ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    3 Serivavāṇijajātakaṃ
     idha ce hi naṃ virādhesīti idaṃ dhammadesanaṃ bhagavā sāvatthiyaṃ viharanto
ekaṃ ossaṭṭhaviriyameva bhikkhuṃ ārabbha kathesi. Tañhi purimanayeneva
bhikkhūhi ānītaṃ disvā satthā āha bhikkhu tvaṃ evarūpe maggaphaladāyake
sāsane pabbajitvā viriyaṃ ossajjanto satasahassagghanikāya
kāñcanapātiyā parihīno serivabāṇijo viya ciraṃ socissasīti.
Bhikkhū tassatthassa āvibhāvanatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena
paṭicchannakāraṇaṃ pākaṭaṃ akāsi.
     Atīte ito pañcame kappe bodhisatto serivaraṭṭhe serivo
nāma kacchaputtabāṇijo ahosi. So serivanāmakena ekena
lolakacchaputtabāṇijena saddhiṃ vohāratthāya gacchanto nīlabāhaṃ nāma nadiṃ
uttaritvā ariṭṭhapuraṃ nāma nagaraṃ pavisanto nagaravīthiyo bhājetvā
attano pattavīthiyaṃ bhaṇḍaṃ vikkiṇanto vicari. Itaropi attano
Pattavīthiṃyeva gaṇhi. Tasmiṃ ca nagare ekaseṭṭhikulaṃ parijiṇṇaṃ ahosi.
Sabbe puttabhātikā ca dhanaṃ ca parikkhayaṃ agamaṃsu. Ekā dārikā
ayyikāya saddhiṃ avasesā ahosi. Tā dvepi paresaṃ bhatiṃ katvā
jīvanti. Gehe pana tāsaṃ mahāseṭṭhinā paribhuttapubbā suvaṇṇapāti
bhājanantare nikkhittā dīgharattaṃ anavalañjiyamānā malaggahitā ahosi.
Tā tassā suvaṇṇapātibhāvampi na jānanti. So lolabāṇijo tasmiṃ
samaye maṇḍike gaṇhatha maṇḍike gaṇhathāti vicaranto taṃ gharadvāraṃ
pāpuṇi. Sā kumārikā taṃ disvā ayyikaṃ āha amma mayhaṃ ekaṃ pilandhanaṃ
gaṇhāti. Amma mayaṃ duggatā kiṃ datvā gaṇhissāmāti. Ayaṃ no pāti
atthi no ca amhākaṃ upakārā imaṃ datvā gaṇhāti. Sā bāṇijaṃ
pakkosāpetvā āsane nisīdāpetvā taṃ pātiṃ datvā ayya imaṃ
gahetvā tava bhaginiyā kiñcideva dehīti āha. Bāṇijo pātiṃ hatthena
gahetvāva suvaṇṇapāti bhavissatīti parivattetvā pātipiṭṭhiyaṃ sūciyā
lekhaṃ kaḍḍhitvā suvaṇṇabhāvaṃ ñatvā imesaṃ kiñci adatvā imaṃ
pātiṃ harissāmīti ayaṃ kiṃ agghati aḍḍhamāsakopissā mūlaṃ na
hotīti bhūmiyaṃ khipitvā uṭṭhāyāsanā pakkāmi. Tena
pavisitvā nikkhantavīthiṃ itaro pavisituṃ labhatīti bodhisatto taṃ
vīthiṃ pavisitvā maṇḍike gaṇhathāti tameva gharadvāraṃ pāpuṇi.
