ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     6 Devadhammajātakaṃ
     hiriottappasampannāti idaṃ bhagavā jetavane viharanto aññataraṃ
bahubhaṇḍaṃ bhikkhuṃ ārabbha kathesi.
     Sāvatthivāsī kireko kuṭumbiko bhariyāya kālakatāya pabbaji.
So pabbajanto attano pariveṇañca aggisālañca bhaṇḍagabbhañca
kāretvā bhaṇḍagabbhaṃ sappitaṇḍulādīnaṃ pūretvā pabbaji
Pabbajitvā ca pana attano dāse pakkosāpetvā yathārucitaṃ āhāraṃ
pacāpetvā bhuñjati bahuparikkhāro ca ahosi. Rattiṃ aññaṃ
nivāsanapārupanaṃ hoti divā aññaṃ. Vihārapaccante vasati.
Tassekadivasaṃ cīvarapaccattharaṇādīni nīharitvā pariveṇe pattharitvā
sukkhāpentassa sambahulā jānapadā bhikkhū senāsanacārikaṃ āhiṇḍantā
pariveṇaṃ gantvā cīvarādīni disvā kassimānīti pucchiṃsu. So mayhaṃ
āvusoti āha. Āvuso idampi cīvaraṃ idampi nivāsanaṃ idampi
paccattharaṇaṃ sabbaṃ tuyhamevāti. Āma mayhamevāti. Āvuso nanu
bhagavatā tīṇi cīvarāni anuññātāni tvaṃ evaṃ appicchassa buddhassa
sāsane pabbajitvā evaṃ bahuparikkhāro jāto ehi tvaṃ dasabalassa
santikaṃ nessāmāti taṃ ādāya satthu santikaṃ agamaṃsu. Satthā taṃ
disvāva kiṃ nu bhikkhave anicchamānakaṃyeva bhikkhuṃ gaṇhitvā āgatatthāti
āha. Bhante ayaṃ bhikkhu bahubhaṇḍo bahuparikkhāroti. Saccaṃ kira tvaṃ
bhikkhu bahubhaṇḍosīti. Saccaṃ bhagavāti. Kasmā pana tvaṃ bhikkhu
bahubhaṇḍo jāto nanu ahaṃ appicchatāya santuṭṭhitāya pavivekassa
viriyārambhassa vaṇṇaṃ vadāmīti. So satthu vacanaṃ sutvā kupito
iminādāni nīhārena carissāmīti pārupanaṃ chaḍḍetvā parisamajjhe
ekacīvaro aṭṭhāsi. Atha naṃ satthā upatthambhayamāno nanu tvaṃ bhikkhu
pubbe hirottappagavesakodakarakkhasakālepi hirottappaṃ gavesamāno
dvādasa saṃvaccharāni vihāsi atha kasmā idāni evaṃ garuke buddhasāsane
pabbajitvā catupparisamajjhe pārupanaṃ chaḍḍetvā hirottappaṃ
Pahāya ṭhitosīti. So satthu vacanaṃ sutvā hirottappaṃ paccupaṭṭhapetvā
taṃ cīvaraṃ pārupitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Bhikkhū
tassatthassa āvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena
paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
     Atīte kāsiraṭṭhe bārāṇasiyaṃ brahmadatto rājā ahosi.
Tadā bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi.
Sā dasamāsesu paripuṇṇesu puttaṃ vijāyi. Tassa nāmagahaṇadivase
mahissāsakumāroti nāmaṃ akaṃsu. Tassa ādhāvitvā paridhāvitvā
vicaraṇakāle aññopi putto jāto. Tassa candakumāroti nāmaṃ
akaṃsu. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle bodhisattassa
mātā kālamakāsi. Rājā aññaṃ aggamahesiṭṭhāne ṭhapesi.
Sā rañño piyā ahosi manāpā. Sāpi saṃvāsamanvāya ekaṃ
puttaṃ vijāyi. Suriyakumārotissa nāmaṃ akaṃsu. Rājā puttaṃ
disvā tuṭṭhacitto bhadde puttassa te varaṃ dammīti āha.
