ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     5 Taṇḍulanāḷijātakaṃ
     kimagghatī taṇḍulanāḷikā cāti idaṃ satthā jetavane viharanto
loḷudāyittheraṃ ārabbha kathesi.
     Tasmiṃ samaye āyasmā dabbo mallaputto saṅghassa bhattuddesako
ahosi. Tasmiṃ pātova salākabhattādīni uddisamāne udāyittherassa
kadāci varabhattaṃ pāpuṇāti kadāci lāmakabhattaṃ. So lāmakabhattassa
pattadivase salākaggaṃ ākulaṃ karoti kiṃ dabbova salākaṃ dātuṃ
jānāti amhe na jānāmāti vadati. Tasmiṃ salākaggaṃ ākulaṃ
karonte handadāni tvaṃeva salākaṃ dehīti salākapacchiṃ
adaṃsu. Tato paṭṭhāya so saṅghassa salākaṃ adāsi. Dadanto ca
pana idaṃ varabhattanti vā lāmakabhattanti vā asukavassagge varabhattaṃ
ṭhitaṃ asukavassagge lāmakabhattanti vā na jānāti ṭhitikaṃ karontopi
asukavassagge ṭhitikāti na sallakkheti. Bhikkhūnaṃ ṭhitavelāya imasmiṃ

--------------------------------------------------------------------------------------------- page190.

Ṭhāne ayaṃ ṭhitikā ṭhitā imasmiṃ ṭhāne ayanti bhūmiyaṃ vā bhittiyaṃ vā lekhaṃ kaḍḍhi. Punadivase salākagge bhikkhū mandatarā vā honti bahutarā vā. Tesu mandataresu lekhā heṭṭhā hoti bahutaresu upari. So ṭhitikaṃ ajānanto lekhāsaññāya salākaṃ deti. Atha naṃ bhikkhū āvuso udāyi lekhā nāma heṭṭhā vā hotu upari vā varabhattaṃ pana asukavassagge ṭhitaṃ lāmakabhattaṃ asukavassaggeti āhaṃsu. So bhikkhū paṭippharanto yadi evaṃ ayaṃ lekhā kasmā evaṃ ṭhitā kiṃ ahaṃ tumhākaṃ saddahāmi imissā lekhāya saddahāmīti vadati. Atha naṃ daharā ca sāmaṇerā ca āvuso loḷudāyi tayi salākaṃ dente bhikkhū lābhena parihāyanti na tvaṃ dātuṃ anucchaviko niggaccha itoti salākaggato nikkaḍḍhiṃsu. Tasmiṃ khaṇe salākagge mahantaṃ kolāhalaṃ ahosi. Taṃ sutvā satthā ānandattheraṃ pucchi ānanda salākagge mahantaṃ kolāhalaṃ kiṃ saddo nāmesoti. Thero tathāgatassa tamatthaṃ ārocesi. Ānanda na idāneva udāyi attano bālatāya paresaṃ lābhahāniṃ karoti pubbepi akāsiyevāti āha. Thero tassatthassa āvibhāvatthaṃ bhagavantaṃ yāci. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto nāma rājā ahosi. Tadā amhākaṃ bodhisatto tassa agghāpaniko ahosi. Hatthiassādīni ceva maṇisuvaṇṇādīni ca agghāpesi agghāpetvā bhaṇḍasāmikānaṃ bhaṇḍānurūpameva mūlaṃ dāpeti. Rājā pana luddho

--------------------------------------------------------------------------------------------- page191.

