ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     2 Nigrodhamigajātakaṃ
     nigrodhameva seveyyāti imaṃ satthā jetavane viharanto
kumārakassapattherassa mātaraṃ bhikkhuniṃ ārabbha kathesi.
     Sā kira rājagahanagare mahāvibhavassa seṭṭhino dhītā ahosi
ussannakusalamūlā parimadditasaṅkhārā pacchimabhavikasattā. Antokūṭe
padīpo viya tassā hadaye arahattūpanissayo jalati. Atha sā
attānaṃ jānanakālato paṭṭhāya gehe anabhiratā pabbajitukāmā
hutvā mātāpitaro āha ammatātā mayhaṃ gharāvāse cittaṃ
nābhiramati ahaṃ niyyānike buddhasāsane pabbajitukāmā pabbājetha
manti. Amma kiṃ vadesi imaṃ kulaṃ bahuvibhavaṃ tvañca amhākaṃ
ekadhītā na labbhā tayā pabbajitunti. Sā punappunaṃ yācitvāpi
mātāpitūnaṃ santikā pabbajjaṃ alabhamānā cintesi hotu patikulaṃ
gatā sāmikaṃ ārādhetvā pabbajissāmīti. Sā vayappattā patikulaṃ
gantvā sīlavatī kalyāṇadhammā agāraṃ ajjhāvasi. Athassā
Saṃvāsamanvāya kucchiyaṃ gabbho patiṭṭhahi. Sā gabbhassa patiṭṭhitabhāvaṃ
na aññāsi. Atha tasmiṃ nagare nakkhattaṃ ghosayiṃsu. Sakalanagaravāsino
nakkhattaṃ kīḷiṃsu. Nagaraṃ devanagaraṃ viya alaṅkatapaṭiyattaṃ ahosi. Sā pana
tāva uḷārāyapi nakkhattakīḷāya vattamānāya attano sarīraṃ na vilimpati
nālaṅkaroti pakativeseneva carati. Atha naṃ sāmiko āha bhadde
sakalanagaraṃ nakkhattanissitaṃ tvaṃ pana sarīraṃ na paṭijaggasi alaṅkāraṃ na
karosi kiṃkāraṇāti. Sā āha ayyaputta dvattiṃsāyameva kuṇapehi
pūritaṃ sarīraṃ kiṃ iminā alaṅkatena ayaṃ hi kāyo neva devatānimmito
na brahmanimmito na suvaṇṇamayo na maṇimayo na haricandanamayo na
puṇḍarīkakumudanīluppalagabbhasambhūto gūthaparipuṇṇo asuci na amatosadhaparipūrito
atha kho kuṇape jāto mātāpetikasambhavo niccucchādanaparimaddana-
bhedanaviddhaṃsanadhammo kaṭasivaḍḍhano taṇhupādinno sokānaṃ nidānaṃ
paridevānaṃ vatthu sabbarogānaṃ āsayo kammakaraṇānaṃ paṭiggaho
antopūti bahi niccaṃ paggharati kimikulānaṃ āvāso sīvatthikapāyāto
maraṇapariyosāno sabbalokassa cakkhupathe parivattamānopi
       aṭṭhinahārusaṃyutto            tacamaṃsavilepano
       chaviyā kāyo paṭicchanno       yathābhūtaṃ na dissati
       antapūro udarapūro           yakapeḷassa vatthino
       hadayassa papphāsassa           vakkassa pihakassa ca
       Siṅghāṇikāya kheḷassa          sedassa medakassa ca
       lohitassa lasikāya            pittassa ca vasāya ca.
       Athassa navahi sotehi          asūci savati sabbadā
       akkhimhā akkhigūthako          kaṇṇamhā kaṇṇagūthako
       siṅghāṇikā ca nāsāto        mukhena vamati ekadā
       pittaṃ semhañca vamati          kāyamhā sedajallikā.
       Athassa susiraṃ sīsaṃ             matthaluṅgena pūritaṃ.
       Subhato maññatī bālo          avijjāya purakkhato.
       Anantādīnavo kāyo          visarukkhasamūpamo
       āvāso sabbarogānaṃ         puñjo dukkhassa kevalo.
