ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    9 Āyācitabhattajātakaṃ
     sace muñceti idaṃ satthā jetavane viharanto devatānaṃ
āyācanabalikammaṃ ārabbha kathesi.
     Tadā kira manussā vaṇijjāya gacchantā pāṇe vadhitvā devatānaṃ
balikammaṃ katvā mayaṃ anantarāyena atthasiddhiṃ patvā āgantvā
puna tumhākaṃ balikammaṃ karissāmāti āyācitvā gacchanti. Tattha
anantarāyena atthasiddhiṃ patvā āgantvā devatānubhāvena idaṃ
jātanti maññamānā bahū pāṇe vadhitvā āyācanato muccituṃ
balikammaṃ karonti. Taṃ disvā bhikkhū atthi nu kho bhante ettha
atthoti bhagavantaṃ pucchiṃsu. Bhagavā atītaṃ āhari.
     Atīte kāsiraṭṭhe ekasmiṃ gāmake eko kuṭumbiko gāmadvāre
ṭhite nigrodharukkhe adhivatthāya devatāya balikammaṃ paṭijānitvā
anantarāyena āgantvā bahū pāṇe vadhitvā āyācanato muccissāmīti
rukkhamūlaṃ gato. Rukkhadevatā khandhaviṭape ṭhatvā idaṃ gāthamāha
         sace muñce pecca muñce     muccamāno hi bajjhasi
         na hevaṃ dhīrā muccanti       mutti bālassa bandhananti.
     Tattha sace muñce pecca muñceti bho purisa tvaṃ sace
muñce yadi muccitukāmosi pecca muñce yathā paralokena bajjhasi
evaṃ muñca. Muccamāno hi bajjhasīti yathā pana tvaṃ pāṇaṃ
vadhitvā muccituṃ icchasi evaṃ muccamāno hi pāpena kammena
Bajjhasi. Kasmā. Na hevaṃ dhīrā muccantīti ye pana paṇḍitā
purisā te evaṃ paṭissavato na muccantīti. Kiṃkāraṇā evarūpā
hi mutti bālassa bandhanaṃ esā pāṇātipātaṃ katvā mutti nāma
bālassa bandhanameva hotīti dhammaṃ desesi.
     Tato paṭṭhāya manussā evarūpā pāṇātipātakammā viratā
dhammaṃ caritvā devanagaraṃ pūrayiṃsu.
     Satthā idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi ahaṃ tena samayena rukkhadevatā ahosinti.
                   Āyācitajātakaṃ navamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 35 page 255-256. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5289              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5289              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=122              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=122              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=122              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]