ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 35 : PALI ROMAN Ja.A.1 ekanipat (1)

                    4 Kulavakavaggavannana
                      ----------
                      1 kulavakajatakam
     kulavakati idam sattha jetavane viharanto aparissavetva
paniyam pitam bhikkhum arabbha kathesi.
     Savatthito kira dve sahayaka dahara bhikkhu janapadam gantva ekasmim
phasukatthane yathajjhasayam vasitva sammasambuddham passissamati puna
tato nikkhamitva jetavanabhimukha payimsu. Ekassa hi parissavanam
atthi ekassa natthi. Dvepi ekato paniyam parissavetva pivanti.
Te ekadivasam vivadam akamsu. Parissavanasamiko itarassa parissavanam
adatva sayameva paniyam parissavetva pivi. Itaro pana parissavanam
alabhitva pipasam sandharetum asakkonto aparissavitam paniyam pivi.
Te ubhopi anupubbena jetavanam agantva sattharam vanditva nisidimsu.
Sattha sammodaniyam katham kathetva kuto agatatthati pucchi. Bhante mayam
kosalajanapade ekasmim gamake vasitva tato nikkhamitva tumhakam
dassanatthaya agatati. Kacci pana vo samagga agatatthati.
Aparissavanako aha ayam bhante antaramagge maya saddhim
Vivadam katva parissavanam nadasiti. Itaro aha ayam bhante
aparissavetvava janam sappanakam udakam piviti. Saccam kira tvam
bhikkhu janam sappanakam udakam piviti. Ama bhante aparissavitam
udakam pivinti. Sattha bhikkhu pubbe pandita devanagare rajjam
karenta yuddhaparajita samuddapitthena palayanta issariyam nissaya
panavadham na karissamati tava mhantam yasam pariccajitva supannapotakanam
jivitadanam datva ratham nivattayimsuti vatva atitam ahari.
     Atite magadharatthe rajagahe eko magadharaja rajjam karesi.
Tada bodhisatto yatha etarahi sakko purime attabhave magadharatthe
macalagamake nibbatti evam tasmimyeva macalagamake mahakulassa putto
hutva nibbatti. Namagahanadivase cassa maghakumaroti namam akamsu.
So vayappatto maghamanavoti pannayittha. Athassa matapitaro
samanajatiyakulato darikam anayimsu. So puttadhitahi vaddhamano
danapati ahosi panca silani rakkhati. Tasminca gamake timseva kulani
honti. Te ca timsakulamanussa ekadivasam gamamajjhe thatva gamakammam
karonti. Bodhisatto thitatthane padehi pamsum viyuhitva tam padesam
rammaniyam katva atthasi. Athanno eko agantva tasmim thane
thito. Bodhisatto aparam thanam rammaniyam katva atthasi. Tatthapi
anno thito. Bodhisatto aparampi aparampiti sabbesampi thitatthanam
rammaniyam katva aparena samayena tasmim thane mandapam karesi
Mandapampi apanetva salam karesi tattha phalakasanani santharitva
paniyacatim thapesi. Aparena samayena tepi tettimsa jana bodhisattena
samanacchanda ahesum. Te bodhisatto pancasu silesu patitthapetva
tato patthaya tehi saddhim punnani karonto vicarati. Tepi teneva
saddhim punnani karonta kalasseva vutthaya vasipharasumusalahattha
catummahapathadisu musalena pasane ubbattetva pavattenti
yananam akkhapatighatarukkhe haranti visamasamam karonti setum attharanti
pokkharaniyo khananti salam karonti danani denti silani rakkhanti.
Evam yebhuyyena sakalagamavasino bodhisattassa ovade
thatva silani rakkhimsu. Atha nesam gamabhojako cintesi
aham pubbe etesu suram pivantesu panatipatadini karontesu
catikahapanadivasena ceva dandabalivasena ca dhanam labhami idani
pana magho manavo silam rakkhapeti tesam panatipatadini katum
na deti idani pana no panca silani rakkhapessatiti kuddho
rajanam upasankamitva deva bahu cora gamaghatadini karonta
vicarantiti aha. Raja tassa vacanam sutva gaccha te anehiti
aha. So gantva sabbepi te bandhitva anetva ime
anita deva corati ranno arocesi. Atha raja tesam kammam
asodhetvava hatthina ne maddapethati aha. Tato sabbepi
te rajangane nipajjapetva hatthim anayimsu. Bodhisatto tesam
ovadam adasi tumhe silani avajjetha pesunnakarake ca ranne ca
Hatthimhi ca attano sarire ca ekasadisameva mettam bhavethati.
