ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      2 Vaṇṇupathajātakaṃ
     akilāsunoti idaṃ dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto kathesi.
Kaṃ pana ārabbhāti. Ekaṃ ossaṭṭhaviriyaṃ bhikkhuṃ.
     Tathāgate kira sāvatthiyaṃ viharante eko sāvatthivāsiko kulaputto
jetavanaṃ gantvā satthu santike dhammadesanaṃ sutvā pasannacitto
kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā pabbajitvā upasampadāya
pañcavasso hutvā dve mātikā uggaṇhitvā vipassanācāraṃ

--------------------------------------------------------------------------------------------- page165.

Sikkhitvā satthu santike attano cittaruciyakammaṭṭhānaṃ gahetvā ekaṃ araññaṃ pavisitvā vassaṃ upavasitvā temāsaṃ vāyamanto obhāsamattaṃ vā nimittamattaṃ vā uppādetuṃ nāsakkhi. Athassa etadahosi satthārā cattāro puggalā kathitā tesu mayā padaparamena bhavitabbaṃ natthi maññe mayhaṃ imasmiṃ attabhāve maggo vā phalaṃ vā ahaṃ kiṃ karissāmi araññavāsena satthu santikaṃ gantvā ativiya rūpasobhaggappattaṃ buddharūpaṃ olokento madhuradhammadesanaṃ suṇanto viharissāmīti. Puna jetavanameva paccāgamāsi. Atha naṃ sandiṭṭhasambhattā bhikkhū āhaṃsu āvuso tvaṃ satthu santike kammaṭṭhānaṃ gahetvā samaṇadhammaṃ karissāmīti gato idāni pana āgantvā saṅgaṇikāya abhiramamāno carasi kiṃ nu kho te pabbajitakiccaṃ matthakaṃ pattaṃ appaṭisandhiko jātosīti. Āvuso ahaṃ maggaṃ vā phalaṃ vā alabhitvā abhabbapuggalena mayā bhavitabbanti viriyaṃ ossajjitvā āgatomhīti. Akāraṇante āvuso kataṃ daḷhaviriyassa satthu sāsane pabbajitvā viriyaṃ ossajjantena ehi tathāgatassa taṃ dassessāmāti. Te taṃ ādāya satthu santikaṃ agamaṃsu. Satthā taṃ disvāva evamāha bhikkhave tumhe etaṃ bhikkhuṃ anicchamānaṃ ādāya āgatattha kiṃ kataṃ imināti. Bhante ayaṃ bhikkhu evarūpe pana niyyānikasāsane pabbajitvā samaṇadhammaṃ kātuṃ asakkonto viriyaṃ ossajjitvā āgatoti. Atha naṃ satthā āha saccaṃ kira bhikkhu viriyante ossaṭṭhanti. Saccaṃ bhagavāti. Kiṃ pana tvaṃ bhikkhu

--------------------------------------------------------------------------------------------- page166.

Evarūpe niyyānikasāsane pabbajitvā appicchoti vā santuṭṭhoti vā pavivittoti vā asaṃsaṭṭhoti vā āraddhaviriyoti vā evaṃ attānaṃ ajānāpetvā ossaṭṭhaviriyo bhikkhūti jānāpesi nanu tvaṃ pubbe viriyavā ahosi tayā ekena kataṃ viriyaṃ nissāya marukantāre pañcasu sakaṭasatesu gacchantesu manussā ca goṇā ca pānīyaṃ labhitvā sukhitā jātā idāni kasmā viriyaṃ ossajjasīti. So bhikkhu ettakena upatthambhito ahosi. Taṃ pana kathaṃ sutvā bhikkhū bhagavantaṃ yāciṃsu bhante idāni iminā bhikkhunā viriyassa ossaṭṭhabhāvo amhākañceva pākaṭo pubbe pana etassa bhikkhussa kataviriyaṃ nissāya marukantāre goṇamanussānaṃ pānīyaṃ labhitvā sukhitabhāvo amhākaṃ paṭicchanno tumhākaṃ sabbaññutañāṇappattānaṃyeva pākaṭo amhākaṃpetaṃ kāraṇaṃ kathethāti. Tenahi bhikkhave suṇāthāti bhagavā tesaṃ bhikkhūnaṃ satuppādaṃ janetvā bhavantarena paṭicchannakāraṇaṃ pākaṭaṃ akāsi. Atīte kāsikaraṭṭhe bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāhakule paṭisandhiṃ gaṇhi. So vayappatto pañcahi sakaṭasatehi baṇijjaṃ karonto vicarati. So ekaṃ saṭṭhiyojanikaṃ marukantāraṃ paṭipajji. Tasmiṃ pana kantāre sukhumā bālukā muṭṭhinā gahitā hatthe na tiṭṭhanti suriyuggamanato paṭṭhāya aṅgārarāsi viya uṇhā honti na sakkā atikkamituṃ tasmā taṃ paṭipajjanto dāruudakatelataṇḍulādīni sakaṭehi ādāya rattimeva gantvā

--------------------------------------------------------------------------------------------- page167.