Hoti. So lobhapakatitāya evaṃ cintesi ayaṃ evaṃ agghāpento nacirasseva mama gehe dhanaṃ parikkhayaṃ gamissati aññaṃ agghāpanikaṃ karissāmīti. So sīhapañjaraṃ ugghāṭetvā rājaṅgaṇaṃ olokento ekaṃ gāmikamanussaṃ lolabālaṃ rājaṅgaṇena gacchantaṃ disvā esa mayhaṃ agghāpanikakammaṃ kātuṃ sakkhissatīti taṃ pakkosāpetvā sakkhissasi bhaṇe amhākaṃ agghāpanikakammaṃ kātunti āha. Sakkhissāmi devāti. Rājā attano dhanaṃ rakkhaṇatthāya taṃ bālaṃ agghāpanikakamme ṭhapesi. Tato paṭṭhāya so bālo hatthiassādīni agghāpento agghaṃ hāpetvā yathāruciyā kathesi. Tassa ṭhānantare ṭhitattā yaṃ so kathesi tameva mūlaṃ hoti. Tasmiṃ kāle uttarāpathato eko assabāṇijo pañca assasatāni ānesi. Rājā taṃ purisaṃ pakkosāpetvā asse agghāpesi. So pañcannaṃ assasatānaṃ ekataṇḍulanāḷiyā agghamakāsi katvā ca pana assabāṇijassa ekataṇḍulanāḷikaṃ dethāti vatvā asse assasālāyaṃ saṇṭhāpesi. Assabāṇijo porāṇakaagghāpanakassa santikaṃ gantvā taṃ pavuttiṃ ārocetvā idāni kiṃ kattabbanti pucchi. So āha tassa purisassa lañcaṃ datvā evaṃ pucchatha amhākaṃ tāva assā ekaṃ taṇḍulanāḷikaṃ agghanti ñātametaṃ tumhe pana nissāya taṇḍulanāḷiyā agghaṃ jānitukāmomhi sakkhissatha vo rañño santike ṭhatvā sā taṇḍulanāḷikā idannāma agghatīti vattunti sace sakkhissāmīti vadati taṃ gahetvā rañño santikaṃ gacchatha ahaṃpi tattha gamissāmīti.

--------------------------------------------------------------------------------------------- page192.

Assabāṇijo sādhūti bodhisattassa vacanaṃ sampaṭicchitvā agghāpanikassa lañcaṃ datvā tamatthaṃ ārocesi. So lañcaṃ labhitvāva sakkhissāmi taṇḍulanāḷiṃ agghāpetunti. Tenahi gacchāma rājakulanti taṃ ādāya rañño santikaṃ agamāsi. Bodhisattopi aññepi bahū amaccā agamaṃsu. Assabāṇijo rājānaṃ vanditvā ahaṃ deva pañcannaṃ assasatānaṃ ekataṇḍulanāḷiagghanabhāvaṃ jānāmi sā pana taṇḍulanāḷi kiṃ agghati agghāpanikaṃ pucchatha devāti pucchi. Rājā taṃ pavuttiṃ ajānanto ambho agghāpanika pañca assasatāni kiṃ agghantīti pucchi. Taṇḍulanāḷiṃ devāti. Hotu bhaṇe assā tāva taṇḍulanāḷiṃ agghanti sā pana kiṃ agghati taṇḍulanāḷikāti pucchi. So bālapuriso bārāṇasiṃ santarabāhiraṃ agghati taṇḍulanāḷikāti āha. So kira pubbe rājānaṃ anuvattento ekaṃ taṇḍulanāḷiṃ assānaṃ agghamakāsi puna bāṇijakassa hatthato lañcaṃ labhitvā tassā taṇḍulanāḷikāya bārāṇasiṃ santarabāhiraṃ agghamakāsi. Tadā pana bārāṇasiyā pākāraparikkhepo dvādasayojaniko ahosi. Imissā antarabāhiraṃ pana tiyojanasatikaṃ raṭṭhanti. Iti so bālo evaṃ mahantaṃ bārāṇasiṃ santarabāhiraṃ taṇḍulanāḷikāya agghamakāsi. Taṃ sutvā bodhisatto pucchanto imaṃ gāthamāha kimagghatī taṇḍulanāḷikā ca bārāṇasīantarabāhirāni

--------------------------------------------------------------------------------------------- page193.

Assapañcasatetāni ekā taṇḍulanāḷikāti. Taṃ sutvā amaccā pāṇiṃ paharitvā hasamānā mayaṃ pubbe paṭhaviñca rajjañca anagghanti saññino ahumhā evaṃ mahantaṃ kira sarājakaṃ bārāṇasirajjaṃ taṇḍulanāḷimattaṃ agghati aho agghāpanikassa sampadā kahaṃ ettakaṃ kālaṃ agghāpaniko ṭhitosi amhākaṃ raññoeva anucchavikoti parihāsamakaṃsu. Tasmiṃ kāle rājā lajjito taṃ bālaṃ nikkaḍḍhāpetvā bodhisattasseva agghāpanikaṭṭhānaṃ adāsi. Bodhisatto yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā gāmikabālaagghāpaniko loḷudāyī ahosi paṇḍitaagghāpaniko ahameva ahosīti desanaṃ niṭṭhāpesi. Taṇḍulanāḷijātakaṃ pañcamaṃ. ---------------------


             The Pali Atthakatha in Roman Book 35 page 189-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=3959&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=3959&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=30              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=29              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=29              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]