Devī taṃ varaṃ icchitakāle gahetabbaṃ katvā ṭhapesi. Sā putte
vayappatte rājānaṃ āha deva nanu mayhaṃ puttassa jātakāle
varo dinno puttassa me rajjaṃ dehīti. Rājā mayhaṃ dve
puttā aggikkhandhā viya jalamānā vicaranti na sakkā tava puttassa
rajjaṃ dātunti paṭikkhipitvā taṃ punappunaṃ yācamānameva disvā ayaṃ
mayhaṃ puttānaṃ pāpakampi cinteyyāti putte pakkosāpetvā āha
tātā ahaṃ suriyakumārassa jātakāle varaṃ adāsiṃ idānissa mātā
Rajjaṃ yācati ahaṃ tassa na dātukāmo mātugāmo nāma pāpo
tumhākaṃ pāpakaṃpi cinteyya tumhe araññaṃ pavisitvā mamaccayena
kulasantake nagare rajjaṃ kāreyyāthāti roditvā kanditvā sīse
cumbitvā uyyojesi. Te pitaraṃ vanditvā pāsādā orohante
rājaṅgaṇe kīḷamāno suriyakumāro disvā taṃ kāraṇaṃ ñatvā ahampi
bhātikehi saddhiṃ gamissāmīti tehi saddhiṃyeva nikkhami. Te himavantaṃ
pavisiṃsu.
     Bodhisatto maggā okkamma rukkhamūle nisīditvā suriyakumāraṃ
āmantesi tāta suriya etaṃ saraṃ gantvā nhātvā ca pivitvā
ca paduminipaṇṇehi amhākampi pānīyaṃ ānehīti. Tampana saraṃ
vessavaṇassa santikā ekena dakarakkhasena laddhaṃ hoti. Vessavaṇo
taṃ āha ṭhapetvā devadhammajānanakeyeva aññe imaṃ saraṃ otaranti
te khādituṃ labhasi anotiṇṇe na labhasīti. Tato paṭṭhāya so
rakkhaso ye taṃ saraṃ otaranti te devadhamme pucchitvā ye
na jānanti te khādati. Atha kho suriyakumāro taṃ saraṃ gantvā
avīmaṃsitvāva otarati. Atha naṃ so rakkhaso gahetvā devadhamme
jānāsīti pucchi. So āma jānāmi devadhammo nāma candimasuriyāti
āha. Atha naṃ tvaṃ devadhamme na jānāsīti udakaṃ pavesetvā
attano vasanaṭṭhāne ṭhapesi. Bodhisattopi taṃ cirāyantaṃ
disvā candakumāraṃ pesesi. Rakkhasopi taṃ gahetvā devadhamme
jānāsīti pucchi. Āma jānāmi devadhammo nāma catasso disāti.
Rakkhaso na tvaṃ devadhamme jānāsīti tampi gahetvā tattheva ṭhapesi.
Bodhisatto tasmiṃ cirāyante ekena antarāyena bhavitabbanti sayampi
tattha gantvā dvinnampi otaraṇapadavalañjaṃ disvā rakkhasapariggahitena
iminā sarena bhavitabbanti   khaggaṃ sannayhitvā dhanuṃ gahetvā aṭṭhāsi.
Dakarakkhaso bodhisattaṃ udakaṃ anotarantaṃ disvā vanakammikapuriso viya
hutvā bodhisattaṃ āha bho purisa tvaṃ maggakilanto kasmā imaṃ saraṃ
otaritvā nhātvā pivitvā bhisamūlāni khāditvā pupphāni
pilandhitvā yathāsukhaṃ na gacchasīti. Bodhisatto taṃ disvā eso
yakkho bhavissatīti ñatvā tayā me bhātikā gahitāti āha.
Āma mayāti. Kiṃkāraṇāti. Ahaṃ imaṃ saraṃ otiṇṇake labhāmīti.