       Sace imassa kāyassa          anto bāhirato siyā
       daṇḍaṃ nūna gahetvāna          kākasoṇe nivāraye.
       Duggandho asucīkāyo          kuṇapo ukkarūpamo
       nindito cakkhubhūtehi           kāyo bālābhinandito
       allacammapaṭicchanno           navadvāro mahāvaṇo
       samantato paggharati            asucipūtigandhiyo.
       Yadā ca so mato seti        uddhumāto vinīlako
       apaviṭṭho susānasmiṃ           anapekkhā honti ñātayo
       khādanti naṃ suvāṇā ca         siṅgālā ca bakā kimi
       kākā gijjhā ca khādanti       ye caññe sabbapāṇino.
       Sutvāna buddhavacanaṃ            bhikkhu ca ñāṇavā idha
       so kho naṃ abhijānāti         yathābhūtaṃ hi passati
       yathā idaṃ tathā etaṃ          yathā etaṃ tathā idaṃ
       ajjhattañca bahiddhā ca         kāye nandaṃ virajjahaṃ.
Ayyaputta imaṃ kāyaṃ alaṅkaritvā kiṃ karissāmi nanu imassa
alaṅkatakaraṇaṃ gūthapuṇṇaghaṭassa bahicittakammakaraṇaṃ viya hotīti.
Seṭṭhiputto taṃ tassā vacanaṃ sutvā āha bhadde tvaṃ imassa
sarīrassa evaṃ dose passamānā kasmā na pabbajissasīti.
Ayyaputta ahaṃ pabbajjaṃ labhamānā ajjeva pabbajeyyanti.
Seṭṭhiputto sādhu ahaṃ taṃ pabbājessāmīti vatvā mahādānaṃ
pavattetvā mahāsakkāraṃ katvā mahantena parivārena bhikkhunūpassayaṃ
netvā naṃ pabbājento devadattapakkhiyānaṃ bhikkhunīnaṃ santike
pabbājesi. Sā pabbajjaṃ labhitvā paripuṇṇasaṅkappā attamanā
ahosi. Athassā gabbhe paripākaṃ gacchante indriyānaṃ aññathattaṃ
hatthapādapiṭṭhīnaṃ bahalattaṃ udarapaṭalassa ca mahattaṃ disvā bhikkhuniyo
taṃ pucchiṃsu ayye tvaṃ gabbhinī viya paññāyasi kiṃ etanti.
Ayyā idaṃ nāma kāraṇanti na jānāmi sīlampana me paripuṇṇanti.
Atha naṃ tā bhikkhuniyo devadattassa santikaṃ netvā devadattaṃ
pucchiṃsu ayya ayaṃ kuladhītā kicchena sāmikaṃ ārādhetvā pabbajjaṃ
labhi idāni panassā gabbho paññāyati mayaṃ imassa gabbhassa
gihikāle vā pabbajitakāle vā laddhabhāvaṃ na jānāma kiṃdāni
Karomāti. Devadatto attano abuddhabhāvena khantimettānudayānañca
natthitāya evaṃ cintesi devadattassa pakkhikā bhikkhunī kucchiyā gabbhaṃ
pariharati devadatto pana ajjhupekkhatiyevāti mayhaṃ garahā uppajjissati
mayā imaṃ uppabbājetuṃ vaṭṭatīti. So avīmaṃsitvā selaguḷaṃ
pavaṭṭayamāno viya pakkhanditvā gacchatha imaṃ upabbājethāti
āha. Tā tassa vacanaṃ sutvā uṭṭhāya vanditvā upassayaṃ gatā.
Atha sā daharā bhikkhuniyo āha ayyā na devadattatthero buddho
napi tassa santike mayhaṃ pabbajjā loke pana aggapuggalassa
sammāsambuddhassa santike mayhaṃ pabbajjā sā pana me dukkhena laddhā
mā naṃ antaradhāpetha etha maṃ gahetvā satthu santike jetavanaṃ
gacchathāti. Tā taṃ ādāya rājagahā pañcacattāḷīsayojanikamaggaṃ
atikkamma anupubbena jetavanaṃ patvā satthāraṃ vanditvā tamatthaṃ ārocesuṃ.
