ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     8 Matakabhattajātakaṃ
     evañce sattā jāneyyunti idaṃ satthā jetavane viharanto
matakabhattaṃ ārabbha kathesi.
     Tasmiṃ hi kāle manussā bahū ajeḷakādayo māretvā kālakate
ñātake uddissa matakabhattaṃ nāma denti. Bhikkhū te manusse
tathā karonte disvā satthāraṃ pucchiṃsu etarahi bhante manussā
bahū pāṇe jīvitakkhayaṃ pāpetvā matakabhattaṃ nāma denti atthi
nu kho ettha vuḍḍhīti. Satthā na bhikkhave matakabhattaṃ dassāmāti
katepi pāṇātipāte kāci vuḍḍhi nāma atthi pubbepi paṇḍitā
ākāse nisajja dhammaṃ desetvā ettha ādīnavaṃ kathetvā sakala-
jambūdīpavāsike etaṃ kammaṃ jahāpesuṃ idāni pana bhavasaṅkhepagatattā
puna pātubhūtanti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko tiṇṇaṃ
vedānaṃ pāragū disāpāmokkho ācariyo brāhmaṇo matakabhattaṃ
dassāmīti ekaṃ eḷakaṃ gāhāpetvā antevāsike āha tātā
idaṃ eḷakaṃ nadiṃ netvā nhāpetvā kaṇṭhe mālaṃ parikkhipitvā
Pañcaṅgulikaṃ datvā maṇḍetvā ānethāti. Te sādhūti paṭissuṇitvā
taṃ ādāya nadiṃ gantvā nhāpetvā maṇḍetvā nadītīre
ṭhapesuṃ. So eḷako attano pubbakammaṃ disvā evarūpā nāma
dukkhā ajja muccissāmīti somanassajāto mattikaghaṭaṃ bhindanto viya
mahāhasitaṃ hasitvā puna ayaṃ brāhmaṇo maṃ ghāṭetvā mayā
laddhaṃ dukkhaṃ labhissatīti brāhmaṇe kāruññaṃ uppādetvā mahantena
saddena parodi. Atha naṃ te māṇavakā pucchiṃsu samma eḷaka
tvaṃ mahāsaddena hasi ceva rodi ca kena nu kho kāraṇena hasi
kena kāraṇena rodīti. Tumhe maṃ idaṃ kāraṇaṃ attano ācariyassa
santike puccheyyāthāti. Te taṃ ādāya gantvā idaṃ kāraṇaṃ
ācariyassa ārocesuṃ. Ācariyo tesaṃ vacanaṃ sutvā eḷakaṃ pucchi
kasmā tvaṃ eḷaka hasi kasmā rodīti. Eḷako attanā katakammaṃ
jātissarañāṇena anussaritvā brāhmaṇassa kathesi ahaṃ brāhmaṇa
pubbe tādisova mantajjhāyakabrāhmaṇo hutvā matakabhattaṃ dassāmīti
ekaṃ eḷakaṃ māretvā adāsiṃ svāhaṃ ekassa eḷakassa ghātitattā
ekenūnesu pañcasu attabhāvasatesu sīsacchedaṃ pāpuṇiṃ ayaṃ me
koṭiyaṃ ṭhito pañcasatimo attabhāvo svāhaṃ ajja evarūpā
dukkhā muccissāmīti somanassajāto iminā kāraṇena hasiṃ rodanto
pana ahaṃ tāva ekaṃ eḷakaṃ māretvā pañca jātisatāni sīsacchedanadukkhaṃ
patvā ajja tamhā dukkhā muccissāmi ayampana brāhmaṇo maṃ
māretvā ahaṃ viya pañca jātisatāni sīsacchedanadukkhaṃ labhissatīti
Tayi kāruññena rodinti. Eḷaka mā bhāyi nāhaṃ taṃ māressāmīti.
