ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       9 Kaṇhajātakaṃ
     yato yato garu dhuranti idaṃ satthā jetavane viharanto yamakapāṭihāriyaṃ
ārabbha kathesi.
     Taṃ saddhiṃ devorohaṇena terasanipāte sarabhaṅgajātake āvibhavissati.
Sammāsambuddhe pana yamakapāṭihāriyaṃ katvā devaloke vasitvā
mahāpavāraṇāya saṅkassanagaradvāre oruyha mahantena parivārena
jetavanaṃ paviṭṭhe bhikkhū dhammasabhāyaṃ sannipatitvā āvuso tathāgato
nāma asamadhuro tena tathāgatena vūḷhadhuraṃ añño vahituṃ samattho nāma
natthi cha satthāro mayameva pāṭihāriyaṃ karissāma mayameva pāṭihāriyaṃ
Karissāmāti vatvā ekampi pāṭihāriyaṃ na akaṃsu aho satthā
asamadhuroti satthu guṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Na bhante
aññāya kathāya evarūpāya nāma tumhākameva guṇakathāyāti.
Satthā na bhikkhave idāneva mayā vūḷhadhuraṃ koci vahissati pubbepi
tiracchānayoniyaṃ nibbattopi ahaṃ attanā samadhuraṃ kañci nālatthanti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
goyoniyaṃ paṭisandhiṃ gaṇhi. Atha naṃ sāmikā taruṇavacchakakāleyeva
ekissāya mahallikāya ghare vasitvā nivāsavetanaṃ paricchinditvā
adaṃsu. Sā taṃ yāgubhattādīhi paṭijaggamānā puttaṭṭhāne ṭhapetvā
vaḍḍhesi. So ayyikākāḷakotveva paññāyittha. Vayappatto
ca añjanavaṇṇo hutvā gāmagoṇehi saddhiṃ carati sīlācārasampanno
ahosi. Gāmadārakā siṅgesupi kaṇṇesupi galepi gahetvā olambanti
naṅguṭṭhepi gahetvā kīḷanti kaḍḍhanti piṭṭhiyaṃpi nisīdanti. So
ekadivasaṃ cintesi mayhaṃ mātā duggatā maṃ puttaṭṭhāne ṭhapetvā
dukkhena posesi yannūnāhaṃ bhatiṃ katvā imaṃ duggatabhāvato moceyyanti.
So tato paṭṭhāya bhatiṃ upadhārento carati.
     Athekadivasaṃ eko satthavāhaputto pañcahi sakaṭasatehi visamatiṭṭhaṃ
sampatto. Tassa goṇā sakaṭāni uttāretuṃ na sakkonti.
Pañcasu sakaṭasatesu goṇā yugaparamparāya yojitā ekampi sakaṭaṃ
Uttāretuṃ nāsakkhiṃsu. Bodhisattopi gāmagoṇehi saddhiṃ tiṭṭhasamīpe
carati. Satthavāhaputtopi gosuttavittako. So atthi nu kho
etesaṃ gunnamantare imāni sakaṭāni uttāretuṃ samattho usabhājānīyoti
upadhārayamāno bodhisattaṃ disvā ayaṃ ājānīyo sikkhissati mayhaṃ
sakaṭāni uttāretuṃ ko nu kho assa sāmikoti gopālake pucchi
ko nu kho bho imassa sāmiko ahaṃ imaṃ sakaṭesu yojetvā
sakaṭesu uttāritesu vetanaṃ dassāmīti. Te āhaṃsu gahetvā
naṃ yojetha natthi imassa imasmiṃ ṭhāne sāmikoti. So taṃ nāsāya
rajjukena bandhitvā kaḍḍhanto cāletuṃpi nāsakkhi. Bodhisatto kira
bhatiyā kathitāya gamissāmīti na agamāsi. Satthavāhaputto tassādhippāyaṃ
ñatvā sāmi tayā pañcasu sakaṭasatesu uttāritesu ekekassa
sakaṭassa dve dve kahāpaṇe bhatiṃ katvā sahassaṃ dassāmīti āha.