     Satthā cintesi kiñcāpi gihikāle etissā gabbho patiṭṭhito
evaṃ santepi samaṇo gotamo devadattena jahitikaṃ ādāya caratīti
aññatitthiyānaṃ okāso bhavissati tasmā imaṃ kathaṃ pacchindituṃ
sarājikāya parisāya majjhe imaṃ adhikaraṇaṃ vinicchituṃ vaṭṭatīti. Punadivase
rājānaṃ pasenadikosalaṃ mahāanāthapiṇḍikaṃ cūḷaanāthapiṇḍikaṃ visākhaṃ
mahāupāsikaṃ aññāni ca abhiññātāni mahākulāni pakkosāpetvā
sāyaṇhasamaye catūsu parisāsu sannipatitāsu upālittheraṃ āmantesi
Gaccha catupparisamajjhe imissā daharabhikkhuniyā kammaṃ sodhehīti. Sādhu
bhanteti thero parisamajjhaṃ gantvā attano paññattāsane nisīditvā
rañño purato visākhaṃ upāsikaṃ pakkosāpetvā imaṃ adhikaraṇaṃ
paṭicchāpesi gaccha visākhe ayaṃ daharā asukamāse asukadivase
pabbajitāti tattato ñatvā imassa gabbhassa pure vā pacchā vā
laddhabhāvaṃ jānāhīti. Upāsikā sādhūti sampaṭicchitvā sāṇiṃ
parikkhipāpetvā antosāṇiyaṃ daharabhikkhuniyā hatthapādanābhiudarapariyosānāni
oloketvā māsadivase samānetvā gihibhāve gabbhassa laddhabhāvaṃ tattato
ñatvā therassa santikaṃ gantvā tamatthaṃ ārocesi. Thero catuparisamajjhe
taṃ bhikkhuniṃ suddhamakāsi. Sā suddhā hutvā bhikkhusaṅghañca satthārañca
vanditvā bhikkhunīhi saddhiṃ upassayameva gatā. Sā gabbhassa
paripākamanvāya padumuttarapādamūle patiṭṭhitapaṭṭhanaṃ mahānubhāvaṃ
puttaṃ vijāyi. Athekadivasaṃ rājā bhikkhunīupassayasamīpena gacchanto
dārakasaddaṃ sutvā amacce pucchi. Amaccā taṃ kāraṇaṃ ñatvā
deva sā daharabhikkhunī puttaṃ vijāyi tasseva so saddoti
āhaṃsu. Bhikkhunīnaṃ bhaṇe dārakajagganannāma palibodho mayaṃ naṃ
paṭijaggissāmāti. Rājā taṃ dārakaṃ nāṭakitthīnaṃ dāpetvā
kumāraparihārena vaḍḍhāpesi. Nāmagahaṇadivase cassa kassapoti
nāmaṃ akaṃsu. Atha naṃ kumāraparihārena vaḍḍhitattā kumārakassapoti
sañjāniṃsu. So sattavassikakāle satthu santike pabbajitvā
paripuṇṇavīsativasso upasampadaṃ labhitvā gacchante
Kāle dhammakathikesu citrakathiko ahosi. Atha naṃ satthā etadaggaṃ
bhikkhave mama sāvakānaṃ citrakathikānaṃ yadidaṃ kumārakassapoti etadagge
ṭhapesi. So pacchā vammikasutte arahattaṃ pāpuṇi. Mātāpissa bhikkhunī
vipassitvā maggaphalaṃ pattā. Kumārakassapatthero buddhasāsane
gaganamajjhe puṇṇacando viya pākaṭo jāto.