Kiṃ pana sabbeva labhasīti. Ye devadhamme jānanti te ṭhapetvā
avasese labhāmīti. So atthi pana te devadhammehi atthoti
āha. Āma atthīti. Yadi evaṃ ahaṃ te devadhamme kathessāmīti.
Tenahi kathehi ahaṃ devadhamme suṇissāmīti . Bodhisatto ahaṃ
devadhamme katheyyaṃ kiliṭṭhagatto  panamhīti āha. Yakkho
bodhisattaṃ nhāpetvā pānīyaṃ pāyetvā pupphāni pilandhāpetvā gandhehi
vilimpāpetvā alaṅkatamaṇḍapamajjhe pallaṅkaṃ attharitvā adāsi.
Bodhisatto āsane nisīditvā yakkhaṃ  pādamūle nisīdāpetvā tenahi
ohitasoto sakkaccaṃ devadhamme suṇāhīti vatvā imaṃ gāthamāha
          hiriottappasampannā      sukkadhammasamāhitā
          santo sappurisā loke    devadhammāti vuccareti.
     Tattha hiriottappasampannāti hiriyā ca ottappena ca samannāgatā.
Tesu kāyaduccaritādīhi hiriyatīti hiri. Lajjāyetaṃ adhivacanaṃ. Tehiyeva
ottappatīti ottappaṃ. Pāpato ubbegassetaṃ adhivacanaṃ. Tattha
ajjhattasamuṭṭhānā hiri bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā
hiri lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hiri bhayasabhāvasaṇṭhitaṃ
ottappaṃ. Sappatissavalakkhaṇā hiri vajjabhirukabhayadassāvilakkhaṇaṃ ottappaṃ.
     Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ
paccavekkhitvā vayaṃ paccavekkhitvā sūrabhāvaṃ paccavekkhitvā bāhusaccaṃ
paccavekkhitvā. Kathaṃ. Pāpakaraṇannāmetaṃ na jātisampannānaṃ kammaṃ
hīnajaccānaṃ kevaṭṭādīnaṃ kattabbakammaṃ tādisassa jātisampannassa idaṃ kammaṃ
kātuṃ na yuttanti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpaṃ
akaronto hiriṃ samuṭṭhāpeti. Tathā pāpakaraṇannāmetaṃ daharehi
kattabbaṃ kammaṃ tādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yuttanti
evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ
samuṭṭhāpeti. Tathāpi pāpakaraṇannāmetaṃ dubbalajātikānaṃ kammaṃ
tādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yuttanti evaṃ
sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ
samuṭṭhāpeti. Tathā pāpakaraṇannāmetaṃ andhabālānaṃ kammaṃ na
paṇḍitānaṃ tādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na
yuttanti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto
Hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi
samuṭṭhāpeti samuṭṭhāpetvā ca pana attanā citte hiriṃ pavesetvā
pāpaṃ na karoti. Evaṃ hiri ajjhattasamuṭṭhānā nāma hoti.
     Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma. Sace tvaṃ pāpakammaṃ
karissasi catūsu parisāsu garahappatto bhavissasīti
          garahissanti taṃ viññū      asuciṃ nāgariko yathā
          vivajjito sīlavantehi     kathaṃ bhikkhu karissasīti
paccavekkhanto bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti.
Evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti.
     Kathaṃ hiri attādhipateyyā nāma. Idhekacco kulaputto attānaṃ
adhipatiṃ jeṭṭhakaṃ katvā tādisassa saddhāpabbajitassa bahussutassa
dhutavādassa na yuttaṃ pāpakammaṃ kātunti pāpaṃ na karoti. Evaṃ
hiri attādhipateyyā nāma hoti. Tenāha bhagavā so attānaṃyeva
adhipatiṃ katvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ pajahati anavajjaṃ
bhāveti suddhamattānaṃ pariharatīti.
