumuttikā sumuttike      sādhu muttikāmhi musalassa
             ahiriko me chattakaṃ vāpi  ukkhalikā me deḍḍubhaṃ vāti.
       [24]  Rāgañca ahaṃ dosañca     cicciṭi ciccaṭīti vihanāmi
             sā rukkhamūlamupagamma     `aho sukhan'ti sukhato jhāyāmī"ti
imā dve gāthā abhāsi.
      Tattha sumuttikāti sumuttā. Kakāro pana pūraṇamattaṃ, suṭṭhu muttā vatāti
attho. Sā sāsane attanā paṭiladdhasampattiṃ disvā pasādavasena, tassā vā
pasaṃsāvasena āmantetvā vuttaṃ "sumuttikā sumuttikā"ti. Yaṃ pana gihikāle visesato
jigucchati, tato vimuttiṃ dassentī "sādhu muttikāmhī"tiādimāha. Tattha sādhu
muttikāmhīti sammadeva muttā vata amhi. Musalassāti musalato. Ayaṃ kira daliddabhāvena
@Footnote: 1 Sī.,Ma. pattadukkhaṃ
Gihikāle sayameva musalakammaṃ karoti, tasmā evamāha. Ahiriko meti mama sāmiko
ahiriko nillajjo, so mama na ruccatīti vacanaseso. Pakatiyāva kāmesu virattacittatāya
kāmādhimuttānaṃ pavattiṃ jigucchantī vadati. Chattakaṃ vāpīti jīvitahetukena karīyamānaṃ
chattakampi me na ruccatīti attho. Vāsaddo avuttasamuccayattho, tena peḷācaṅkoṭakādiṃ
saṅgaṇhāti. Veḷudaṇḍādīni gahetvā divase divase chattādīnaṃ karaṇavasena dukkhajīvitaṃ
jigucchantī vadati. "ahitako me vāto vātī"ti keci vatvā ahitako jarāvaho
gihikāle mama sarīre vāto vāyatīti atthaṃ vadanti. Apare pana "ahitako paresaṃ
duggandhataro ca mama sarīrato vāto vāyatī"ti atthaṃ vadanti. Ukkhalikā me deḍḍubhaṃ
vātīti me mama bhattapacanabhājanaṃ cirapārivāsikabhāvena aparisuddhatāya udakasappagandhaṃ
vāyati, tato ahaṃ sādhumuttikāmhīti yojanā.
      Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmīti ahaṃ kilesajeṭṭhakaṃ rāgañca
dosañca cicciṭi cicciṭīti iminā saddena saddhiṃ vihanāmi vināsemi, pajahāmīti 1-
attho. Sā kira attano sāmikaṃ jigucchantī tena divase divase pīḷiyamānānaṃ
sukkhānaṃ veḷudaṇḍādīnaṃ saddaṃ garahantī tassa pahānaṃ rāgadosappahānena samaṃ
katvā avoca. Sā rukkhamūlamupagammāti sā ahaṃ sumaṅgalamātā vivittaṃ rukkhamūlaṃ
upasaṅkamitvā. Sukhato jhāyāmīti sukhanti jhāyāmi, kālena kālaṃ samāpajjantī
phalasukhañca nibbānasukhañca paṭisaṃvediyamānā phalajjhānena jhāyāmīti attho. Aho
sukhanti idaṃ panassā samāpattito pacchā pavattamanasikāravasena vuttaṃ, pubbābhoga-
vasenātipi yujjateva.
                   Sumaṅgalamātutherīgāthāvaṇṇanā niṭṭhitā.
                     -----------------------
@Footnote: 1 cha.Ma. vijahāmīti



             The Pali Atthakatha in Roman Book 34 page 36-37. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=763              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=763              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9056              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9056              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]