     Athekadivasaṃ tathāgato pacchābhatte piṇḍapātapaṭikkanto bhikkhūnaṃ
ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū ovādaṃ gahetvā attano
attano rattiṭṭhānadivāṭṭhānesu divasabhāgaṃ khepetvā sāyaṇhasamaye
dhammasabhāyaṃ sannipatitvā āvuso devadattena attano abuddhabhāvena
ceva khantimettādīnañca abhāvena kumārakassapatthero ca therī ca
ubho nāsitā sammāsambuddho pana attano dhammarājatāya ceva
khantimettānudayasampattiyā ca ubhinnaṃ tesaṃ paccayo jātoti buddhaguṇe
vaṇṇayamānā nisīdiṃsu. Satthā baddhalīḷhāya dhammasabhaṃ āgantvā
paññattāsane nisīditvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchi. Bhante tumhākameva guṇakathāyāti sabbaṃ
ārocayiṃsu. Na bhikkhave tathāgato idāneva imesaṃ ubhinnaṃ
paccayo ca patiṭṭhā ca jāto pubbepi ahosiyevāti. Bhikkhū
tassatthassāvibhāvatthāya bhagavantaṃ yāciṃsu. Bhagavā bhavantarena
paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārayamāne bodhisattopi
migayoniyaṃ paṭisandhiṃ gaṇhi. So mātu kucchito nikkhamanto
Suvaṇṇavaṇṇo ahosi. Akkhīnissa maṇiguḷasadisāni ahesuṃ siṅgāni
rajatavaṇṇāni mukhaṃ rattakambalapuñjavaṇṇaṃ hatthapādapariyantā
lākhārasaparikammakatā viya bāladhi cāmari viya ahosi.
Sarīrampanassa mahantaṃ assapotakappamāṇaṃ ahosi. So
pañcasataparivāro araññe vāsaṃ kappesi nāmena nigrodhamigarājā
nāma. Avidūre panassa aññopi pañcamigasataparivāro sākhamigo
nāma vasati. Sopi suvaṇṇavaṇṇo ahosi. Tena samayena
bārāṇasirājā migavadhapasuto hoti vinā maṃsena na bhuñjati.
Manussānaṃ kammacchedaṃ katvā sabbe negamajanapade sannipātetvā
devasikaṃ migavadhaṃ gacchati. Manussā cintesuṃ ayaṃ rājā amhākaṃ
kammacchedaṃ karoti yannūna mayaṃ uyyāne migānaṃ nivāpaṃ ṭhapayitvā
pānīyaṃ sampādetvā bahū mige uyyānaṃ pavesetvā dvāraṃ bandhitvā
rañño niyyādeyyāmāti. Te sabbe uyyāne migānaṃ nivāpatiṇaṃ
ropetvā udkaṃ sampādetvā dvāraṃ yojetvā vāgurāni ādāya
muggarādinānāvudhahatthā araññaṃ pavisitvā mige pariyesamānā majjhe
ṭhite mige gaṇhissāmāti yojanamattaṃ ṭhānaṃ parikkhipitvā saṅkhipamānā
nigrodhamigasākhamigānaṃ vasanaṭṭhānaṃ majjhe ca katvā parikkhipiṃsu.
Atha naṃ migagaṇaṃ disvā rukkhagumbādayo ca bhūmiṃ ca muggarehi
paharantā migagaṇaṃ gahanaṭṭhānato nīharitvā asisattidhanuādīni
āvudhāni uggiritvā mahānādaṃ nadantā taṃ migagaṇaṃ uyyānaṃ
pavesetvā davāraṃ pidhāya rājānaṃ upasaṅkamitvā deva nivaddhaṃ
Migavadhaṃ gacchantā amhākaṃ kammaṃ nāsetha amhehi araññato mige
ānetvā tumhākaṃ uyyānaṃ pūritaṃ ito paṭṭhāya tesaṃ maṃsaṃ khādathāti
rājānaṃ āpucchitvā pakkamiṃsu.
     Rājā tesaṃ vacanaṃ sutvā uyyānaṃ gantvā mige olokento dve
suvaṇṇamige disvā tesaṃ abhayaṃ adāsi. Tato paṭṭhāya pana
kadāci sāmaṃ gantvā ekaṃ migaṃ vijjhitvā āneti. Kadācissa
bhattakārako gantvā vijjhitvā āharati. Migā dhanuṃ disvāva
maraṇabhayena tajjitā palāyanti dve tayo pahāre labhitvā kilamantipi
gilānāpi honti maraṇaṃpi pāpuṇanti. Migagaṇā taṃ pavuttiṃ
bodhisattassa ārocesuṃ. So sākhaṃ pakkosāpetvā āha samma
bahū migā nassanti ekaṃsena maritabbe sati ito paṭṭhāya mā
kaṇḍena mige vijjhantu dhammagaṇṭhikaṭṭhāne migānaṃ vāro hotu
ekadivasaṃ mama parisāya vāro pāpuṇātu ekadivasaṃ tava parisāya
pāpuṇātu vārappatto migo gantvā dhammagaṇṭhikāya sīsaṃ
ṭhapetvā nipajjatu evaṃ santepi migā bhītā na bhavissantīti.
