ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                   423. 4. Aḍḍhakāsītherīgāthāvaṇṇanā
      yāva kāsijanapadotiādikā aḍḍhakāsiyā theriyā gāthā.
      Ayaṃ kira kassapassa dasabalassa kāle kulagehe nibbattitvā viññutaṃ patvā
bhikkhunīnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā bhikkhunisīle
ṭhitaṃ aññataraṃ paṭisambhidappattaṃ khīṇāsavaṃ theriṃ gaṇikavādena akkositvā tato
cutā niraye pacitvā imasmiṃ buddhuppāde kāsikaraṭṭhe uḷāravibhave seṭṭhikule
nibbattitvā vuḍḍhippattā pubbe katassa vacīduccaritassa nissandena ṭhānato
paribhaṭṭhā gaṇikā ahosi. Sāpi 1- nāmena aḍḍhakāsī nāma, tassā pabbajjā
ca dūtena upasampadā ca khandhake āgatāyeva. Vuttañhetaṃ 2-:-
              tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā
         hoti, sā ca sāvatthiṃ gantukāmā hoti "bhagavato santike upasampajjissāmī"ti.
         Assosuṃ kho dhuttā "aḍḍhakāsī kira gaṇikā sāvatthiṃ gantukāmā"ti.
         Te magge pariyuṭṭhiṃsu. Assosi kho aḍḍhakāsī gaṇikā "dhuttā kira
         magge pariyuṭṭhitā"ti. Sā 1- bhagavato santike dūtaṃ pāhesi "ahaṃ hi
         upasampajjitukāmā, kathaṃ nu kho mayā paṭipajjitabban"ti. Athakho bhagavā etasmiṃ
         nidāne etasmiṃ pakaraṇe dhammikathaṃ katvā bhikkhū āmantesi "anujānāmi
         bhikkhave dūtenapi upasampādetun"ti.
      Evaṃ laddhūpasampadā pana vipassanāya kammaṃ karontī nacirasseva saha
paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:-
             "imamhi bhaddake kappe          brahmabandhu mahāyaso
              kassapo nāma gottena         uppajji vadataṃ varo.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 vi.cūḷa. 7/430/263  3 khu.apa. 33/168/426
              Tadāhaṃ pabbajitvāna            tassa buddhassa sāsane
              saṃvutā pātimokkhamhi           indriyesu ca pañcasu.
              Mattaññunī ca asane            yuttā jāgariyepi ca
              vasantī yuttayogāhaṃ            bhikkhuniṃ vigatāsavaṃ.
              Akkosiṃ duṭṭhacittāhaṃ           gaṇiketi bhaṇiṃ 1- tadā
              teneva pāpakammena 2-        nirayamhi apaccisaṃ.
              Tena kammāvasesena           ajāyiṃ gaṇikākule
              bahusova parādhīnā             pacchimāya ca jātiyā. 3-
              Kāsiseṭṭhikule jātā          brahmacariyaphalenahaṃ 4-
              accharā viya devesu           ahosiṃ rūpasampadā.
              Disvāna dassanīyaṃ maṃ            giribbajapuruttame
              gaṇikatte nivesesuṃ            akkosanaphalena me. 5-
              Sāhaṃ sutvāna saddhammaṃ          buddhaseṭṭhena bhāsitaṃ 6-
              pubbavāsanasampannā            pabbajiṃ anagāriyaṃ.
              Tadupasampadatthāya              gacchantī jinasantikaṃ
              magge dhutte ṭhite sutvā 7-    labhiṃ dūtopasampadaṃ.
              Sabbakammaṃ parikkhīṇaṃ             puññapāpaṃ tatheva ca
              sabbasaṃsāramuttiṇṇā            gaṇikattañca khepitaṃ.
              Iddhīsu ca vasī homi            dibbāya sotadhātuyā
              cetopariyañāṇassa             vasī homi mahāmune.