     Kathaṃ ottappaṃ lokādhipateyyaṃ nāma. Idhekacco kulaputto
lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti yathāha mahā kho
panāyaṃ lokasannivāso mahantasmiṃ kho pana lokasannivāse vasanti
samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno te dūratopi
passanti āsannepi passanti cetasāpi cittaṃ pajānanti tepi maṃ
evaṃ jānissanti passatha bho imaṃ kulaputtaṃ saddhāya agārasmā
Anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi
dhammehīti santi devā iddhimanto dibbacakkhukā paracittaviduno tepi
dūratopi passanti āsannepi passanti cetasāpi cittaṃ pajānanti tepi
maṃ jānissanti passatha bho imaṃ kulaputtaṃ saddhāya agārasmā anagāriyaṃ
pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehīti.
So lokaṃyeva adhipatiṃ karitvā akusalaṃ pajahati kusalaṃ bhāveti sāvajjaṃ
pajahati anavajjaṃ bhāveti suddhaṃ attānaṃ pariharatīti. Evaṃ ottappaṃ
lokādhipateyyaṃ nāma hoti.
     Lajjāsabhāvasaṇṭhitā hiri bhayasabhāvasaṇṭhitaṃ ottappanti ettha pana
lajjāti lajjanākāro tena sabhāvena saṇṭhitā hiri. Bhayanti apāyabhayaṃ
tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ
hoti. Ekacco hi yathā nāma kulaputto uccārapassāvādīni
karonto lajjitabbayuttakaṃ ekaṃ disvā lajjanākārappatto bhaveyya
uccārapassāvaṃ na kareyya ācamasesike uccārapassāvapīḷito
evameva ajjhattaṃ lajjidhammaṃ okkamitvā pāpakammaṃ na karoti.
Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti. Tatridaṃ
opammaṃ yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya
gūthamakkhito eko uṇho āditto tattha paṇḍito sītalassa
gūthamakkhitattā jigucchanto na gaṇhāti itaraṃ dahanabhayena. Tattha
sītalassa gūthamakkhitassa jigucchāya agaṇhanaṃ viya ajjhattaṃ lajjidhammaṃ
okkamitvā pāpassa akaraṇaṃ uṇhassa dahanabhayena agaṇhanaṃ viya
Apāyabhayena pāpassa akaraṇaṃ veditabbaṃ.
     Sappatissavalakkhaṇā hiri vajjabhīrukabhayadassāvilakkhaṇaṃ ottappanti
idaṃpi dvayaṃ pāpaparivajjaneyeva pākaṭaṃ hoti. Ekacco hi
jātimahattapaccavekkhaṇā satthumahattapaccavekkhaṇā dāyajjamahattapacca-
vekkhaṇā sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi
sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco
attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhi kāraṇehi
vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti.
Tattha jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā
kathetabbāni. Tesaṃ vitthāro aṅguttaraṭṭhakathāyaṃ vutto.
     Sukkadhammasamāhitāti idameva hirottappaṃ ādiṃ katvā kātabbā
kusalā dhammā sukkadhammā nāma te sabbasaṅgāhikanayena catubhūmika-
lokiyalokuttarā dhammā tehi samāhitā samannāgatāti attho.
Santo sappurisā loketi kāyakammādīnaṃ santatāya santo.
Kataññūkataveditāya sobhanā purisāti sappurisā. Loketi pana
saṅkhāraloko sattaloko okāsaloko khandhaloko āyatanaloko
dhātulokoti anekavidho. Tattha eko loko sabbe sattā
āhāraṭṭhitikā .pe. Aṭṭhārasalokā aṭṭhārasadhātuyoti ettha
saṅkhāraloko vutto. Khandhalokādayo tadantogadhāyeva. Ayaṃ loko
paraloko devaloko manussalokoti ādīsu pana sattaloko vutto.
       Yāvatā candimasuriyā        disābhanti virocanā
       tāvatā sahassadhā loko     ettha te vattatī vasoti
ettha okāsaloko vutto. Tesu idha sattaloko adhippeto.
Sattalokasmiṃ hiyeva evarūpā sappurisā te devadhammāti vuccareti.
Tattha devāti sammatidevā upapattidevā visuddhidevāti tividhā.