So sādhūti sampaṭicchi. Tato paṭṭhāya vārappatto migo
gantvā dhammagaṇṭhikāya gīvaṃ ṭhapetvā nipajjati. Bhattakārako
āgantvā tattha nipannakameva gahetvā gacchati. Athekadivasaṃ
sākhamigassa parisāya ekissā gabbhinimigiyā vāro pāpuṇāti.
Sā sākhaṃ upasaṅkamitvā sāmi ahaṃ gambhinī puttakaṃ vijāyitvā
dve janā vāraṃ gamissāma mayhaṃ vāraṃ atikkāmehīti āha.
So na sakkā tava vāraṃ aññesaṃ pāpetuṃ tvameva tuyhaṃ
puttaṃ jānissasi gacchāhīti āha. Sā tassa santikā anuggahaṃ
alabhamānā bodhisattaṃ upasaṅkamitvā etamatthaṃ ārocesi. So
tassā vacanaṃ sutvā cintesi pubbe bodhisattā hi paresaṃ dukkhaṃ
disvā attano jīvitaṃ nāpekkhanti attahitato parahitameva tesaṃ
garutaraṃ hoti
     sayaṃ jīvanti sakuṇā          pasū sabbe vane migā
     jīvayanti pare dhīrā         santo sattahite ratā
     vittaṃ aṅgañca pāṇañca       cattaṃ tehi hitāya ca.
     So samattho bahū satte      santāressaṃ sadevake
     iminā sārahīnena          kāyena ca apuññatā
     ahante nūna yaṃ lābhaṃ        labhissāmi sayaṃ dhuvanti.
Iti cintetvā āha hotu gaccha tvaṃ ahante vāraṃ atikkamissāmīti.
Sayaṃ gantvā dhammagaṇṭhikāya sīsaṃ katvā nipajji. Bhattakārako taṃ
disvā laddhābhayo migarājā gaṇṭhikāya nipanno kinnu kho kāraṇanti
vegena gantvā rañño ārocesi. Rājā tāvadeva rathaṃ
āruyha mahantena parivārena gantvā bodhisattaṃ disvā
āha samma migarāja nanu mayā tumhākaṃ abhayaṃ dinnaṃ kasmā
tvaṃ idha nipannosīti. Mahārāja gabbhinī migī āgantvā mama
vāraṃ aññassa migassa pāpehīti āha na sakkā kho pana mayā
ekassa maraṇadukakhaṃ aññassa upari khipituṃ svāhaṃ attano jīvitaṃ
Tassā datvā tassā santakaṃ maraṇaṃ gahetvā idha nipanno mā aññaṃ
kiñci āsaṅkittha mahārājāti. Rājā āha sāmi suvaṇṇamigarāja
mayā na tādiso khantimettānudayasampanno manussesupi diṭṭhapubbo
tena te pasannosmi uṭṭhehi tuyhañca tassā ca abhayaṃ dammīti.
Dvīhi abhaye laddhe avasesā kiṃ karissanti narindāti.
Avasesānampi abhayaṃ dammi sāmīti. Mahārāja evaṃpi
uyyāneyeva migā abhayaṃ labhissanti sesā kiṃ karissantīti. Etesampi
abhayaṃ dammi sāmīti. Mahārāja migā tāva abhayaṃ labhanti sesā
catuppādā kiṃ karissantīti. Etesampi abhayaṃ dammi sāmīti.
Mahārāja catuppādā tāva abhayaṃ labhanti dijagaṇā kiṃ karissantīti.
