ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     10 Naḷapānajātakaṃ
     disvā padamanuttiṇṇanti idaṃ satthā kosalesu cārikañcaramāno
naḷakapānagāmaṃ patvā naḷakapānapokkharaṇiyaṃ ketakavane viharanto
naḷadiṇḍake ārabbha kathesi.
     Tadā kira bhikkhū naḷakapānapokkharaṇiyaṃ nhātvā sūcigharatthāya
sāmaṇerehi naḷadaṇḍake gāhāpetvā te sabbatthakameva chidde disvā
satthāraṃ upasaṅkamitvā bhante mayaṃ sūcigharatthāya naḷadaṇḍake
gaṇhāpema te mūlato yāva aggā sabbatthakameva chiddā kiṃ
nu kho etanti pucchiṃsu. Satthā idaṃ bhikkhave mayhaṃ porāṇakādhiṭṭhānanti
vatvā atītaṃ āhari.
     Atīte pubbepi kira so vanasaṇḍo araññaṃ ahosi. Tassāpi
pokkharaṇiyā eko dakarakkhaso otiṇṇotiṇṇe khādati. Tadā
bodhisatto rohitamigapotappamāṇo kapirājā hutvā asītisahassa-
mattavānaraparivuto yūthaṃ pariharanto tasmiṃ araññe vasati. So
vānaragaṇassa ovādaṃ adāsi tātā imasmiṃ araññe visarukkhāpi
amanussapariggahitajātapokkharaṇiyopi tattheva honti tumhe akhāditapubbaṃ
phalāphalaṃ khādantā vā apītapubbaṃ pānīyaṃ pivantā vā maṃ
paṭipuccheyyāthāti. Te sādhūti paṭissuṇitvā ekadivasaṃ
agatapubbaṭṭhānaṃ gatā tattha bahudeva divasaṃ caritvā pānīyaṃ gavesamānā
ekaṃ pokkharaṇiṃ disvā pānīyaṃ apivitvāva bodhisattassa āgamanaṃ
olokayamānā nisīdiṃsu. Bodhisatto āgantvā kiṃ tātā pānīyaṃ
na pivathāti āha. Tumhākaṃ āgamanaṃ olokemāti. Suṭṭhu tātā
katanti bodhisatto taṃ pokkharaṇiṃ āvijjhitvā padaṃ paricchindanto
otiṇṇameva passi no uttiṇṇaṃ. So nissaṃsayaṃ esā amanussapariggahitāti
ñatvā suṭṭhu vo kataṃ tātā pānīyaṃ apivantehi amanussapariggahitā
ayanti āha. Dakarakkhasopi tesaṃ anotaraṇabhāvaṃ ñatvā
nīlodaro paṇḍaramukho surattahatthapādo bhayānakarūpo vibhacchadassano
hutvā udakaṃ dvidhā katvā nikkhamitvā kasmā tumhe nisīdatha
idaṃ pokkharaṇiṃ otaritvā pānīyaṃ pivathāti āha. Atha
naṃ bodhisatto pucchi tvaṃ idha nibbattadakarakkhasoti. Āma ahaṃ
Nibbattomhīti. Tvaṃ pokkharaṇiṃ otiṇṇotiṇṇe labhasīti.
Āma labhāmi ahaṃ idhotiṇṇaṃ antamaso sakuṇikaṃ upādāya na
kiñci muñcāmi tumhepi sabbe khādissāmīti. Na mayaṃ attānaṃ
tuyhaṃ khādituṃ dassāmāti. Pānīyampana kiṃ pivissathāti. Āma
mayaṃ pānīyañca pivissāma na ca te vasaṃ gamissāmāti. Atha kathaṃ
pānīyaṃ pivissathāti. Kiṃ pana tvaṃ maññasi otaritvā pivissantīti
mayaṃ hi anotaritvā asītisahassavānarāpi ekamekaṃ naḷadaṇḍakaṃ
gahetvā uppalanāḷena udakaṃ pivantā viya tava pokkharaṇiyā pānīyaṃ
pivissāma evaṃ no tvaṃ khādituṃ na sakkhissasīti. Etamatthaṃ
viditvā satthā abhisambuddho hutvā imissā gāthāya purimapadadvayaṃ
abhāsi
      disvā padamanuttiṇṇaṃ        disvānotaritaṃ padaṃ
      naḷena vāriṃ pivissāma      neva maṃ tvaṃ vadhissasīti.