Aruṇuggamane sakaṭāni parivattakāni katvā matthake maṇḍapaṃ kāretvā kālasseva āhārakiccaṃ niṭṭhāpetvā chāyāya nisinnā divasaṃ khepetvā aṭṭhaṅgate suriye sāyamāsaṃ bhuñjitvā bhūmiyā sītalāya jātāya sakaṭāni yojetvā gacchanti. Samuddagamanasadisameva gamanaṃ tattha hoti. Thalaniyāmako nāma laddhuṃ vaṭṭatīti so tārakasaññāya satthagamanayogaṃ kāreti. Sopi satthavāho tasmiṃ kāle iminā niyāmeneva taṃ kantāraṃ gacchanto ekūnasaṭṭhiyojanāni gantvā idāni ekaratteneva marukantārā nikkhamanaṃ bhavissatīti sāyamāsaṃ bhuñjitvā sabbaṃ dārūdakaṃ khepetvā sakaṭāni yojetvā pāyāsi. Niyāmako purimasakaṭe āsanaṃ santharāpetvā ākāse tārakaṃ olokento ito pājetha etto pājethāti vadamāno nipajji. So dīghamaddhānaṃ aniddāyanabhāvena kilamanto niddaṃ okkami goṇe nivattitvā āgamanamaggameva gaṇhante na aññāsi. Goṇā sabbarattiṃ agamaṃsu. Niyāmako aruṇuggamanavelāya pabuddho nakkhattaṃ oloketvā sakaṭāni nivattetha sakaṭāni nivattethāti āha. Sakaṭāni nivattetvā paṭipāṭiyā karontānaññeva ca aruṇo uggato. Manussā hiyyo amhākaṃ nivutthakhandhāvāraṭṭhānamevetaṃ dārūdakaṃpi no khīṇaṃ idāni naṭṭhamhāti sakaṭāni mocetvā parivattakena ṭhapetvā matthake maṇḍapaṃ katvā attano sakaṭassa heṭṭhā anusocantā nipajjiṃsu. Bodhisatto mayi viriyaṃ ossajjante sabbe te vinassantīti pāto sītalavelāyameva āhiṇḍanto ekaṃ dabbatiṇagacchaṃ disvā imāni

--------------------------------------------------------------------------------------------- page168.

Tiṇāni heṭṭhā udakasītalena uṭṭhitāni bhavissantīti cintetvā kuddālaṃ gāhāpetvā taṃ padesaṃ khaṇāpesi. Te saṭṭhihatthaṭṭhānaṃ khaṇiṃsu. Ettakaṃ ṭhānaṃ khaṇitvā paharantānaṃ kuddālo heṭṭhā pāsāṇe paṭihaññi. Pahaṭamatte sabbe viriyaṃ ossajjiṃsu. Bodhisattopi imassa pāsāṇassa heṭṭhā udakena bhavitabbanti otaritvā pāsāṇe ṭhito onamitvā sotaṃ odahitvā saddaṃ āvajjento heṭṭhā udakassa pana saddaṃ sutvā uttaritvā cūḷupaṭṭhākaṃ āha tāta tayā viriye ossaṭṭhe vinassissāma tvaṃ viriyaṃ anossajjitvā imaṃ ayakūṭaṃ gahetvā āvāṭaṃ otaritvā etasmiṃ pāsāṇe pahāraṃ dehīti. So tassa vacanaṃ sampaṭicchitvā sabbesu viriyaṃ ossajjitvā ṭhitesupi viriyaṃ anossajjanto otaritvā pāsāṇe pahāraṃ deti. Pāsāṇo dvidhā bhinditvā heṭṭhā patitvā sotaṃ sannirumhitvā aṭṭhāsi. Tālakhandhappamāṇā udakavaṭṭi uggañchi. Sabbe pānīyaṃ pivitvā nhāyiṃsu. Atirekāni akkhayugādīni phāletvā yāgubhattaṃ pacitvā bhuñjitvā goṇe ca bhojetvā suriye ca aṭṭhaṅgate udakāvāṭasamīpe dhajaṃ bandhitvā icchiticchitaṭṭhānaṃ agamaṃsu. Te tattha bhaṇḍaṃ vikkiṇitvā dviguṇatiguṇaṃ lābhaṃ labhitvā attano vasanaṭṭhānaññeva agamaṃsu. Te tattha yāvatāyukaṃ ṭhatvā yathākammaṃ gatā. Bodhisattopi dānādīni puññāni katvā yathākammameva gato. Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova imaṃ gāthaṃ kathesi

--------------------------------------------------------------------------------------------- page169.