Tadā bodhisatto sayameva agamāsi. Atha naṃ purisā sakaṭesu
yojesuṃ. Atha naṃ ekavegeneva ukkhipitvā thale patiṭṭhāpesi
etenupāyena sabbasakaṭāni uttāresi. Satthavāhaputto ekekassa
sakaṭassa ekaṃ katvā pañca satāni bhaṇḍikaṃ katvā tassa gale bandhi.
So ayaṃ mayhaṃ yathāparicchinnaṃ bhatiṃ na deti nadānissa gantuṃ
dassāmīti gantvā sabbapurimassa sakaṭassa purato maggaṃ nivāretvā
aṭṭhāsi. Apanetuṃ vāyamantāpi naṃ apanetuṃ nāsakkhiṃsu.
Satthavāhaputto jānāti maññe esa attano bhatiyā onabhāvanti
ekekasmiṃ sakaṭe dve dve katvā sahassaṃ bhaṇḍikaṃ bandhitvā
Ayaṃ te sakaṭuttāraṇabhatīti gīvāyaṃ laggesi. So sahassabhaṇḍikaṃ
ādāya mātu santikaṃ agamāsi. Gāmadārakā kinnāmetaṃ
ayyikākāḷassa galeti bodhisattassa santikaṃ gacchanti. So tehi
anubandhito dūrato palāyanto mātu santikaṃ gato pañcannaṃ pana
sakaṭasatānaṃ uttāritattā rattehi akkhīhi kilantarūpo paññāyittha.
Ayyikā tassa gīvāya sahassathavikaṃ disvā tāta idaṃ kahaṃ laddhanti
gopāladārake pucchitvā tamatthaṃ sutvā tāta kiṃ ahaṃ tayā laddhabhatiyā
jīvitukāmā kiṃkāraṇā evarūpaṃ dukkhaṃ anubhosīti vatvā bodhisattaṃ
uṇhodakena nhāpetvā sakalasarīraṃ telena makkhetvā pānīyaṃ
pāyetvā sappāyabhojanaṃ bhojetvā jīvitapariyosāne saddhiṃ bodhisattena
yathākammaṅgatā.
     Satthāpi na bhikkhave tathāgato idāneva asamadhuro pubbepi
asamadhuroyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
abhisambuddho hutvā imaṃ gāthamāha
         yato yato garu dhuraṃ        yato gambhīravattani
         tadāssu kaṇhaṃ yuñjanti     svāssu taṃ vahate dhuranti.
     Tattha yato yato garu dhuranti yasmiṃ yasmiṃ ṭhāne dhuraṃ garu
bhāriyaṃ hoti aññe balibaddā ukkhipituṃ na sakkonti. Yato
gambhīravattanīti vattanti etthāti vattani. Maggassetaṃ nāmaṃ.
Yasmiṃ ṭhāne udakacikkhalamahantatāya vā visamacchinnataṭabhāvena vā maggo
gambhīro hotīti attho. Tadāssu kaṇhaṃ yuñjantīti assūti
Nipātamattaṃ. Tadā kaṇhaṃ yuñjantīti attho. Yadā dhurañca
garu hoti maggo ca gambhīro tadā aññe balibadde apanetvā
kaṇhameva yuñjantīti vuttaṃ hoti. Svāssu taṃ vahate dhuranti
etthāpi assūti nipātamattameva. So taṃ dhuraṃ vahatīti attho.
     Evaṃ bhagavā tadā bhikkhave kaṇhova taṃ dhuraṃ vahatīti dassetvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mahallikā uppalavaṇṇā
ahosi ayyikākāḷako pana ahamevāti.
                     Kaṇhajātakaṃ navamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 35 page 290-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5991              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5991              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=29              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=192              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=191              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=191              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]