@Footnote: 1 sakiṃ (syā)  2 cha.Ma. tena pāpena kammena  3 cha.Ma. jātiyaṃ  4 cha.Ma. brahmacārībalenahaṃ
@5 cha.Ma. akkosanabalena me  6 cha.Ma. desitaṃ  7 ka. disvā
              Pubbenivāsaṃ jānāmi           dibbacakkhu visodhitaṃ
              sabbāsavaparikkhīṇā             natthi dāni punabbhavo.
              Atthadhammaniruttīsu              paṭibhāne tatheva ca
              ñāṇaṃ mama mahāvīra             uppannaṃ tava santike.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā udānavasena:-
        [25] "yāva kāsijanapado             suṅko me tattako ahu
              taṃ katvā negamo agghaṃ         aḍḍhenagghaṃ ṭhapesi maṃ.
        [26]  Atha nibbindahaṃ rūpe            nibbindañca virajjahaṃ
              mā puna jātisaṃsāraṃ            sandhāveyyaṃ punappunaṃ
              tisso vijjā sacchikatā         kataṃ buddhassa sāsanan"ti
imā gāthā abhāsi.
      Tattha yāva kāsijanapado, suṅko me tattako ahūti kāsijanapadesu bhavo 1-
suṅko kāsijanapado, so yāva yattako, tattako mayhaṃ suṅko ahu ahosi. Kittako
pana soti? sahassamatto. Kāsiraṭṭhe kira tadā suṅkavasena ekadivasaṃ rañño
uppajjanako āyo ahosi sahassamatto, imāyapi purisānaṃ hatthato ekadivasaṃ laddhadhanaṃ
tattakaṃ. Tena vuttaṃ "yāva kāsijanapado, suṅko me tattako ahū"ti. Sā pana
kāsisuṅkaparimāṇatāya kāsīti samaññaṃ labhi. 2- Tattha yebhuyyena manussā sahassaṃ dātuṃ
asakkontā tato upaḍḍhaṃ datvā divasabhāgameva ramitvā gacchanti, tesaṃ vasenāyaṃ
aḍḍhakāsīti paññāyittha. Tena vuttaṃ "taṃ katvā negamo agghaṃ, aḍḍhenagghaṃ
@Footnote: 1 Ma. gato  2 ka. labhati
Ṭhapesi man"ti. Taṃ pañcasatadhanaṃ agghaṃ katvā negamo nigamavāsijano itthiratanabhāvena
anagghampi samānaṃ aḍḍhena agghaṃ nimittaṃ aḍḍhakāsīti samaññāvasena maṃ ṭhapesi,
tathā maṃ voharīti 1- attho.
      Atha nibbindahaṃ rūpeti evaṃ rūpūpajīvinī hutvā ṭhitā, atha pacchā sāsanaṃ
nissāya rūpe ahaṃ nibbindiṃ "itipi rūpaṃ aniccaṃ, itipidaṃ 2- rūpaṃ dukkhaṃ,
asubhan"ti passantī tattha ukkaṇṭhiṃ. Nibbindañca virajjahanti nibbindantī cāhaṃ
tato paraṃ virāgaṃ āpajjiṃ. Nibbindaggahaṇena cettha taruṇavipassanaṃ dasseti,
virāgaggahaṇena balavavipassanaṃ. "nibbindanto virajjati virāgā vimuccatī"ti
vuttaṃ hoti. 3- Mā puna jātisaṃsāraṃ, sandhāveyyaṃ punappunanti iminā
nibbindanavirajjanākāre nidasseti, tisso vijjātiādinā tesaṃ matthakappattiṃ, 4-
taṃ vuttanayameva.
                    Aḍḍhakāsītherīgāthāvaṇṇanā niṭṭhitā.
                     -----------------------



             The Pali Atthakatha in Roman Book 34 page 38-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=807              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=807              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=423              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9061              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9061              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]