Te tatha karimsu. Atha nesam maddanatthaya hatthim upanesum. So
upaniyamanopi na upaganchi mahaviravam viravitva palayati. Atha
annam annam hatthim anayimsu. Tepi tatheva palayimsu. Raja
etesam hatthe kinci osadham bhavissati vicinathati aha. Vicinanta
adisva natthi devati ahamsu. Tenahi kinci mantam parivattessanti
pucchatha ne atthi vo parivattanamantoti. Rajapurisa pucchimsu.
Bodhisatto atthiti aha. Rajapurisa atthi kira devati arocayimsu.
Raja sabbepi te pakkosapetva tumhakam jananamantam kathethati
aha. Bodhisatto avoca deva anno amhakam manto nama
natthi amhe pana tettimsamatta jana panam na hanama
adinnam nadiyama micchacaram na carama musavadam na
bhanama majjam na pivama mettam bhavema danam dema maggam samam
karoma pokkharaniyo khanama salam karoma ayam amhakam manto
ca parittanca vaddhi cati. Raja tesam pasanno pesunnam
karakassa sabbam gehavibhavam tanca tesanneva dasam katva adasi
hatthinca gamanca tesanneva adasi. Te tato patthaya yatharuciya
punnani karonta catummahapathe mahantam salam karessamati vaddhakim
pakkosapetva salam patthapesum matugamesu pana vigatacchandataya
tassa salaya matugamanam pattim nadamsu.
     Tena ca samayena bodhisattassa gehe sudhamma sucitta
Sunanda sujatati catasso itthiyo honti. Tasu sudhamma vaddhakina
saddhim ekato hutva bhatika imaya salaya mam jetthakam karohiti
vatva lancam adasi. So sadhuti sampaticchitva pathamameva kannikarukkham
sukkhapetva tacchetva vijjhitva kannikam nitthapetva vatthena
palivethetva thapesi. Atha salam nitthapetva kannikaropanakale
aho ayya ekam na sarimhati aha. Kinnama bhoti. Kannikam
laddhum vattatiti. Hotu aharissamati. Idani chinnarukkhena
katum na sakka pubbeyeva chinditva tacchetva vijjhitva thapitakannikam
laddhum vattatiti. Idani kim katabbanti. Sace kassaci gehe
nitthapetva thapitavikkayikakannika atthi sa pariyesitabbati.
Te pariyesanta sudhammaya gehe disva mulena na labhimsu sace mam
salayam pattikam karotha dassamiti vutte pana mayam matugamanam pattim
nadamhati ahamsu. Atha ne vaddhaki aha ayya tumhe kim kathetha
thapetva brahmalokam annam matugamavirahitatthanam nama natthi ganhatha
kannikam evam sante amhakam kammam nittham gamissatiti. Te sadhuti kannikam
gahetva salam nitthapetva asanaphalakani santharitva paniyacatiyo
thapetva yagubhattadini nibaddham patthapesum salam pakarena parikkhipitva
dvaram yojetva antopakare valukam akiritva bahipakare
talapantiyo ropesum. Sucittapi tasmim thane uyyanam karesi.
Pupphupago phalupago rukkho asuko nama tasmim natthiti nahosi.
Sunandapi tasmimyeva thane pokkharanim karesi pancavannehi padumehi
sanchannam rammaniyam. Sujata kinci na akasi. Bodhisatto
matuupatthanam pituupatthanam kule jetthapacayikammam saccavacam apharusavacam
apisunavacam maccheravinayanti imani satta vattapadani puretva
          matapetibharam jantum      kule jetthapacayinam
          sanham sakhilasambhasam       pesuneyyappahayinam
          maccheravinaye yuttam      saccam kodhabhibhum naram
          tam ve deva tavatimsa   ahu sappuriso ititi.
Evam pasamsiyabhavam apajjitva jivitapariyosane tavatimsabhavane sakko
devaraja hutva nibbatti. Tepissa sahaya tattheva nibbattimsu.
