ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       2 Naccajātakaṃ
     rudaṃ manuññanti idaṃ satthā jetavane viharanto ekaṃ bahubhaṇḍikaṃ
bhikkhuṃ ārabbha kathesi.
     Vatthu heṭṭhā devadhammajātake vuttasadisameva. Satthā taṃ
bhikkhuṃ saccaṃ kira tvaṃ bhikkhu bahubhaṇḍoti pucchi. Āma bhanteti.
Kiṃkāraṇā tvaṃ bahubhaṇḍo jātoti. So ettakaṃ sutvāva kuddho
nivāsanapārupanaṃ chaḍḍetvā kiṃ iminādāni nīhārena vicarāmīti satthu
purato naggo aṭṭhāsi. Manussā dhidhīti āhaṃsu. So tatova
palāyitvā hīnāyāvaṭṭo. Bhikkhū dhammasabhāyaṃ sannisinnā satthu
nāma purato evarūpaṃ karissatīti tassa aguṇakathaṃ kathesuṃ. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi.
Bhante so hi nāma bhikkhu tumhākaṃ purato catupparisamajjhe hirottappaṃ
pahāya gāmadārako viya naggo ṭhatvā manussehi jigucchiyamāno

--------------------------------------------------------------------------------------------- page309.

Hīnāyāvaṭṭitvā sāsanā parihīnoti tassa aguṇakathāya sannisinnamhāti. Satthā na bhikkhave idāneva so bhikkhu hirottappābhāvena ratanasāsanā parihīno pubbepi itthīratanapaṭilābhatopi parihīnoyevāti vatvā atītaṃ āhari. Atīte paṭhamakappe catuppādā sīhaṃ rājānaṃ akaṃsu macchā ānandamacchaṃ sakuṇā suvaṇṇahaṃsaṃ. Tassa pana suvaṇṇarājahaṃsassa dhītā haṃsapotikā abhirūpā hoti. So tassā varaṃ adāsi. Sā attano cittarucitaṃ sāmikaṃ vāresi. Haṃsarājā tassā varaṃ datvā himavante sabbasakuṇe sannipātāpesi. Nānappakārā haṃsamorādayo sakuṇagaṇā samāgantvā ekasmiṃ mahante pāsāṇatale sannipatiṃsu. Haṃsarājā attano cittarucitaṃ sāmikaṃ āgantvā gaṇhatūti dhītaraṃ pakkosāpeti. Sā sakuṇasaṅghaṃ olokentī maṇivaṇṇagīvaṃ citrapekkhuṇaṃ moraṃ disvā ayaṃ me sāmiko hotūti ārocesi. Sakuṇasaṅghā moraṃ upasaṅkamitvā āhaṃsu samma mora ayaṃ rājadhītā ettakānaṃ sakuṇānaṃ majjhe sāmikaṃ rocentī tayi ruciṃ uppādesīti. Moro ajjāpi tāva me balaṃ na passantīti atituṭṭhiyā hirottappaṃ bhinditvā tāva mahato sakuṇasaṅghassa majjhe pakkhe pasāretvā naccituṃ ārabhi naccanto appaṭichanno ahosi. Suvaṇṇahaṃsarājā lajjito imassa neva ajjhattasamuṭṭhānā hiri atthi na bahiddhāsamuṭṭhānaṃ ottappaṃ tassa bhinnahirottappassa mama dhītaraṃ na dassāmīti sakuṇasaṅghassa majjhe imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page310.

Rudaṃ manuññaṃ rucirā ca piṭṭhi veḷuriyavaṇṇūpaṭibhā ca gīvā byāmamattāni ca pekkhuṇāni naccena te dhītaraṃ no dadāmīti. Tattha rudaṃ manuññanti takārassa dakāro kato. Ruttaṃ manāpaṃ vassitasaddo madhuroti attho. Rucirā ca piṭṭhīti piṭṭhipi te citrā ceva sobhanā ca. Veḷuriyavaṇṇūpaṭibhāti veḷuriyamaṇivaṇṇasadisā. Byāmamattānīti ekabyāmappamāṇāni. Pekkhuṇānīti piñjāni. Naccena te dhītaraṃ no dadāmīti hirottappaṃ bhinditvā naccitabhāveneva te evarūpassa nillajjassa dhītaraṃ no demīti vatvā haṃsarājā tasmiṃyeva parisamajjhe attano bhāgineyyassa haṃsapotakassa dhītaraṃ adāsi. Moro haṃsapotikaṃ alabhitvā lajjitvā tatova uppatitvā palāyi. Haṃsarājāpi attano vasanaṭṭhānameva gato. Satthā na bhikkhave idānevesa hirottappaṃ bhinditvā ratanasāsanā parihīno pubbepi itthīratanapaṭilābhatopi parihīnoyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā moro bahubhaṇḍiko bhikkhu ahosi haṃsarājā pana ahamevāti. Naccajātakaṃ dutiyaṃ. ----------


             The Pali Atthakatha in Roman Book 35 page 308-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6353&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6353&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=219              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=216              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=216              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]