Etesampi abhayaṃ dammi sāmīti. Mahārāja dijagaṇā tāva abhayaṃ
labhissanti udake vasanakamacchā kiṃ karissantīti. Etesampi abhayaṃ
dammi sāmīti. Evaṃ mahāsatto rājānaṃ sabbasattānaṃ abhayaṃ yācitvā
uṭṭhāya rājānaṃ pañcasu sīlesu patiṭṭhāpetvā dhammañcara mahārāja
mātāpitūsu puttadhītāsu brāhmaṇagahapatikesu negamajānapadesu dhamme
caranto samaṃ caranto kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ
gamissasīti rañño buddhalīḷhāya dhammaṃ desetvā katipāhaṃ uyyāne
vasitvā rañño ovādaṃ datvā migagaṇaparivuto araññaṃ pāvisi.
Sāpi kho migadhenu pupphakaṇṇikasadisaṃ puttaṃ vijāyi. So kīḷamāno
sākhamigassa santikaṃ gacchati. Atha naṃ mātā tassa santikaṃ gacchantaṃ
disvā putta ito paṭṭhāya mā etassa santikaṃ gaccha nigrodhasseva
Santikaṃ gaccheyyāsīti ovadantī imaṃ gāthamāha
      nigrodhameva seveyya          na sākhaṃ upasaṃvase
      nigrodhasmiṃ mataṃ seyyo         yañce sākhasmi jīvitanti.
     Tattha nigrodhameva seveyyāti tāta tvaṃ vā añño vā
attano hitakāmo nigrodhameva seveyya bhajeyya naṃ upasaṅkameyya.
Na sākhaṃ upasaṃvaseti sākhamigaṃ pana na upasaṃvase upagamma na saṃvaseyya
etaṃ nissāya jīvitaṃ na kappeyya. Nigrodhasmiṃ mataṃ seyyoti
nigrodharañño pādamūle maraṇampi seyyo varaṃ uttamaṃ. Yañce
sākhasmi jīvitanti yampana sākhassa santike jīvitaṃ taṃ neva seyyo na
varaṃ uttamanti attho.
     Tato paṭṭhāya pana abhayaladdhakā migā manussānaṃ sassāni
khādanti. Manussā laddhābhayā imeti mige paharituṃ vā palāpetuṃ
vā na visahanti. Te rājaṅgaṇe sannipatitvā rañño tamatthaṃ
ārocesuṃ. Rājā mayā pasannena nigrodhamigarājassa varo dinno
ahaṃ rajjaṃ jaheyyaṃ na ca taṃ paṭiññaṃ bhindāmi gacchatha na koci
mama vijite mige paharituṃ labhatīti āha. Nigrodhamigo taṃ pavuttiṃ
sutvā migagaṇaṃ sannipātāpetvā ito paṭṭhāya paresaṃ sassaṃ
khādituṃ na labhathāti mige ovaditvā manussānaṃ ārocāpesi  ito
paṭṭhāya sassakārakā manussā sassarakkhanatthaṃ vatiṃ mā karontu
khettaṃ pana āvijjhitvā paṇṇasaññaṃ bandhantūti. Tato paṭṭhāya
kira khettesu paṇṇabandhanasaññā udapādi. Tato paṭṭhāya
Paṇṇasaññaṃ atikkamanakamigo nāma natthi. Ayaṃ kira nesaṃ bodhisattato
laddhaovādo. Evaṃ migagaṇaṃ ovaditvā bodhisatto yāvatāyukaṃ
ṭhatvā saddhiṃ migehi yathākammaṅgato. Rājāpi bodhisattassa ovāde
ṭhatvā puññāni katvā yathākammaṅgato.
     Satthā na bhikkhave idānevāhaṃ theriyā ca kumārakassapassa
ca avassayo jāto pubbepi avassayoyevāti imañca dhammadesanaṃ
āharitvā catussaccadesanaṃ vinivaṭṭetvā dve vatthūni kathetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā sākhamigo devadatto ahosi
parisāpissa devadattaparisāva migadhenu therī ahosi putto kumārakassapo
rājā ānando nigrodhamigarājā pana ahameva ahosīti.
                    Nigrodhajātakaṃ dutiyaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 35 page 221-233. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=4598              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4598              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=78              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=80              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=80              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]