     Tasmim kale tavatimsabhavane asura pativasanti. Sakko devaraja
kim no sadharanarajjenati asure dibbapanam payetva matte samane
padesu gahapetva sinerupade khipapesi. Te asurabhavanameva
papunimsu. Asurabhavanam nama sinerussa hetthimatale tavatimsadeva-
lokappamanameva. Tattha devanam paricchattako viya cittapatali
nama kappatthiyarukkho ahosi. Te cittapataliya pupphitaya
jananti nayam amhakam devaloko devalokasmim hi paricchattako
pupphatiti. Atha te jarasakko amhe matte katva mahasamuddapitthe
khipitva amhakam devanagaram ganhi te mayam tena saddhim yujjhitva
amhakam devanagarameva ganhissamati kapillika viya thambham sinerum
anusancaramana utthahimsu. Sakko asura kira utthitati sutva
Samuddapittheyeva abbhuggantva yujjhamano tehi parajito
diyaddhayojanasatikena vejayantarathena dakkhinasamuddassa matthakena palayitum
araddho. Athassa ratho samuddapitthe vegena gacchanto simbalivanam
pakkhanto tassa gamanamagge simbalivanam nalavanam viya bhinditva chinditva
samuddapitthe patati. Supannapotaka samuddapitthe paripatanta
mahaviravam viravimsu. Sakko matalim pucchi samma matali kimsaddo
namesa atikarunnaravo vattatiti. Deva tumhakam rathavegena
vicunnite simbalivane patante supannapotaka maranabhayatajjita
ekaviravam viravantiti. Mahasatto samma matali ma amhe
nissaya ete kilamantu na mayam issariyam nissaya panavadhakammam
karoma tesam pana atthaya mayam jivitam pariccajitva asuranam dassama
nivattayetam rathanti vatva imam gathamaha
               kulavaka matali simbalismim
               isamukhena parivajjayassu
               kamam cajama asuresu panam
               mayime dija vikulava ahesunti.
     Tattha kulavakati supannapotakava. Mataliti sarathim
amantesi. Simbalisminti passa ete simbalirukkhe olambanta
thitati dasseti. Isamukhena parivajjayassuti ete etassa rathassa
isamukhena yatha na hannanti evante parivajjayassu. Kamam
cajama asuresu pananti yadi amhesu asuranam panam cajantesu
Etesam sotthi hoti kamam cajama ekamseneva mayam asuresu amhakam
panam cajama. Mayime dija vikulava ahesunti ime pana dija
ime pana garulapotaka viddhastavicunnitakulavakataya vikulava ma
ahesum ma amhakam dukkham etesam upari khipa nivattaya rathanti.
     Matalisangahako tassa vacanam sutva ratham nivattetva annena
maggena devalokabhimukham akasi. Asura pana tam nivattamanameva
disva addha annehipi cakkavalehi sakka agacchanti balam labhitva
ratho nivatto bhavissatiti maranabhayabhita palayitva asurabhavanameva
pavisimsu. Sakkopi devanagaram pavisitva dvisu devalokesu
devaganena parivuto nagaramajjhe atthasi. Tasmim khane pathavim
bhinditva yojanasahassubbedho vejayantapasado utthahi. Vijayante
utthitatta vejayantotveva namam akamsu. Atha sakko puna
asuranam anagamanatthaya pana pancasu thanesu arakkham thapesi.
Yam sandhayavuttam
                antara dvinnam ayujjhapuranam
                pancavidha thapita abhirakkha
                urago karoti payassa ca hari
                madanayutta caturo ca mahantati.
     Dve nagaranipi yuddheneva gahetum asakkuneyyataya ayuddhapurani
nama jatani devanagaranca asuranagaranca. Yada hi asura
balavanta honti atha devehi palayitva devanagaram pavisitva
Dvare pidahite asuranam satasahassampi kinci katum na sakkoti.
Yada deva balavanta honti atha asurehi palayitva asuranagarassa
dvare pidahite sakkanam satasahassampi kinci katum na sakkoti.
Iti imani dve nagarani ayujjhapurani nama. Tesam antara
etesu uragadisu pancasu thanesu sakkena rakkha thapita.
Tattha uragasaddena naga gahita. Te uraga udake balavanta
honti tasma sinerussa pathamalinde tesam arakkha. Karotisaddena
supanna gahita. Tesam kira karoti nama panabhojanam tena
namam labhimsu dutiyalinde tesam arakkha. Payassa harisaddena
kumbhanda gahita. Danavarakkhasa kira te tatiyalinde
tesam arakkha. Madanayutasaddena yakkha gahita. Visamacarino
kira te yuddhasonda catutthalinde tesam arakkha. Caturo
ca mahantati cattaro maharajano vutta. Pancamalinde tesam
arakkha. Tasma yadi asura kupita avilacitta devapuram
upayanti pancavidhesu yuddhesu yam girino pathamam paribhandam tam
uraga patibahiya titthanti. Evam sesesu sesa.
