ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    426. 7. Mittātherīgāthāvaṇṇanā
      cātuddasiṃ pañcadasintiādikā aparāya mittāya 1- theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī vipassissa bhagavato kāle khattiyakule nibbattitvā viññutaṃ patvā
bandhumassa rañño antepurikā hutvā vipassissa bhagavato sāvikaṃ ekaṃ khīṇāsavattheriṃ
disvā pasannamānasā hutvā tassā hatthato pattaṃ gahetvā paṇītassa khādanīyabhojanīyassa
pūretvā mahagghena sāṭakayugena saddhiṃ adāsi. Sā tena puññakammena devamanussesu
saṃsarantī imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbattitvā viññutaṃ
patvā satthu santike dhammaṃ sutvā paṭiladdhasaddhā upāsikā ahosi. Sā aparabhāge
mahāpajāpatiyā 2- santike pabbajitvā vipassanāya 3- kammaṃ karontī nacirasseva saha
paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
             "nagare bandhumatiyā            bandhumā nāma khattiyo
              tassa rañño ahaṃ 5- bhariyā     ekajjhaṃ cārayāmahaṃ. 6-
              Rahogatā nisīditvā           evaṃ cintesahaṃ tadā
              ādāya gamanīyaṃ hi            kusalaṃ natthi me kataṃ.
@Footnote: 1 Ma. mettāya  2 cha.Ma. mahāpajāpatigotamiyā  3 cha.Ma. katapubbakiccā vipassanāya
@4 khu.apa. 33/46/288  5 cha.Ma. ahuṃ. evamuparipi  6 ekaccaṃ vādayāmahaṃ (syā)

--------------------------------------------------------------------------------------------- page46.

Mahābhitāpaṃ kaṭukaṃ ghorarūpaṃ sudāruṇaṃ nirayaṃ nūna gacchāmi tattha me natthi saṃsayo. Rājānaṃ upasaṅkamma 1- idaṃ vacanamabraviṃ ekaṃ me samaṇaṃ dehi bhojayissāmi khattiya. Adāsi me mahārājā samaṇaṃ bhāvitindriyaṃ tassa pattaṃ gahetvāna paramannena pūrayiṃ. 2- Pūrayitvā paramannaṃ gandhālepaṃ akāsahaṃ jālena pidahitvāna pītacolena 3- chādayiṃ. Ārammaṇaṃ mamaṃ etaṃ sarāmi yāvajīvitaṃ tattha cittaṃ pasādetvā tāvatiṃsaṃ agacchahaṃ. Tiṃsānaṃ devarājūnaṃ mahesittamakārayiṃ manasā patthitaṃ mayhaṃ nibbatti ca yathicchitaṃ. 4- Vīsānaṃ cakkavattīnaṃ mahesittamakārayiṃ ocitattāva 5- hutvāna saṃsarāmi bhavābhave. 6- Sabbabandhanamuttāhaṃ apetā me upādikā sabbāsavaparikkhīṇā natthi dāni punabbhavo. Ekanavutito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. @Footnote: 1 upagantvā (syā) 2 tappayiṃ (syā) 3 cha.Ma. vatthayugena 4 yathicchakaṃ (syā) @5 upacitattā (syā) 6 cha.Ma. bhavesvāhaṃ

--------------------------------------------------------------------------------------------- page47.

Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena:- [31] "cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ. [32] Uposathaṃ upāgacchiṃ devakāyābhinandinī sājja ekena bhattena muṇḍā saṅghāṭipārutā devakāyaṃ na patthehaṃ vineyya hadaye daran"ti imā dve gāthā abhāsi. Tattha cātuddasiṃ pañcadasinti catuddasannaṃ pūraṇī cātuddasī, pañcadasannaṃ pūraṇī pañcadasī, taṃ cātuddasiṃ pañcadasiṃ ca, pakkhassāti sambandho. Accantasaṃyoge cetaṃ upayogavacanaṃ. Yā ca pakkhassa aṭṭhamī, tañcāti yojanā. Pāṭihāriyapakkhañcāti pariharaṇakapakkhañca cātuddasīpañcadasīaṭṭhamīnaṃ yathākkamaṃ ādito antato vā pavesaniggamavasena uposathasīlassa pariharitabbapakkhañca terasīpāṭipadasattamīnavamīsu cāti attho. Aṭṭhaṅgasusamāgatanti pāṇātipātā veramaṇīādīhi aṭṭhahi aṅgehi suṭṭhu samannāgataṃ. Uposathaṃ upāgacchinti upavāsaṃ upagamiṃ, upavasinti attho. Yaṃ sandhāya vuttaṃ:- "pāṇaṃ na hane na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacariyā virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ. Mālaṃ na dhāre na ca gandhamācare mañce chamāyaṃva sayetha santhate

--------------------------------------------------------------------------------------------- page48.

Etaṃ hi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitan"ti. 1- Devakāyābhinandinīti tatrūpapattiākaṅkhāvasena cātumahārājikādiṃ devakāyaṃ abhipatthentī uposathaṃ upāgacchinti yojanā. Sājja ekena bhattenāti sā ahaṃ ajja imasmiṃyeva divase ekena bhattabhojanakkhaṇena. Muṇḍā saṅghāṭipārutāti muṇḍitakesā saṅghāṭipārutasarīrā ca hutvā pabbajitāti attho. Devakāyaṃ na patthehanti aggamaggassāpi 2- adhigatattā kañci devanikāyaṃ ahaṃ na patthaye. Tenevāha "vineyya hadaye daran"ti, cittagataṃ kilesadarathaṃ samucchedavasena vinetvāti attho. Idameva cassā aññābyākaraṇaṃ ahosi. Mittātherīgāthāvaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 34 page 45-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=964&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=964&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=426              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9017              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9079              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9079              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]