Akilāsuno vaṇṇupathe khaṇantā udaṅgaṇe tattha papaṃ avinduṃ evaṃ muni viriyabalūpapanno akilāsu vinde hadayassa santinti. Tattha akilāsunoti nikkosajjā āraddhaviriyā. Vaṇṇupatheti vaṇṇaṃ vuccati bālukā bālukamaggeti attho. Khaṇantāti bhūmiṃ khaṇamānā. Udaṅgaṇeti ettha udāti nipāto aṅgaṇeti attho. Manussānaṃ sañcaraṇaṭṭhāne anāvaṭe bhūmibhāgeti attho. Tatthāti tasmiṃ vaṇṇapathe. Papaṃ avindunti udakaṃ labhiṃsu. Udakañhi pivanabhāvena papāti vuccati paviṭṭhaṃ vā āpaṃ papaṃ mahodakanti attho. Evanti opammapaṭipādanaṃ. Munīti monaṃ vuccati ñāṇaṃ kāyamoneyyādīsu vā aññataraṃ tena samannāgatattā puggalo munīti vuccati. So panesa āgāriyamuni anāgāriyamuni sekhamuni asekhamuni paccekamuni munimunīti anekavidho. Tattha āgāriyamunīti gihi āgataphalo viññātasāsano. Anāgāriyamunīti tathārūpova pabbajito. Sekhamunīti sattasekhā. Asekhamunīti khīṇāsavo. Paccekamunīti paccekabuddho. Munimunīti sammāsambuddho. Imasmiṃ panatthe sabbasaṅgāhikavasena moneyyasaṅkhātāya paññāya samannāgato munīti veditabbo. Viriyabalūpapannoti viriyena ceva kāyabalañāṇabalena ca samannāgato. Akilāsūti nikkosajjo

--------------------------------------------------------------------------------------------- page170.

Kāmaṃ taco nahārū ca aṭṭhi ca avasissatu upasussatu me sarīre sabbantaṃ maṃsalohitanti evaṃ vuttena caturaṅgasamannāgatena viriyena samannāgatattā analaso akilāsu. Vinde hadayassa santinti cittassapi hadayarūpassapi sītalabhāvakaraṇena santinti saṅkhayaṃ gataṃ jhānavipassanābhiññā- arahattamaggañāṇasaṅkhātaṃ ariyadhammaṃ vindati paṭilabhatīti attho. Bhagavatā hi dukkhaṃ bhikkhave kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi mahantañca sadatthaṃ parihāpeti āraddhaviriyo ca kho bhikkhave sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca sadatthaṃ paripūreti na bhikkhave hīnena atthassa patti hotīti evaṃ anekehi suttehi kusitassa dukkhavihāro āraddhaviriyassa ca sukhavihāro saṃvaṇṇito. Idāni āraddhaviriyassa akatābhinivesassa vipassakassa viriyabalena adhigantabbaṃ tameva sukhavihāraṃ dassento evaṃ muni viriyabalūpapanno akilāsu vinde hadayassa santinti āha. Idaṃ vuttaṃ hoti yathā te bāṇijā akilāsuno vaṇṇapathe khaṇantā udakaṃ labhiṃsu evaṃ imasmiṃ hi sāsane akilāsu hutvā vāyamamāno paṇḍito bhikkhu paṭhamajjhānādibhedaṃ hadayassa santiṃ labhatīti. So tvaṃ bhikkhu pubbe udakamaggassa atthāya viriyaṃ katvā idāni evarūpe maggaphalatthāya niyyānike sāsane kasmā viriyaṃ ossajjasīti. Evaṃ imaṃ dhammadesanaṃ dassetvā cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu aggaphale arahatte patiṭṭhāsi.

--------------------------------------------------------------------------------------------- page171.

Satthāpi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānetvā dassesi tasmiṃ samaye viriyaṃ anossajjitvā pāsāṇaṃ bhinditvā mahājanassa udakadāyako cūḷupaṭṭhāko ayaṃ ossaṭṭhaviriyo bhikkhu ahosi avasesā parisā idāni buddhaparisā jātā satthavāhajeṭṭhako pana ahameva ahosīti imaṃ dhammadesanaṃ niṭṭhāpesi. Vaṇṇupathajātakaṃ dutiyaṃ. ----------------


             The Pali Atthakatha in Roman Book 35 page 164-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3449&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3449&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=13              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=11              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=11              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]