ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      7 Abhiṇhajātakaṃ
     nālaṃ kabalaṃ padātaveti idaṃ satthā jetavane viharanto ekaṃ
upāsakañca mahallakattherañca ārabbha kathesi.
     Sāvatthiyaṃ kira dve sahāyā. Tesu eko pabbajitvā devasikaṃ
itarassa gharaṃ gacchati. So tassa bhikkhaṃ datvā sayaṃpi bhuñjitvā teneva
saddhiṃ vihāraṃ gantvā yāva suriyassaṭṭhaṅgamā allāpasallāpena
nisīditvā nagaraṃ pavisati. Itaropi naṃ yāva nagaradvārā anugantvā
nivattati. So tesaṃ vissāso bhikkhūnaṃ antare pākaṭo jāto.
Athekadivasaṃ bhikkhū tesaṃ vissāsakathaṃ kathentā dhammasabhāyaṃ nisīdiṃsu.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchi. Te imāya nāma bhanteti kathayiṃsu. Satthā na bhikkhave ime
idāneva vissāsikā pubbepi vissāsikāva ahesunti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tadā bodhisatto
tassa amacco ahosi. Tadā eko kukkuro maṅgalahatthisālaṃ
gantvā maṅgalahatthissa bhuñjanaṭṭhāne patitāni bhattasitthāni khādati.
So teneva bhojanena saṃvaḍḍhamāno maṅgalahatthissa vissāsiko jāto
hatthisseva santike bhuñjati. Ubhopi vinā vattituṃ na sakkonti.
So hatthī naṃ soṇḍāya gahetvā aparāparaṃ karonto kīḷati ukkhipitvā
kumbhepi ṭhapesi. Athekadivasaṃ eko gāmikamanusso hatthigopakassa
mūlaṃ datvā taṃ kukkuraṃ ādāya attano gāmaṃ agamāsi. Tato
Paṭṭhāya so hatthī kukkuraṃ apassanto neva khādati na pivati na
nhāyati. Tamatthaṃ rañño ārocayiṃsu. Rājā bodhisattaṃ pahiṇi
gaccha paṇḍita jānāhi kiṃkāraṇā hatthī evaṃ karotīti. Bodhisatto
hatthisālaṃ gantvā hatthissa dummanabhāvaṃ ñatvā imassa sarīre
rogo na paññāyati kenaci panassa saddhiṃ mittasanthavena bhavitabbaṃ
taṃ apassanto esa maññe sokābhibhūtoti hatthigopake pucchi atthi
nu kho imassa kenaci saddhiṃ vissāsoti. Āma sāmi ekena
sunakhena saddhiṃ balavavissāsametīti. Kahaṃ so etarahīti. Ekena
manussena nītoti. Jānātha panassa nivāsanaṭṭhānanti. Na jānāmi
sāmīti. Bodhisatto rañño santikaṃ gantvā natthi deva hatthissa
koci ābādho ekena panassa sunakhena saddhiṃ balavavissāso taṃ
apassanto na bhuñjati maññeti vatvā imaṃ gāthamāha
                 nālaṃ kabalaṃ padātave
                 na piṇḍaṃ na kuse na ghaṃsituṃ
                 maññāmi abhiṇhadassanā
                 nāgo sinehamakāsi kukkureti.
     Tattha nālanti na samattho. Kabalanti bhojanakāle paṭhamameva
dinnaṃ kabalaṃ. Padātaveti pādātave. Sandhivasena ākāralopo
veditabbo. Gahetunti attho. Na piṇḍanti vaḍḍhetvā dīyamānaṃ
bhattapiṇḍaṃpi nālaṃ gahetuṃ. Na kuseti khādanatthāya dinnāni
tiṇānipi nālaṃ gahetuṃ. Na ghaṃsitunti nhāpiyamāno sarīraṃpi ghaṃsituṃ
Nālaṃ. Evaṃ yaṃ yaṃ so hatthī kātuṃ na samattho taṃ taṃ sabbaṃ
rañño ārocetvā tassa asamatthabhāve attanā sallakkhitaṃ kāraṇaṃ
ārocento maññāmīti ādimāha.
     Rājā tassa bodhisattassa vacanaṃ sutvā idāni kiṃ kattabbaṃ
paṇḍitāti pucchi. Amhākaṃ kira maṅgalahatthissa sahāyaṃ sunakhaṃ
eko manusso gahetvā gato yassa ghare taṃ sunakhaṃ passanti
tassa ayaṃ nāma daṇḍoti bheriṃ cārāpetha devāti. Rājā tathā
kāresi. Taṃ pavuttiṃ sutvā so puriso sunakhaṃ vissajjesi. So
sunakho vegena gantvā hatthissa santikameva agamāsi. Hatthī taṃ
soṇḍāya gahetvā kumbhe ṭhapetvā roditvā paridevitvā kumbhā
otāretvā tena bhutte pacchā attanā bhuñji. Tiracchānagatassa
āsayaṃ jānātīti rājā bodhisattassa mahantaṃ yasaṃ adāsi.
     Satthā na bhikkhave ime idāneva vissāsikā pubbepi vissāsikāti
imaṃ dhammadesanaṃ āharitvā catussaccakathāya vinivaṭṭetvā anusandhiṃ
ghaṭetvā jātakaṃ samodhānesi. Idaṃ catussaccakathāya vinivaṭṭanaṃ nāma
sabbajātakesupi atthiyeva mayaṃ pana naṃ yatthassa ānisaṃso paññāyati
tattheva dassayissāmāti. Tadā sunakho upāsako ahosi hatthī
mahallakatthero rājā ānando amaccapaṇḍito pana ahameva ahosīti.
                    Abhiṇhajātakaṃ sattamaṃ.
                    ---------------



             The Pali Atthakatha in Roman Book 35 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5858              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5858              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=177              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]