Brāhmaṇa kiṃ vadesi tayi mārentepi amārentepi na sakkā
ajja mayā maraṇā muccitunti. Eḷaka mā bhāyi ahante
ārakkhaṃ gahetvā tayā saddhiṃyeva vicarissāmīti. Brāhmaṇa
appamattako tava ārakkho mayā pakataṃ pāpaṃ pana mahantaṃ balavanti.
Brāhmaṇo eḷakaṃ mocetvā idaṃ eḷakaṃ kassacipi māretuṃ na
dassāmīti antevāsike ādāya eḷakeneva saddhiṃ vicari. Eḷako
vissaṭṭhamattova ekaṃ pāsāṇapiṭṭhiṃ nissāya jāte gumbe gīvaṃ
ukkhipitvā paṇṇāni khādituṃ āraddho. Taṃ khaṇaññeva tasmiṃ
pāsāṇapiṭṭhe asanī patitā. Ekā pāsāṇasakalikā chijjitvā
eḷakassa pasāritagīvāyaṃ patitvā sīsaṃ chindi. Mahājano sannipati.
Tadā bodhisatto tasmiṃ ṭhāne rukkhadevatā hutvā nibbatto. So
passantasseva mahājanassa devatānubhāvena ākāse pallaṅkena nisīditvā
ime sattā evaṃ pāpassa phalaṃ jānamānā appeva nāma pāṇātipātaṃ
na kareyyunti madhurena sarena dhammaṃ desento idaṃ gāthamāha
        evañce sattā jāneyyuṃ       dukkhāyaṃ jātisambhavo
        na pāṇo pāṇinaṃ haññe         pāṇaghātī hi socatīti.
     Tattha evañce sattā jāneyyunti ime sattā evaṃ jāneyyuṃ.
Kathaṃ. Dukkhāyaṃ jātisambhavoti ayaṃ tattha tattha jāti ca jātassa
anukkamena vuḍḍhisaṅkhāto sambhavo ca jarābyādhimaraṇaappiyasampayogapiya-
vippayogahatthapādacchedādīnaṃ dukkhānaṃ vatthubhūtattā dukkhoti yadi
Jāneyyuṃ. Na pāṇo pāṇinaṃ haññeti paraṃ vaḍḍhento jātisambhave
vaḍḍhiṃ labhati pīḷento pīḷaṃ labhatīti jātisambhavassa dukkhavatthutāya dukkhabhāvaṃ
jānanto koci pāṇo aññaṃ pāṇinaṃ na haññe satto sattaṃ na haneyyāti
attho. Kiṃkāraṇā. Pāṇaghātī hi socatīti yasmā sāhatthikādīsu chasu
payogesu yenakenaci payogena parassa jīvitindriyupacchedanena pāṇaghātī
puggalo aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārāya
tiracchānayoniyā pettivisaye asurakāyeti imesu catūsu apāyesu
mahādukkhaṃ anubhavamāno dīgharattaṃ antonijjhāyanalakkhaṇena sokena
socati. Yathā vāyaṃ eḷako maraṇabhayena soci evampi dīgharattaṃ
socatīti ñatvā na pāṇo pāṇinaṃ haññe koci pāṇātipātakammaṃ nāma
na kareyya mohena pana mūḷho avijjāya andhīkatāya idaṃ ādīnavaṃ
apassanto pāṇātipātaṃ karotīti.
     Evaṃ mahāsatto nirayabhayena tajjetvā dhammaṃ desesi.
Manussā taṃ dhammadesanaṃ sutvā nirayabhayena bhītā pāṇātipātā viramiṃsu.
Bodhisattopi dhammaṃ desetvā mahājanaṃ pañcasīlesu patiṭṭhāpetvā
yathākammaṅgato. Mahājanopi bodhisattassa ovāde ṭhatvā dānādīni
puññāni katvā devanagaraṃ pūresi.
     Satthā idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi bhikkhave ahantena samayena rukkhadevatā ahosinti.
                   Matakabhattajātakaṃ aṭṭhamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 35 page 251-254. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5210              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5210              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=117              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=116              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=116              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]