ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     10 Sukhavihārijātakaṃ
     yañca aññe na rakkhantīti idaṃ satthā anupiyanagaraṃ nissāya
anupiyaambavane viharanto sukhavihāriṃ bhaddiyattheraṃ ārabbha kathesi.
Sukhavihārī bhaddiyatthero chakhattiyasamāgame upālisattamo pabbajito. Tesu
bhaddiyatthero ca kimbilatthero ca bhagutthero ca upālitthero ca arahattaṃ
pattā ānandatthero sotāpanno jāto anuruddhatthero dibbacakkhuko
devadatto jhānalābhī jāto. Channaṃ pana khattiyānaṃ vatthu yāva
anupiyanagarā kaṇḍahālajātake āvibhavissati. Āyasmā pana bhaddiyo
rājakāle attānaṃ rakkhanto rakkhāsaṃvidhānadevatāva bahūhi rakkhāhi
rakkhiyamānassa upari pāsādatale mahāsayane parivattamānassāpi
attano bhayuppattiñca disvā idāni arahattaṃ patvā
Araññādīsu yatthakatthaci viharantopi attano vigatabhayattañca
samanupassanto aho sukhaṃ aho sukhanti udānaṃ udānesi. Taṃ sutvā
bhikkhū āyasmā bhaddiyo aññaṃ byākarotīti bhagavato ārocesuṃ.
Bhagavā na bhikkhave bhaddiyo idāneva sukhavihārīyeva pubbepi
sukhavihārīyevāti āha. Bhikkhū tassatthassāvibhāvatthāya bhagavantaṃ
yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārayamāne bodhisatto
udiccabrāhmaṇamahāsālo hutvā kāmesu ādīnavaṃ nekkhamme cānisaṃsaṃ
disvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā aṭṭha
samāpattiyo nibbattesi. Parivāropissa mahā ahosi pañca tāpasasatāni.
So vassakāle himavantato nikkhamitvā tāpasagaṇaparivuto gāmanigamādīsu
cārikañcaranto bārāṇasiṃ patvā rājānaṃ nissāya rājuyyāne
vāsaṃ kappesi. Tattha vassike cattāro māse vasitvā rājānaṃ
āpucchi. Atha naṃ rājā bhante tumhe mahallakā kiṃ vo himavantena
antevāsike himavantaṃ pesetvā idheva vasathāti yāci. Bodhisatto
jeṭṭhantevāsikaṃ pañca tāpasasatāni sampaṭicchāpetvā gaccha
tvaṃ imehi saddhiṃ himavante vasa ahampana idheva vasissāmīti
te uyyojetvā sayaṃ tattheva vāsaṃ kappesi. So panassa
jeṭṭhantevāsiko rājapabbajito mahantaṃ rajjaṃ pahāya
pabbajitvā kasiṇaparikammaṃ katvā aṭṭhasamāpattilābhī ahosi. So
tāpasehi saddhiṃ himavante vasamāno ekadivasaṃ ācariyaṃ daṭṭhukāmo
Hutvā te tāpase āmantetvā tumhe anukkaṇṭhamānā idheva vasatha
ahaṃ ācariyaṃ disvā āgacchissāmīti ācariyassa santikaṃ gantvā
vanditvā paṭisanthāraṃ katvā ekaṃ taṭṭikaṃ attharitvā ācariyassa
santikeyeva nipajji. Tasmiṃ ca samaye rājā tāpasaṃ passissāmīti
uyyānaṃ gantvā vanditvā ekamantaṃ nisīdi. Antevāsikatāpaso
rājānaṃ disvāpi neva uṭṭhāsi nipannakoyeva pana aho sukhaṃ aho
sukhanti udānaṃ udānesi. Rājā ayaṃ tāpaso maṃ disvāpi na
uṭṭhitoti anattamano bodhisattaṃ āha bhante ayaṃ tāpaso yathicchakaṃ
bhutto bhavissati udānaṃ udānento sukhaseyyameva kappetīti. Mahārāja
ayaṃ tāpaso pubbe tumhādisova eko rājā ahosi svāyaṃ
ahaṃ pubbe gihikāle rajjasiriṃ anubhavanto āvudhahatthehi bahūhi
rakkhiyamānopi evarūpaṃ sukhaṃ nāma nālatthanti attano pabbajjāsukhaṃ
jhānasukhaṃ ārabbha idaṃ udānaṃ udānesīti evañca pana vatvā
bodhisatto rañño dhammakathaṃ kathetuṃ idaṃ gāthamāha
     yañca aññe na rakkhanti      yo ca aññe na rakkhati
     sa ve rāja sukhaṃ seti       kāmesu anapekkhavāti.
     Tattha yañca aññe na rakkhantīti yaṃ puggalaṃ aññe bahū puggalā
na rakkhanti. Yo ca aññe na rakkhatīti yopi ekako ahaṃ rajjaṃ
kāremīti aññe bahū na rakkhanti. Sa ve rāja sukhaṃ setīti
mahārāja so puggalo eko adutiyo pavivitto kāyikacetasika-
sukhasamaṅgī hutvā sukhaṃ seti. Idañca desanāsīsameva na kevalameva
Sukhaṃ setiyeva evarūpo pana puggalo sukhaṃ gacchati tiṭṭhati nisīdati
sayati sabbiriyāpathesu sukhappattova hoti. Kāmesu anapekkhavāti
vatthukāmakilesakāmesu apekkhāvirahito vigatacchandarāgo nittaṇho
evarūpo puggalo sabbiriyāpathesu sukhaṃ viharati mahārājāti.
     Rājā dhammadesanaṃ sutvā tuṭṭhamānaso vanditvā nivesanameva
gato. Antevāsikopi ācariyaṃ vanditvā himavantameva gato.
Bodhisatto pana tattheva viharanto aparihīnajjhāno kālaṃ katvā
brahmaloke nibbatti.
     Satthā idaṃ dhammadesanaṃ āharitvā dassetvā dve vatthūni
kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā antevāsiko
bhaddiyatthero ahosi gaṇasatthā pana ahamevāti.
                   Sukhavihārijātakaṃ dasamaṃ.
                   Apaṇṇakavaggo paṭhamo.
                 ---------------------



             The Pali Atthakatha in Roman Book 35 page 213-216. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4445              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4445              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=56              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=59              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=59              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]