     Imesu pana pancasu thanesu arakkham thapetva sakke devanaminde
dibbasampattim anubhavamane sudhamma cavitva tasseva padaparicarika
hutva nibbatti. Kannikaya dinnanissandena cassa
pancayojanasatika sudhamma nama devasabha udapadi yattha
Dibbasetacchattassa hettha yojanappamane kancanapallanke nisinno
sakko devanamindo devamanussanam kattabbakiccani karoti. Sucittapi
cavitva tasseva padaparicarika hutva nibbatti. Uyyanassa
karananissandena cassa cittalatavanam nama uyyanam udapadi.
Sunandapi cavitva tasseva padaparicarika hutva nibbatti.
Pokkhaninissandena cassa nanda nama pokkharani udapadi.
     Sujata pana kusalakammassa akatatta ekasmim aranne kandaraya
bakasakunika hutva nibbatti. Sakko sujata na pannayati kaham nu kho
nibbattati avajjento tam disva tattha gantva tam adaya
devalokam gantva  tassa rammaniyam devanagaram sudhammadevasabham
cittalatavanam nandapokkharaninca dassetva eta kusalam
katva mayham padaparicarika hutva nibbatta tvam pana kusalam
akatva tiracchanayoniyam nibbatta ito patthaya silam rakkhahiti
tam ovaditva pancasu silesu patitthapetva tattheva netva
vissajjesi. Sapi tato patthaya silam rakkhati. Sakko
katipahaccayena sakka nu kho silam rakkhitunti gantva maccharupena
uttano hutva purato nipajji. Sa matamacchakoti sannaya
sise aggahesi. Maccho nanguttham calesi. Atha nam jivati
manneti vissajjeti. Sakko sadhu sadhu sakkhissasi silam
rakkhitunti devalokam agamasi. Sa tato cuta baranasiyam
kumbhakaragehe nibbatti.
     Sakko kaham nu kho nibbattati tattha nibbattabhavam natva
suvannaelalukanam yanakam puretva majjhe gamassa mahallakavesena
nisiditva elalukani ganhathati ugghosesi. Manussa agantva
dehi tatati ahamsu. Aham silarakkhakanam dammi tumhe silam
rakkhathati. Mayam silam nama na janama mulena dehiti. Na mayham
mulena attho silarakkhakanannevaham dammiti. Manussa koci ayam
nu elalukoti pakkamimsu. Sujata tam pavattim sutva mayham anitam
bhavissatiti gantva dehi tatati aha. Silam rakkhasi ammati.
Ama silam rakkhamiti. Idam maya tuyhameva atthaya abhatanti
saddhim yanakena gehadvare thapetva pakkami.
     Sapi yavajivam silam rakkhitva tato cuta vepacittiasurindassa
dhita hutva nibbatti silanisamsena abhirupa ahosi. So tassa
vayappattakale mayham dhita attano rucitam samikam ganhatuti asure
sannipatesi. Sakko kaham nu kho sa nibbattati olokento
tattha nibbattabhavam natva sujata cittarucitasamikam ganhanti mam
ganhissatiti asuravannam mapetva tattha agamasi. Sujatam
alankaritva sannipatatthanam anetva cittarucitam samikam ganhati
ahamsu. Sa olokenti sakkam disva pubbasinehavasena ayam me
samikoti aggahesi. So tam devanagaram anetva addhateyyanam
natakakotinam jetthakam katva yavatayukam thatva yathakammam gato.
     Sattha imam dhammadesanam aharitva evam bhikkhu pubbe pandita
Devarajjam karayamana attano jivitam pariccajantapi panatipatam
na karimsu tvam nama evarupe niyyanikasasane pabbajitva aparissavitam
sappanakam udakam pivissasiti tam bhikkhum garahitva anusandhim ghatetva
jatakam samodhanesi tada matalisangahako anando ahosi sakko
pana ahamevati.
                    Kulavakajatakam pathamam.
                       ---------



             The Pali Atthakatha in Roman Book 35 page 297-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6122&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6122&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=212              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=208              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=208              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]