Tesu mahāsammatakālato paṭṭhāya lokena devāti sammatattā
rājarājakumārādayo sammatidevā nāma. Devaloke upapannā
upapattidevā nāma. Khīṇāsavā visuddhidevā nāma. Vuttaṃpi cetaṃ
sammatidevā nāma rājāno deviyo rājakumārā ca upapattidevā nāma
bhummadeve upādāya taduttariṃ devā visuddhidevā nāma buddhapaccekabuddha-
khīṇāsavāti. Imesaṃ devānaṃ dhammā devadhammāti. Vuccareti vuccanti.
Hirottappamūlakā hi kusalā dhammā kusalasampadāya devaloke nibbattiyā
ca visuddhibhāvassa ca kāraṇaṭṭhena tividhānaṃ cetesaṃ devānaṃ dhammāti
devadhammā tehi devadhammehi samannāgatā puggalāpi devadhammā.
Tasmā puggalādhiṭṭhānāya desanāya te dhamme dassento santo
sappurisā loke devadhammāti vuccareti āha.
     Yakkho idaṃ dhammadesanaṃ sutvā pasanno bodhisattaṃ āha
paṇḍita ahaṃ tumhākaṃ pasanno ekaṃ bhātaraṃ demi kataraṃ ānemīti.
Kaniṭṭhaṃ ānehīti. Paṇḍita tvaṃ kevalaṃ devadhamme jānāsiyeva
na pana tesu vattesīti. Kiṃkāraṇāti. Yaṃkāraṇā jeṭṭhakaṃ
ṭhapetvā kaniṭṭhaṃ āharāpento jeṭṭhāpacāyikakammaṃ na karosīti.
Devadhammevāhaṃ yakkha jānāmi tesu pavattāmi mayaṃ hi idaṃ araññaṃ
etaṃ nissāya paviṭṭhā etassa hi atthāya amhākaṃ pitaraṃ etassa
mātā rajjaṃ yāci amhākaṃ pana pitā taṃ varaṃ adatvā amhākaṃ
anurakkhaṇatthāya araññe vāsaṃ anujāni so kumāro anuvattitvā
amhehi saddhiṃ āgato taṃ araññe yakkho khādīti vuttepi na
koci saddahissati tenāhaṃ garahabhayabhīto tameva ānāpemīti.
Sādhu sādhu paṇḍita tvaṃ devadhamme jānāsi tesu ca vattesīti
pasannacitto yakkho bodhisattassa sādhukāraṃ datvā dvepi bhātaro
ānetvā adāsi. Atha naṃ bodhisatto āha samma tvaṃ pubbe
attanā katena pāpakammena paresaṃ maṃsalohitabhakkho yakkho hutvā
nibbatto idāni punapi pāpameva karosi pāpakammaṃ hi nirayādīhi
muccituṃ na dassati tasmā ito paṭṭhāya pāpaṃ pahāya kusalaṃ
karohīti. Asakkhi ca pana naṃ dametuṃ. So taṃ yakkhaṃ dametvā
tena saṃvidahitārakkho tattheva vasanto ekadivasaṃ nakkhattaṃ oloketvā
pitu kālakatabhāvaṃ ñatvā yakkhaṃ ādāya bārāṇasiṃ gantvā rajjaṃ
gahetvā candakumārassa uparajjaṃ suriyakumārassa senāpatiṭṭhānaṃ datvā
yakkhassa ramaṇīye ṭhāne āvāsaṃ kāretvā yathā so aggapūjaṃ
aggapupphaṃ aggagandhaṃ aggaphalaṃ aggabhattañca labhati tathā akāsi.
So dhammena rajjaṃ kāretvā yathākammaṃ gato.
     Satthā idaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi.
Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Sammāsambuddhopi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā udakarakkhaso bahubhaṇḍakabhikkhu ahosi suriyakumāro
ānando candakumāro sārīputto jeṭṭhabhātā mahissāsakumāro pana
ahameva ahosīti.
                   Devadhammajātakaṃ chaṭṭhaṃ.
                 --------------------



             The Pali Atthakatha in Roman Book 35 page 193-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4048              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4048              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=35              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=39              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=39              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]