Puna sā kumārikā tatheva ayyikaṃ āha. Atha naṃ ayyikā amma
imaṃ āgatabāṇijo taṃ pātiṃ bhūmiyaṃ khipitvā gato idāni kiṃ
Datvā gaṇhissāmīti āha. Amma so bāṇijo pharusavāco ayaṃ
pana piyadassano mudusallāpo appeva nāma gaṇheyyāti. Tenahi
pakkosāhīti. Sā taṃ pakkosi. Athassa gehaṃ pavisitvā nisinnassa
taṃ pātiṃ adaṃsu. So tassā suvaṇṇapātibhāvaṃ ñatvā amma
ayaṃ pāti satasahassaṃ agghati pātiagghanakaṃ bhaṇḍaṃ mayhaṃ hatthe
natthīti āha. Ayya paṭhamaṃ āgatabāṇijo ayaṃ aḍḍhamāsakaṃpi na
agghatīti bhūmiyaṃ khipitvā gato ayaṃ pana tava puññena suvaṇṇapāti
jātā bhavissati mayaṃ imaṃ tuyhaṃ dema kiñcideva no datvā
imaṃ gahetvā yāhīti. Bodhisatto tasmiṃ khaṇe hatthagatāni pañca
kahāpaṇasatāni pañcasatagghanikaṃ bhaṇḍaṃ ca sabbaṃ datvā mayhaṃ
imaṃ tulañca pasibbakañca aṭṭha ca kahāpaṇe dethāti ettakaṃ
yācitvā taṃ ādāya pakkāmi. So sīghameva nadītīraṃ gantvā
nāvikassa aṭṭha kahāpaṇe datvā nāvaṃ abhiruyhi. Bālabāṇijopi
puna gehaṃ gantvā āharatha taṃ pātiṃ tumhākaṃ kiñcideva dassāmīti
āha. Sā taṃ paribhāsitvā tvaṃ amhākaṃ satasahassagghanikaṃ
suvaṇṇapātiṃ aḍḍhamāsakagghanikaṃpi akāsi tuyhaṃ pana sāmikasadiso
eko dhammikabāṇijo amhākaṃ sahassaṃ datvā taṃ ādāya gatoti
āha. Taṃ sutvā satasahassagghanikāya hi suvaṇṇapātiyā
parihīnomhi mahājānikaro vata me ayanti sañjātabalavasoko satiṃ
paccupaṭṭhapetuṃ asakkonto visaññī hutvā attano hatthagate
kahāpaṇe ceva bhaṇḍakañca gharadvāreyeva vikiritvā nivāsanapārupanaṃ
Pahāya tulādaṇḍaṃ muggaraṃ katvā ādāya bodhisattassa anupadaṃ
pakkanto taṃ nadītīraṃ gantvā bodhisattaṃ gacchantaṃ disvā ambho
nāvika nāvaṃ nivattehīti āha. Bodhisatto mā nivattayīti paṭisedheti.
Itarassāpi bodhisattaṃ gacchantaṃ passantasseva balavasoko udapādi
hadayaṃ uṇhaṃ ahosi mukhato lohitaṃ uggacchi. Vāpīkaddamo viya
hadayaṃ phali. So bodhisatte āghātaṃ bandhitvā tattheva jīvitakkhayaṃ
pāpuṇi. Idaṃ paṭhamaṃ devadattassa bodhisatte āghātabandhanaṃ.
Bodhisatto dānādīni puññāni katvā yathākammaṃ agamāsi.
     Sammāsambuddho imaṃ dhammadesanaṃ kathetvā abhisambuddhova hutvā
imaṃ gāthamāha
        idha ce naṃ virādhesi        saddhammassa niyāmakaṃ
        ciraṃ tvaṃ anutappesi         serivāyaṃva bāṇijoti.
     Tattha idha ce naṃ virādhesi saddhammassa niyāmakanti imasmiṃ
sāsane evaṃ saddhammassa niyāmakasaṅkhātaṃ sotāpattimaggaṃ virādhesi
ce yadi virādhesi viriyaṃ ossajjanto nādhigacchasi na paṭilabhasīti
attho . Ciraṃ tvaṃ anutappesīti evaṃ sante tvaṃ dīghamaddhānaṃ socanto
paridevanto sadā anutappessasi. Athavā ossaṭṭhaviriyatāya
ariyamaggassa virādhitattā dīgharattaṃ nirayādīsu uppanno nānappakārāni
dukkhāni anubhavanto anutappessasi kilamissasīti ayamettha attho.
Kathaṃ. Serivāyaṃva bāṇijoti serivāti evaṃnāmako ayaṃ vāṇijo
yathā. Idaṃ vuttaṃ hoti yathā pubbe serivā nāma bāṇijo
Satasahassagghanikaṃ suvaṇṇapātiṃ labhitvā tassā gahaṇatthāya viriyaṃ
akatvā tato parihīno anutappi evameva tvaṃpi imasmiṃ sāsane
paṭiyattasuvaṇṇapātisadisaṃ ariyamaggaṃ ossaṭṭhaviriyatāya anadhigacchanto
tato parihīno dīgharattaṃ anutappessasi sace pana viriyaṃ na ossajjissasi
paṇḍitavāṇijo suvaṇṇapātiṃ paṭilabhati viya mama sāsane navavidhaṃpi
lokuttaradhammaṃ paṭilabhissasīti.
     Evamassa satthā arahattena kūṭaṃ gaṇhanto imaṃ dhammadesanaṃ
dassetvā cattāri saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo
bhikkhu aggaphale arahatte patiṭṭhāsi. Satthāpi dve vatthūni kathetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bālavāṇijo devadatto
ahosi paṇḍitavāṇijo ahameva ahosīti desanaṃ niṭṭhāpesi.
                  Serivavāṇijajātakaṃ tatiyaṃ.
                  ------------------



             The Pali Atthakatha in Roman Book 35 page 171-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3587              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3587              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=19              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=19              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=19              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]