     Tassattho bhikkhave so kapirājā tassā pokkharaṇiyā ekampi
uttiṇṇapadaṃ nāddasa otaritaṃ padaṃ otiṇṇapadameva addasa evaṃ
disvā padamanuttiṇṇaṃ disvāna otaritaṃ padaṃ addhā ayaṃ pokkharaṇī
amanussapariggahitāti ñatvā tena saddhiṃ sallapanto mahāpuriso āha
naḷena vāriṃ pivissāmāti. Tassattho mayaṃ tava pokkharaṇiyā naḷena
pānīyaṃ pivissāmāti. Puna mahāsatto āha neva maṃ tvaṃ vadhissasīti.
Evaṃ naḷena pānīyaṃ pivantaṃ saparisampi maṃ tvaṃpi neva vadhissasīti attho.
     Evaṃ vatvā pana bodhisatto ekaṃ naḷadaṇḍakaṃ āharāpetvā
Pāramiyo āvajjitvā saccakiriyaṃ katvā mukhena dhami. Naḷo anto
kiñci gaṇṭhiṃ anavasesetvā sabbatthakameva susiro ahosi. Iminā
niyāmena aparaṃpi āharāpetvā dhamitvā adāsīti evaṃ sante pana
na sakkā niṭṭhapetuṃ tasmā evaṃ na gahetabbaṃ. Bodhisatto pana
idaṃ pokkharaṇiṃ parivāretvā jātā sabbepi naḷā ekacchiddā hontūti
adhiṭṭhāsi. Bodhisattānañhi hitūpacārassa mahantatāya adhiṭṭhānaṃ
samijjhati. Tato paṭṭhāya sabbepi taṃ pokkharaṇiṃ parivāretvā
uṭṭhitanaḷā ekacchiddāva jātā.
     Imasmiṃ hi kappe cattāri kappaṭṭhitiyapāṭihāriyāni nāma.
Katamāni cattāri. Cande sasalakkhaṇaṃ sakalampi idaṃ kappaṃ ṭhassati.
Vaṭṭakajātake aggino nibbutaṭṭhānaṃ sakalampi idaṃ kappaṃ aggi na
jhāpessati. Ghaṭīkāranivesanaṭṭhānaṃ sakalampi idaṃ kappaṃ anovassakaṃ
ṭhassati. Idaṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā sakalampi idaṃ
kappaṃ ekacchiddā bhavissantīti imāni cattāri kappaṭṭhitiyāpāṭihāriyāni
nāma.
     Bodhisatto evaṃ adhiṭṭhahitvā ekaṃ naḷaṃ ādāya nisīdi.
Tepi asītisahassabānarā ekekaṃ naḷaṃ ādāya pokkharaṇiṃ parivāretvā
nisīdiṃsu. Tepi bodhisattassa naḷena ākaḍḍhitvā pānīyapivanakāle
sabbe tīre nisinnāva pīviṃsu. Evaṃ tehi pānīye pivite dakarakkhaso
kañci alabhitvā anattamano sakanivesanameva gato. Bodhisattopi
saparivāro araññameva pāvisi.
     Satthā pana imesaṃ bhikkhave naḷānaṃ ekacchiddabhāvo nāma
mayhamevetaṃ porāṇakaṃ adhiṭṭhānanti idaṃ dhammadesanaṃ āharitvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi tadā dakarakkhaso devadatto ahosi
asītisahassabānarā buddhaparisā upāyakusalo pana kapirājā ahameva
ahosīti.
                    Naḷapānajātakaṃ dasamaṃ.
                     Sīlavaggo dutiyo.
                      ----------



             The Pali Atthakatha in Roman Book 35 page 256-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5319              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5319              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=129              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=127              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=127              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]