ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    3 Kuruṅgavaggavaṇṇanā
                       --------
                     1 kuruṅgamigajātakaṃ
     ñātametaṃ kuruṅgassāti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Ekasmiṃ hi samaye dhammasabhāyaṃ sannipatitvā bhikkhū āvuso
devadatto tathāgatassa ghātanatthāya dhanuggahe payojesi silaṃ pavijjhi
dhanapālakaṃ vissajjesi sabbadāpi dasabalassa vadhāya parisakkatīti
devadattassa avaṇṇaṃ kathentā nisīdiṃsu. Satthā āgantvā paññattāsane
nisinno kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi.
Bhante devadatto tumhākaṃ vadhāya parisakkatīti devadattassa aguṇakathāya
sannisinnamhāti. Satthā na bhikkhave devadatto idāneva mama
vadhāya parisakkati pubbepi parisakkatiyeva na ca pana maṃ vadhituṃ
asakkhīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuruṅgamigo hutvā ekasmiṃ araññāyatane phalāphalāni khādanto vasati.
So ekasmiṃ kāle phalasampanne sepaṇṇirukkhe sepaṇṇiphalāni khādati.
Atheko gāmavāsī aṭṭakaluddako phalitarukkhamūlesu migānaṃ padāni
upadhāretvā uparirukkhe aṭṭakaṃ bandhitvā tattha nisīditvā phalāni
Khādituṃ āgate mige sattiyā vijjhitvā tesaṃ maṃsaṃ vikkiṇanto
jīvitaṃ kappesi. So ekadivasaṃ tasmiṃ rukkhamūle bodhisattassa padavalañjaṃ
disvā tasmiṃ sepaṇṇirukkhe aṭṭakaṃ bandhitvā pātova bhuñjitvā
sattiṃ ādāya vanaṃ pavisitvā taṃ rukkhaṃ abhiruhitvā aṭṭake nisīdi.
Bodhisattopi pātova vasanaṭṭhānā nikkhamitvā sepaṇṇiphalāni
khādissāmīti āgamma taṃ rukkhamūlaṃ sahasāva apavisitvā kadāci
aṭṭakaluddakā rukkhesu aṭṭakaṃ bandhanti atthi nu kho evarūpo
upaddavoti pariggaṇhanto bāhiratova aṭṭhāsi. Luddakopi
bodhisattassa anāgamanabhāvaṃ ñatvā aṭṭake nisinnova sepaṇṇiphalāni
khipitvā tassa purato pātesi. Botisatto imāni phalāni āgantvā
mayhaṃ purato patanti atthi nu kho tassa upari luddakoti punappunaṃ
olokento luddakaṃ disvā apassanto viya hutvā ambho rukkha
pubbe tvaṃ olambakaṃ cālento viya ujukameva phalāni pātesi idāni
rukkhadhammaṃ pariccajasi evaṃ tayā rukkhadhamme pariccatte ahamaññaṃpi
rukkhamūlaṃ upasaṅkamitvā mayhaṃ āhāraṃ pariyesissāmīti vatvā imaṃ
gāthamāha
        ñātametaṃ kuruṅgassa       yaṃ tvaṃ sepaṇṇi seyyasi
        aññaṃ sepaṇṇiṃ gacchāmi     na me te ruccate phalanti.
     Tattha ñātanti pākaṭaṃ jātaṃ. Etanti idaṃ kammaṃ. Kuruṅgassāti
kuruṅgamigassa. Yaṃ tvaṃ sepaṇṇi seyyasīti yaṃ tvaṃ ambho
sepaṇṇirukkha purato phalāni pātiyamāno seyyasi visiṇṇaphalo ahosi
Taṃ sabbaṃ kuruṅgamigassa pāpakaṃ jātaṃ. Na me te ruccateti evaṃ
phalaṃ dadamānāya na me tava phalaṃ ruccati tiṭṭha tvaṃ ahaṃ aññattha
gamissāmīti agamāsi.
     Athassa luddako aṭṭake nisinnova sattiṃ khipitvā gaccha
viraddhodānimhi tanti āha. Bodhisatto nivattitvā ṭhitova āha ambho
purisa idānipi kiñcāpi maṃ viraddho aṭṭha pana mahāniraye soḷasa
ussadaniraye pañcavidhabandhanādīni ca kammakaraṇāni aviraddhoyevāsīti.
Evañca pana vatvā yathāruciṃ gato. Luddopi otaritvā yathāruciṃ gato.
     Satthāpi na bhikkhave devadatto idāneva mama vadhāya parisakkati
pubbepi parisakkatiyeva na ca pana maṃ vadhituṃ asakkhīti imaṃ dhammadesanaṃ
āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā aṭṭakaluddako
devadatto ahosi kuruṅgamigo pana ahamevāti.
                   Kuruṅgamigajātakaṃ paṭhamaṃ.
                      -----------



             The Pali Atthakatha in Roman Book 35 page 261-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5399              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5399              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=143              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=139              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=139              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]